Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prayāneva tadā karṇo harṣayanvāhinīṃ tava |
ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata || 1 ||
[Analyze grammar]

yo mamādya mahātmānaṃ darśayecchvetavāhanam |
tasmai dadyāmabhipretaṃ varaṃ yaṃ manasecchati || 2 ||
[Analyze grammar]

sa cettadabhimanyeta tasmai dadyāmahaṃ punaḥ |
śakaṭaṃ ratnasaṃpūrṇaṃ yo me brūyāddhanaṃjayam || 3 ||
[Analyze grammar]

sa cettadabhimanyeta puruṣo'rjunadarśivān |
anyaṃ tasmai punardadyāṃ sauvarṇaṃ hastiṣaḍgavam || 4 ||
[Analyze grammar]

tathā tasmai punardadyāṃ strīṇāṃ śatamalaṃkṛtam |
śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām || 5 ||
[Analyze grammar]

sa cettadabhimanyeta puruṣo'rjunadarśivān |
anyaṃ tasmai varaṃ dadyāṃ śvetānpañcaśatānhayān || 6 ||
[Analyze grammar]

hemabhāṇḍaparicchannānsumṛṣṭamaṇikuṇḍalān |
sudāntānapi caivāhaṃ dadyāmaṣṭaśatānparān || 7 ||
[Analyze grammar]

rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam |
yuktaṃ paramakāmbojairyo me brūyāddhanaṃjayam || 8 ||
[Analyze grammar]

anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ |
kāñcanairvividhairbhāṇḍairācchannānhemamālinaḥ |
utpannānaparānteṣu vinītānhastiśikṣakaiḥ || 9 ||
[Analyze grammar]

sa cettadabhimanyeta puruṣo'rjunadarśivān |
anyaṃ tasmai varaṃ dadyāṃ yamasau kāmayetsvayam || 10 ||
[Analyze grammar]

putradārānvihārāṃśca yadanyadvittamasti me |
tacca tasmai punardadyāṃ yadyatsa manasecchati || 11 ||
[Analyze grammar]

hatvā ca sahitau kṛṣṇau tayorvittāni sarvaśaḥ |
tasmai dadyāmahaṃ yo me prabrūyātkeśavārjunau || 12 ||
[Analyze grammar]

etā vācaḥ subahuśaḥ karṇa uccārayanyudhi |
dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkhamuttamam || 13 ||
[Analyze grammar]

tā vācaḥ sūtaputrasya tathā yuktā niśamya tu |
duryodhano mahārāja prahṛṣṭaḥ sānugo'bhavat || 14 ||
[Analyze grammar]

tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ |
siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ || 15 ||
[Analyze grammar]

prādurāsīttadā rājaṃstvatsainye bharatarṣabha |
yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavatsvanaḥ || 16 ||
[Analyze grammar]

tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham |
vikatthamānaṃ samare rādheyamarikarśanam |
madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata || 17 ||
[Analyze grammar]

mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam |
prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam || 18 ||
[Analyze grammar]

bālyādiva tvaṃ tyajasi vasu vaiśravaṇo yathā |
ayatnenaiva rādheya draṣṭāsyadya dhanaṃjayam || 19 ||
[Analyze grammar]

parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat |
apātradāne ye doṣāstānmohānnāvabudhyase || 20 ||
[Analyze grammar]

yatpravedayase vittaṃ bahutvena khalu tvayā |
śakyaṃ bahuvidhairyajñairyaṣṭuṃ sūta yajasva taiḥ || 21 ||
[Analyze grammar]

yacca prārthayase hantuṃ kṛṣṇau mohānmṛṣaiva tat |
na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau || 22 ||
[Analyze grammar]

aprārthitaṃ prārthayase suhṛdo na hi santi te |
ye tvāṃ na vārayantyāśu prapatantaṃ hutāśane || 23 ||
[Analyze grammar]

kālakāryaṃ na jānīṣe kālapakvo'syasaṃśayam |
bahvabaddhamakarṇīyaṃ ko hi brūyājjijīviṣuḥ || 24 ||
[Analyze grammar]

samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām |
giryagrādvā nipatanaṃ tādṛktava cikīrṣitam || 25 ||
[Analyze grammar]

sahitaḥ sarvayodhaistvaṃ vyūḍhānīkaiḥ surakṣitaḥ |
dhanaṃjayena yudhyasva śreyaścetprāptumicchasi || 26 ||
[Analyze grammar]

hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā |
śraddhatsvaitanmayā proktaṃ yadi te'sti jijīviṣā || 27 ||
[Analyze grammar]

karṇa uvāca |
svavīrye'haṃ parāśvasya prārthayāmyarjunaṃ raṇe |
tvaṃ tu mitramukhaḥ śatrurmāṃ bhīṣayitumicchasi || 28 ||
[Analyze grammar]

na māmasmādabhiprāyātkaścidadya nivartayet |
apīndro vajramudyamya kiṃ nu martyaḥ kariṣyati || 29 ||
[Analyze grammar]

saṃjaya uvāca |
iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ |
cukopayiṣuratyarthaṃ karṇaṃ madreśvaraḥ punaḥ || 30 ||
[Analyze grammar]

yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ |
anvetāraḥ kaṅkapatrāḥ śitāgrāstadā tapsyasyarjunasyābhiyogāt || 31 ||
[Analyze grammar]

yadā divyaṃ dhanurādāya pārthaḥ prabhāsayanpṛtanāṃ savyasācī |
tvāmardayeta niśitaiḥ pṛṣatkaistadā paścāttapsyase sūtaputra || 32 ||
[Analyze grammar]

bālaścandraṃ māturaṅke śayāno yathā kaścitprārthayate'pahartum |
tadvanmohādyatamāno rathasthastvaṃ prārthayasyarjunamadya jetum || 33 ||
[Analyze grammar]

triśūlamāśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam |
sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo'rjunenādya karṇa || 34 ||
[Analyze grammar]

siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgastarasvī |
samāhvayettadvadetattavādya samāhvānaṃ sūtaputrārjunasya || 35 ||
[Analyze grammar]

mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva |
vane sṛgālaḥ piśitasya tṛpto mā pārthamāsādya vinaṅkṣyasi tvam || 36 ||
[Analyze grammar]

īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham |
śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam || 37 ||
[Analyze grammar]

bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyātkāṣṭhena vidhyasi |
mahāviṣaṃ pūrṇakośaṃ yatpārthaṃ yoddhumicchasi || 38 ||
[Analyze grammar]

siṃhaṃ kesariṇaṃ kruddhamatikramyābhinardasi |
sṛgāla iva mūḍhatvānnṛsiṃhaṃ karṇa pāṇḍavam || 39 ||
[Analyze grammar]

suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam |
laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam || 40 ||
[Analyze grammar]

sarvāmbhonilayaṃ bhīmamūrmimantaṃ jhaṣāyutam |
candrodaye vivartantamaplavaḥ saṃtitīrṣasi || 41 ||
[Analyze grammar]

ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam |
vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam || 42 ||
[Analyze grammar]

mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi |
kāmatoyapradaṃ loke naraparjanyamarjunam || 43 ||
[Analyze grammar]

yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet |
tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam || 44 ||
[Analyze grammar]

sṛgālo'pi vane karṇa śaśaiḥ parivṛto vasan |
manyate siṃhamātmānaṃ yāvatsiṃhaṃ na paśyati || 45 ||
[Analyze grammar]

tathā tvamapi rādheya siṃhamātmānamicchasi |
apaśyañśatrudamanaṃ naravyāghraṃ dhanaṃjayam || 46 ||
[Analyze grammar]

vyāghraṃ tvaṃ manyase''tmānaṃ yāvatkṛṣṇau na paśyasi |
samāsthitāvekarathe sūryācandramasāviva || 47 ||
[Analyze grammar]

yāvadgāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave |
tāvadeva tvayā karṇa śakyaṃ vaktuṃ yathecchasi || 48 ||
[Analyze grammar]

rathaśabdadhanuḥśabdairnādayantaṃ diśo daśa |
nardantamiva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi || 49 ||
[Analyze grammar]

nityameva sṛgālastvaṃ nityaṃ siṃho dhanaṃjayaḥ |
vīrapradveṣaṇānmūḍha nityaṃ kroṣṭeva lakṣyase || 50 ||
[Analyze grammar]

yathākhuḥ syādbiḍālaśca śvā vyāghraśca balābale |
yathā sṛgālaḥ siṃhaśca yathā ca śaśakuñjarau || 51 ||
[Analyze grammar]

yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte |
tathā tvamapi pārthaśca prakhyātāvātmakarmabhiḥ || 52 ||
[Analyze grammar]

saṃjaya uvāca |
adhikṣiptastu rādheyaḥ śalyenāmitatejasā |
śalyamāha susaṃkruddho vākśalyamavadhārayan || 53 ||
[Analyze grammar]

guṇānguṇavataḥ śalya guṇavānvetti nāguṇaḥ |
tvaṃ tu nityaṃ guṇairhīnaḥ kiṃ jñāsyasyaguṇo guṇān || 54 ||
[Analyze grammar]

arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān |
ahaṃ śalyābhijānāmi na tvaṃ jānāsi tattathā || 55 ||
[Analyze grammar]

evamevātmano vīryamahaṃ vīryaṃ ca pāṇḍave |
jānannevāhvaye yuddhe śalya nāgniṃ pataṃgavat || 56 ||
[Analyze grammar]

asti cāyamiṣuḥ śalya supuṅkho raktabhojanaḥ |
ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ || 57 ||
[Analyze grammar]

śete candanapūrṇena pūjito bahulāḥ samāḥ |
āheyo viṣavānugro narāśvadvipasaṃghahā || 58 ||
[Analyze grammar]

ekavīro mahāraudrastanutrāsthividāraṇaḥ |
nirbhindyāṃ yena ruṣṭo'hamapi meruṃ mahāgirim || 59 ||
[Analyze grammar]

tamahaṃ jātu nāsyeyamanyasminphalgunādṛte |
kṛṣṇādvā devakīputrātsatyaṃ cātra śṛṇuṣva me || 60 ||
[Analyze grammar]

tenāhamiṣuṇā śalya vāsudevadhanaṃjayau |
yotsye paramasaṃkruddhastatkarma sadṛśaṃ mama || 61 ||
[Analyze grammar]

sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā |
sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ |
ubhayaṃ tatsamāsādya ko'tivartitumarhati || 62 ||
[Analyze grammar]

tāvetau puruṣavyāghrau sametau syandane sthitau |
māmekamabhisaṃyātau sujātaṃ śalya paśya me || 63 ||
[Analyze grammar]

pitṛṣvasāmātulajau bhrātarāvaparājitau |
maṇī sūtra iva protau draṣṭāsi nihatau mayā || 64 ||
[Analyze grammar]

arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau |
bhīrūṇāṃ trāsajananau śalya harṣakarau mama || 65 ||
[Analyze grammar]

tvaṃ tu duṣprakṛtirmūḍho mahāyuddheṣvakovidaḥ |
bhayāvatīrṇaḥ saṃtrāsādabaddhaṃ bahu bhāṣase || 66 ||
[Analyze grammar]

saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja |
tau hatvā samare hantā tvāmaddhā sahabāndhavam || 67 ||
[Analyze grammar]

pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana |
suhṛdbhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayannasi || 68 ||
[Analyze grammar]

tau vā mamādya hantārau hantāsmi samare sthitau |
nāhaṃ bibhemi kṛṣṇābhyāṃ vijānannātmano balam || 69 ||
[Analyze grammar]

vāsudevasahasraṃ vā phalgunānāṃ śatāni ca |
ahameko haniṣyāmi joṣamāssva kudeśaja || 70 ||
[Analyze grammar]

striyo bālāśca vṛddhāśca prāyaḥ krīḍāgatā janāḥ |
yā gāthāḥ saṃpragāyanti kurvanto'dhyayanaṃ yathā |
tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu || 71 ||
[Analyze grammar]

brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvadrājasaṃnidhau |
śrutvā caikamanā mūḍha kṣama vā brūhi vottaram || 72 ||
[Analyze grammar]

mitradhruṅmadrako nityaṃ yo no dveṣṭi sa madrakaḥ |
madrake saṃgataṃ nāsti kṣudravākye narādhame || 73 ||
[Analyze grammar]

durātmā madrako nityaṃ nityaṃ cānṛtiko'nṛjuḥ |
yāvadantaṃ hi daurātmyaṃ madrakeṣviti naḥ śrutam || 74 ||
[Analyze grammar]

pitā mātā ca putraśca śvaśrūśvaśuramātulāḥ |
jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ || 75 ||
[Analyze grammar]

vayasyābhyāgatāścānye dāsīdāsaṃ ca saṃgatam |
puṃbhirvimiśrā nāryaśca jñātājñātāḥ svayecchayā || 76 ||
[Analyze grammar]

yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā |
pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca || 77 ||
[Analyze grammar]

yāni caivāpyabaddhāni pravartante ca kāmataḥ |
kāmapralāpino'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet || 78 ||
[Analyze grammar]

madrakeṣu vilupteṣu prakhyātāśubhakarmasu |
nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret || 79 ||
[Analyze grammar]

madrake saṃgataṃ nāsti madrako hi sacāpalaḥ |
madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca || 80 ||
[Analyze grammar]

rājayājakayājyena naṣṭaṃ dattaṃ havirbhavet || 81 ||
[Analyze grammar]

śūdrasaṃskārako vipro yathā yāti parābhavam |
tathā brahmadviṣo nityaṃ gacchantīha parābhavam || 82 ||
[Analyze grammar]

madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam |
ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet || 83 ||
[Analyze grammar]

iti vṛścikadaṣṭasya nānāviṣahatasya ca |
kurvanti bheṣajaṃ prājñāḥ satyaṃ taccāpi dṛśyate |
evaṃ vidvañjoṣamāssva śṛṇu cātrottaraṃ vacaḥ || 84 ||
[Analyze grammar]

vāsāṃsyutsṛjya nṛtyanti striyo yā madyamohitāḥ |
mithune'saṃyatāścāpi yathākāmacarāśca tāḥ |
tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktumarhati || 85 ||
[Analyze grammar]

yāstiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake |
tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatastataḥ |
tvaṃ putrastādṛśīnāṃ hi dharmaṃ vaktumihecchasi || 86 ||
[Analyze grammar]

suvīrakaṃ yācyamānā madrakā kaṣati sphijau |
adātukāmā vacanamidaṃ vadati dāruṇam || 87 ||
[Analyze grammar]

mā mā suvīrakaṃ kaścidyācatāṃ dayito mama |
putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam || 88 ||
[Analyze grammar]

nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ |
ghasmarā naṣṭaśaucāśca prāya ityanuśuśruma || 89 ||
[Analyze grammar]

evamādi mayānyairvā śakyaṃ vaktuṃ bhavedbahu |
ā keśāgrānnakhāgrācca vaktavyeṣu kuvartmasu || 90 ||
[Analyze grammar]

madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tviha |
pāpadeśodbhavā mlecchā dharmāṇāmavicakṣaṇāḥ || 91 ||
[Analyze grammar]

eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam |
yadājau nihataḥ śete sadbhiḥ samabhipūjitaḥ || 92 ||
[Analyze grammar]

āyudhānāṃ saṃparāye yanmucyeyamahaṃ tataḥ |
na me sa prathamaḥ kalpo nidhane svargamicchataḥ || 93 ||
[Analyze grammar]

so'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ |
tadarthe hi mama prāṇā yacca me vidyate vasu || 94 ||
[Analyze grammar]

vyaktaṃ tvamapyupahitaḥ pāṇḍavaiḥ pāpadeśaja |
yathā hyamitravatsarvaṃ tvamasmāsu pravartase || 95 ||
[Analyze grammar]

kāmaṃ na khalu śakyo'haṃ tvadvidhānāṃ śatairapi |
saṃgrāmādvimukhaḥ kartuṃ dharmajña iva nāstikaiḥ || 96 ||
[Analyze grammar]

sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca |
nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ || 97 ||
[Analyze grammar]

tanutyajāṃ nṛsiṃhānāmāhaveṣvanivartinām |
yā gatirguruṇā prāṅme proktā rāmeṇa tāṃ smara || 98 ||
[Analyze grammar]

sveṣāṃ trāṇārthamudyuktaṃ vadhāya dviṣatāmapi |
viddhi māmāsthitaṃ vṛttaṃ paurūravasamuttamam || 99 ||
[Analyze grammar]

na tadbhūtaṃ prapaśyāmi triṣu lokeṣu madraka |
yo māmasmādabhiprāyādvārayediti me matiḥ || 100 ||
[Analyze grammar]

evaṃ vidvañjoṣamāssva trāsātkiṃ bahu bhāṣase |
mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama || 101 ||
[Analyze grammar]

mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ |
apavādatitikṣābhistribhiretairhi jīvasi || 102 ||
[Analyze grammar]

punaścedīdṛśaṃ vākyaṃ madrarāja vadiṣyasi |
śiraste pātayiṣyāmi gadayā vajrakalpayā || 103 ||
[Analyze grammar]

śrotārastvidamadyeha draṣṭāro vā kudeśaja |
karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau || 104 ||
[Analyze grammar]

evamuktvā tu rādheyaḥ punareva viśāṃ pate |
abravīnmadrarājānaṃ yāhi yāhītyasaṃbhramam || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: