Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śrutakarmā mahārāja citrasenaṃ mahīpatim |
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ || 1 ||
[Analyze grammar]

abhisārastu taṃ rājā navabhirniśitaiḥ śaraiḥ |
śrutakarmāṇamāhatya sūtaṃ vivyādha pañcabhiḥ || 2 ||
[Analyze grammar]

śrutakarmā tataḥ kruddhaścitrasenaṃ camūmukhe |
nārācena sutīkṣṇena marmadeśe samardayat || 3 ||
[Analyze grammar]

etasminnantare cainaṃ śrutakīrtirmahāyaśāḥ |
navatyā jagatīpālaṃ chādayāmāsa patribhiḥ || 4 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ |
dhanuściccheda bhallena taṃ ca vivyādha saptabhiḥ || 5 ||
[Analyze grammar]

so'nyatkārmukamādāya vegaghnaṃ rukmabhūṣaṇam |
citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ || 6 ||
[Analyze grammar]

sa śaraiścitrito rājaṃścitramālyadharo yuvā |
yuveva samaśobhatsa goṣṭhīmadhye svalaṃkṛtaḥ || 7 ||
[Analyze grammar]

śrutakarmāṇamatha vai nārācena stanāntare |
bibheda samare kruddhastiṣṭha tiṣṭheti cābravīt || 8 ||
[Analyze grammar]

śrutakarmāpi samare nārācena samarditaḥ |
susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ || 9 ||
[Analyze grammar]

tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ |
rarāja samare rājansapuṣpa iva kiṃśukaḥ || 10 ||
[Analyze grammar]

śrutakarmā tato rājañśatrūṇāṃ samabhidrutaḥ |
śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam || 11 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ |
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ || 12 ||
[Analyze grammar]

tato'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ |
jahāra saśirastrāṇaṃ śirastasya mahātmanaḥ || 13 ||
[Analyze grammar]

tacchiro nyapatadbhūmau sumahaccitravarmaṇaḥ |
yadṛcchayā yathā candraścyutaḥ svargānmahītale || 14 ||
[Analyze grammar]

rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa |
abhyadravanta vegena citrasenasya sainikāḥ || 15 ||
[Analyze grammar]

tataḥ kruddho maheṣvāsastatsainyaṃ prādravaccharaiḥ |
antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ |
drāvayanniṣubhistūrṇaṃ śrutakarmā vyarocata || 16 ||
[Analyze grammar]

prativindhyastataścitraṃ bhittvā pañcabhirāśugaiḥ |
sārathiṃ tribhirānarcchaddhvajamekeṣuṇā tataḥ || 17 ||
[Analyze grammar]

taṃ citro navabhirbhallairbāhvorurasi cārdayat |
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ || 18 ||
[Analyze grammar]

prativindhyo dhanustasya chittvā bhārata sāyakaiḥ |
pañcabhirniśitairbāṇairathainaṃ saṃprajaghnivān || 19 ||
[Analyze grammar]

tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām |
prāhiṇottava putrāya ghorāmagniśikhāmiva || 20 ||
[Analyze grammar]

tāmāpatantīṃ sahasā śaktimulkāmivāmbarāt |
dvidhā ciccheda samare prativindhyo hasanniva || 21 ||
[Analyze grammar]

sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ |
yugānte sarvabhūtāni trāsayantī yathāśaniḥ || 22 ||
[Analyze grammar]

śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām |
prativindhyāya cikṣepa rukmajālavibhūṣitām || 23 ||
[Analyze grammar]

sā jaghāna hayāṃstasya sārathiṃ ca mahāraṇe |
rathaṃ pramṛdya vegena dharaṇīmanvapadyata || 24 ||
[Analyze grammar]

etasminneva kāle tu rathādāplutya bhārata |
śaktiṃ cikṣepa citrāya svarṇaghaṇṭāmalaṃkṛtām || 25 ||
[Analyze grammar]

tāmāpatantīṃ jagrāha citro rājanmahāmanāḥ |
tatastāmeva cikṣepa prativindhyāya bhārata || 26 ||
[Analyze grammar]

samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā |
nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale |
patitābhāsayaccaiva taṃ deśamaśaniryathā || 27 ||
[Analyze grammar]

prativindhyastato rājaṃstomaraṃ hemabhūṣitam |
preṣayāmāsa saṃkruddhaścitrasya vadhakāmyayā || 28 ||
[Analyze grammar]

sa tasya devāvaraṇaṃ bhittvā hṛdayameva ca |
jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam || 29 ||
[Analyze grammar]

sa papāta tadā rājaṃstomareṇa samāhataḥ |
prasārya vipulau bāhū pīnau parighasaṃnibhau || 30 ||
[Analyze grammar]

citraṃ saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ |
abhyadravanta vegena prativindhyaṃ samantataḥ || 31 ||
[Analyze grammar]

sṛjanto vividhānbāṇāñśataghnīśca sakiṅkiṇīḥ |
ta enaṃ chādayāmāsuḥ sūryamabhragaṇā iva || 32 ||
[Analyze grammar]

tānapāsya mahābāhuḥ śarajālena saṃyuge |
vyadrāvayattava camūṃ vajrahasta ivāsurīm || 33 ||
[Analyze grammar]

te vadhyamānāḥ samare tāvakāḥ pāṇḍavairnṛpa |
viprakīryanta sahasā vātanunnā ghanā iva || 34 ||
[Analyze grammar]

vipradrute bale tasminvadhyamāne samantataḥ |
drauṇireko'bhyayāttūrṇaṃ bhīmasenaṃ mahābalam || 35 ||
[Analyze grammar]

tataḥ samāgamo ghoro babhūva sahasā tayoḥ |
yathā devāsure yuddhe vṛtravāsavayorabhūt || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: