Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

duryodhana uvāca |
ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati |
kṛṣṇādabhyadhiko yantā devendrasyeva mātaliḥ || 1 ||
[Analyze grammar]

yathā harihayairyuktaṃ saṃgṛhṇāti sa mātaliḥ |
śalyastava tathādyāyaṃ saṃyantā rathavājinām || 2 ||
[Analyze grammar]

yodhe tvayi rathasthe ca madrarāje ca sārathau |
rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati || 3 ||
[Analyze grammar]

saṃjaya uvāca |
tato duryodhano bhūyo madrarājaṃ tarasvinam |
uvāca rājansaṃgrāme saṃyacchantaṃ hayottamān || 4 ||
[Analyze grammar]

tvayābhigupto rādheyo vijeṣyati dhanaṃjayam |
ityukto rathamāsthāya tatheti prāha bhārata || 5 ||
[Analyze grammar]

śalye'bhyupagate karṇaḥ sārathiṃ sumano'bravīt |
svaṃ sūta syandanaṃ mahyaṃ kalpayetyasakṛttvaran || 6 ||
[Analyze grammar]

tato jaitraṃ rathavaraṃ gandharvanagaropamam |
vidhivatkalpitaṃ bhartre jayetyuktvā nyavedayat || 7 ||
[Analyze grammar]

taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo'bhyarcya yathāvidhi |
saṃpāditaṃ brahmavidā pūrvameva purodhasā || 8 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ yatnādupasthāya ca bhāskaram |
samīpasthaṃ madrarājaṃ samāropayadagrataḥ || 9 ||
[Analyze grammar]

tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat |
āruroha mahātejāḥ śalyaḥ siṃha ivācalam || 10 ||
[Analyze grammar]

tataḥ śalyāsthitaṃ rājankarṇaḥ svarathamuttamam |
adhyatiṣṭhadyathāmbhodaṃ vidyutvantaṃ divākaraḥ || 11 ||
[Analyze grammar]

tāvekarathamārūḍhāvādityāgnisamatviṣau |
vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi || 12 ||
[Analyze grammar]

saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau |
ṛtviksadasyairindrāgnī hūyamānāvivādhvare || 13 ||
[Analyze grammar]

sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito'bhavat |
dhanurvisphārayanghoraṃ pariveṣīva bhāskaraḥ || 14 ||
[Analyze grammar]

āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān |
prababhau puruṣavyāghro mandarastha ivāṃśumān || 15 ||
[Analyze grammar]

taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam |
duryodhanaḥ sma rādheyamidaṃ vacanamabravīt || 16 ||
[Analyze grammar]

akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge |
kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām || 17 ||
[Analyze grammar]

manogataṃ mama hyāsīdbhīṣmadroṇau mahārathau |
arjunaṃ bhīmasenaṃ ca nihantārāviti dhruvam || 18 ||
[Analyze grammar]

tābhyāṃ yadakṛtaṃ vīra vīrakarma mahāmṛdhe |
tatkarma kuru rādheya vajrapāṇirivāparaḥ || 19 ||
[Analyze grammar]

gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam |
bhīmasenaṃ ca rādheya mādrīputrau yamāvapi || 20 ||
[Analyze grammar]

jayaśca te'stu bhadraṃ ca prayāhi puruṣarṣabha |
pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt || 21 ||
[Analyze grammar]

tatastūryasahasrāṇi bherīṇāmayutāni ca |
vādyamānānyarocanta meghaśabdā yathā divi || 22 ||
[Analyze grammar]

pratigṛhya tu tadvākyaṃ rathastho rathasattamaḥ |
abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam || 23 ||
[Analyze grammar]

codayāśvānmahābāho yāvaddhanmi dhanaṃjayam |
bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram || 24 ||
[Analyze grammar]

adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ |
asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca || 25 ||
[Analyze grammar]

adya kṣepsyāmyahaṃ śalya śarānparamatejanān |
pāṇḍavānāṃ vināśāya duryodhanajayāya ca || 26 ||
[Analyze grammar]

śalya uvāca |
sūtaputra kathaṃ nu tvaṃ pāṇḍavānavamanyase |
sarvāstrajñānmaheṣvāsānsarvāneva mahārathān || 27 ||
[Analyze grammar]

anivartino mahābhāgānajeyānsatyavikramān |
api saṃjanayeyurye bhayaṃ sākṣācchatakratoḥ || 28 ||
[Analyze grammar]

yadā śroṣyasi nirghoṣaṃ visphūrjitamivāśaneḥ |
rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi || 29 ||
[Analyze grammar]

saṃjaya uvāca |
anādṛtya tu tadvākyaṃ madrarājena bhāṣitam |
drakṣyasyadyetyavocadvai śalyaṃ karṇo nareśvara || 30 ||
[Analyze grammar]

dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam |
cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa || 31 ||
[Analyze grammar]

tato dundubhighoṣeṇa bherīṇāṃ ninadena ca |
bāṇaśabdaiśca vividhairgarjitaiśca tarasvinām |
niryayustāvakā yuddhe mṛtyuṃ kṛtvā nivartanam || 32 ||
[Analyze grammar]

prayāte tu tataḥ karṇe yodheṣu muditeṣu ca |
cacāla pṛthivī rājanrarāsa ca suvisvaram || 33 ||
[Analyze grammar]

niścaranto vyadṛśyanta sūryātsapta mahāgrahāḥ |
ulkāpātaśca saṃjajñe diśāṃ dāhastathaiva ca |
tathāśanyaśca saṃpeturvavurvātāśca dāruṇāḥ || 34 ||
[Analyze grammar]

mṛgapakṣigaṇāścaiva bahuśaḥ pṛtanāṃ tava |
apasavyaṃ tadā cakrurvedayanto mahadbhayam || 35 ||
[Analyze grammar]

prasthitasya ca karṇasya nipetusturagā bhuvi |
asthivarṣaṃ ca patitamantarikṣādbhayānakam || 36 ||
[Analyze grammar]

jajvaluścaiva śastrāṇi dhvajāścaiva cakampire |
aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate || 37 ||
[Analyze grammar]

ete cānye ca bahava utpātāstatra māriṣa |
samutpeturvināśāya kauravāṇāṃ sudāruṇāḥ || 38 ||
[Analyze grammar]

na ca tāngaṇayāmāsuḥ sarve te daivamohitāḥ |
prasthitaṃ sūtaputraṃ ca jayetyūcurnarā bhuvi |
nirjitānpāṇḍavāṃścaiva menire tava kauravāḥ || 39 ||
[Analyze grammar]

tato rathasthaḥ paravīrahantā bhīṣmadroṇāvāttavīryau nirīkṣya |
samajvaladbhārata pāvakābho vaikartano'sau rathakuñjaro vṛṣaḥ || 40 ||
[Analyze grammar]

sa śalyamābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā |
mānena darpeṇa ca dahyamānaḥ krodhena dīpyanniva niḥśvasitvā || 41 ||
[Analyze grammar]

nāhaṃ mahendrādapi vajrapāṇeḥ kruddhādbibhemyāttadhanū rathasthaḥ |
dṛṣṭvā tu bhīṣmapramukhāñśayānānna tveva māṃ sthiratā saṃjahāti || 42 ||
[Analyze grammar]

mahendraviṣṇupratimāvaninditau rathāśvanāgapravarapramāthinau |
avadhyakalpau nihatau yadā paraistato mamādyāpi raṇe'sti sādhvasam || 43 ||
[Analyze grammar]

samīkṣya saṃkhye'tibalānnarādhipairnarāśvamātaṅgarathāñśarairhatān |
kathaṃ na sarvānahitānraṇe'vadhīnmahāstravidbrāhmaṇapuṃgavo guruḥ || 44 ||
[Analyze grammar]

sa saṃsmarandroṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata |
na vo madanyaḥ prasahedraṇe'rjunaṃ kramāgataṃ mṛtyumivograrūpiṇam || 45 ||
[Analyze grammar]

śikṣā prasādaśca balaṃ dhṛtiśca droṇe mahāstrāṇi ca saṃnatiśca |
sa cedagānmṛtyuvaśaṃ mahātmā sarvānanyānāturānadya manye || 46 ||
[Analyze grammar]

neha dhruvaṃ kiṃcidapi pracintyaṃ vidurloke karmaṇo'nityayogāt |
sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite || 47 ||
[Analyze grammar]

na nūnamastrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā |
alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parairguruḥ || 48 ||
[Analyze grammar]

hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam |
naye bṛhaspatyuśanaḥsamaṃ sadā na cainamastraṃ tadapātsuduḥsaham || 49 ||
[Analyze grammar]

saṃprakruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre |
mayā kṛtyamiti jānāmi śalya prayāhi tasmāddviṣatāmanīkam || 50 ||
[Analyze grammar]

yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca |
vāsudevaḥ sṛñjayāḥ sātyakiśca yamau ca kastau viṣahenmadanyaḥ || 51 ||
[Analyze grammar]

tasmātkṣipraṃ madrapate prayāhi raṇe pāñcālānpāṇḍavānsṛñjayāṃśca |
tānvā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye || 52 ||
[Analyze grammar]

na tvevāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇāmiti mā śalya viddhi |
mitradroho marṣaṇīyo na me'yaṃ tyaktvā prāṇānanuyāsyāmi droṇam || 53 ||
[Analyze grammar]

prājñasya mūḍhasya ca jīvitānte prāṇapramokṣo'ntakavaktragasya |
ato vidvannabhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai || 54 ||
[Analyze grammar]

kalyāṇavṛttaḥ satataṃ hi rājanvaicitravīryasya suto mamāsīt |
tasyārthasiddhyarthamahaṃ tyajāmi priyānbhogāndustyajaṃ jīvitaṃ ca || 55 ||
[Analyze grammar]

vaiyāghracarmāṇamakūjanākṣaṃ haimatrikośaṃ rajatatriveṇum |
rathaprabarhaṃ turagaprabarhairyuktaṃ prādānmahyamidaṃ hi rāmaḥ || 56 ||
[Analyze grammar]

dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃścograrūpān |
asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantamugram || 57 ||
[Analyze grammar]

patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam |
imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmyahamarjunaṃ balāt || 58 ||
[Analyze grammar]

taṃ cenmṛtyuḥ sarvaharo'bhirakṣate sadāpramattaḥ samare pāṇḍuputram |
taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya || 59 ||
[Analyze grammar]

yamavaruṇakuberavāsavā vā yadi yugapatsagaṇā mahāhave |
jugupiṣava ihaitya pāṇḍavaṃ kimu bahunā saha tairjayāmi tam || 60 ||
[Analyze grammar]

iti raṇarabhasasya katthatastadupaniśamya vacaḥ sa madrarāṭ |
avahasadavamanya vīryavānpratiṣiṣidhe ca jagāda cottaram || 61 ||
[Analyze grammar]

virama virama karṇa katthanādatirabhaso'syati cāpyayuktavāk |
kva ca hi naravaro dhanaṃjayaḥ kva punariha tvamupāramābudha || 62 ||
[Analyze grammar]

yadusadanamupendrapālitaṃ tridivamivāmararājarakṣitam |
prasabhamiha vilokya ko haretpuruṣavarāvarajāmṛte'rjunāt || 63 ||
[Analyze grammar]

tribhuvanasṛjamīśvareśvaraṃ ka iha pumānbhavamāhvayedyudhi |
mṛgavadhakalahe ṛte'rjunātsurapativīryasamaprabhāvataḥ || 64 ||
[Analyze grammar]

asurasuramahoragānnarāngaruḍapiśācasayakṣarākṣasān |
iṣubhirajayadagnigauravātsvabhilaṣitaṃ ca havirdadau jayaḥ || 65 ||
[Analyze grammar]

smarasi nanu yadā parairhṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ |
dinakaraja narottamairyadā maruṣu bahūnvinihatya tānarīn || 66 ||
[Analyze grammar]

prathamamapi palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ |
smarasi nanu yadā pramocitāḥ khacaragaṇānavajitya pāṇḍavaiḥ || 67 ||
[Analyze grammar]

samuditabalavāhanāḥ punaḥ puruṣavareṇa jitāḥ stha gograhe |
sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ || 68 ||
[Analyze grammar]

idamaparamupasthitaṃ punastava nidhanāya suyuddhamadya vai |
yadi na ripubhayātpalāyase samaragato'dya hato'si sūtaja || 69 ||
[Analyze grammar]

saṃjaya uvāca |
iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam |
bhṛśamatiruṣitaḥ paraṃ vṛṣaḥ kurupṛtanāpatirāha madrapam || 70 ||
[Analyze grammar]

bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddhamudyatam |
yadi sa jayati māṃ mahāhave tata idamastu sukatthitaṃ tava || 71 ||
[Analyze grammar]

evamastviti madreśa uktvā nottaramuktavān |
yāhi madreśa cāpyenaṃ karṇaḥ prāha yuyutsayā || 72 ||
[Analyze grammar]

sa rathaḥ prayayau śatrūñśvetāśvaḥ śalyasārathiḥ |
nighnannamitrānsamare tamo ghnansavitā yathā || 73 ||
[Analyze grammar]

tataḥ prāyātprītimānvai rathena vaiyāghreṇa śvetayujātha karṇaḥ |
sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: