Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 8
saṃjaya uvāca |
te sene'nyonyamāsādya prahṛṣṭāśvanaradvipe |
bṛhatyau saṃprajahrāte devāsuracamūpame || 1 ||
[Analyze grammar]
tato gajā rathāścāśvāḥ pattayaśca mahāhave |
saṃprahāraṃ paraṃ cakrurdehapāpmapraṇāśanam || 2 ||
[Analyze grammar]
pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ |
uttamāṅgairnṛsiṃhānāṃ nṛsiṃhāstastarurmahīm || 3 ||
[Analyze grammar]
ardhacandraistathā bhallaiḥ kṣuraprairasipaṭṭiśaiḥ |
paraśvadhaiścāpyakṛntannuttamāṅgāni yudhyatām || 4 ||
[Analyze grammar]
vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ |
vyāyatā bāhavaḥ petuśchinnamuṣṭyāyudhāṅgadāḥ || 5 ||
[Analyze grammar]
taiḥ sphuradbhirmahī bhāti raktāṅgulitalaistadā |
garuḍaprahatairugraiḥ pañcāsyairiva pannagaiḥ || 6 ||
[Analyze grammar]
hayasyandananāgebhyaḥ peturvīrā dviṣaddhatāḥ |
vimānebhyo yathā kṣīṇe puṇye svargasadastathā || 7 ||
[Analyze grammar]
gadābhiranyairgurvībhiḥ parighairmusalairapi |
pothitāḥ śataśaḥ peturvīrā vīratarai raṇe || 8 ||
[Analyze grammar]
rathā rathairvinihatā mattā mattairdvipairdvipāḥ |
sādinaḥ sādibhiścaiva tasminparamasaṃkule || 9 ||
[Analyze grammar]
rathā vararathairnāgairaśvārohāśca pattibhiḥ |
aśvārohaiḥ padātāśca nihatā yudhi śerate || 10 ||
[Analyze grammar]
rathāśvapattayo nāgai rathairnāgāśca pattayaḥ |
rathapattidvipāścāśvairnṛbhiścāśvarathadvipāḥ || 11 ||
[Analyze grammar]
rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam |
pāṇipādaiśca śastraiśca rathaiśca kadanaṃ mahat || 12 ||
[Analyze grammar]
tathā tasminbale śūrairvadhyamāne hate'pi ca |
asmānabhyāgamanpārthā vṛkodarapurogamāḥ || 13 ||
[Analyze grammar]
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ |
sātyakiścekitānaśca draviḍaiḥ sainikaiḥ saha || 14 ||
[Analyze grammar]
bhṛtā vittena mahatā pāṇḍyāścauḍrāḥ sakeralāḥ |
vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ || 15 ||
[Analyze grammar]
āpīḍino raktadantā mattamātaṅgavikramāḥ |
nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ || 16 ||
[Analyze grammar]
baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ |
samānamṛtyavo rājannanīkasthāḥ parasparam || 17 ||
[Analyze grammar]
kalāpinaścāpahastā dīrghakeśāḥ priyāhavāḥ |
pattayaḥ sātyakerandhrā ghorarūpaparākramāḥ || 18 ||
[Analyze grammar]
athāpare punaḥ śūrāścedipāñcālakekayāḥ |
karūṣāḥ kosalāḥ kāśyā māgadhāścāpi dudruvuḥ || 19 ||
[Analyze grammar]
teṣāṃ rathāśca nāgāśca pravarāścāpi pattayaḥ |
nānāvidharavairhṛṣṭā nṛtyanti ca hasanti ca || 20 ||
[Analyze grammar]
tasya sainyasya mahato mahāmātravarairvṛtaḥ |
madhyaṃ vṛkodaro'bhyāgāttvadīyaṃ nāgadhūrgataḥ || 21 ||
[Analyze grammar]
sa nāgapravaro'tyugro vidhivatkalpito babhau |
udayādryagryabhavanaṃ yathābhyuditabhāskaram || 22 ||
[Analyze grammar]
tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam |
tārodbhāsasya nabhasaḥ śāradasya samatviṣam || 23 ||
[Analyze grammar]
sa tomaraprāsakaraścārumauliḥ svalaṃkṛtaḥ |
caranmadhyaṃdinārkābhastejasā vyadahadripūn || 24 ||
[Analyze grammar]
taṃ dṛṣṭvā dviradaṃ dūrātkṣemadhūrtirdvipasthitaḥ |
āhvayāno'bhidudrāva pramanāḥ pramanastaram || 25 ||
[Analyze grammar]
tayoḥ samabhavadyuddhaṃ dvipayorugrarūpayoḥ |
yadṛcchayā drumavatormahāparvatayoriva || 26 ||
[Analyze grammar]
saṃsaktanāgau tau vīrau tomarairitaretaram |
balavatsūryaraśmyābhairbhittvā bhittvā vinedatuḥ || 27 ||
[Analyze grammar]
vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ |
pragṛhya caiva dhanuṣī jaghnaturvai parasparam || 28 ||
[Analyze grammar]
kṣveḍitāsphoṭitaravairbāṇaśabdaiśca sarvaśaḥ |
tau janānharṣayitvā ca siṃhanādānpracakratuḥ || 29 ||
[Analyze grammar]
samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināvubhau |
vātoddhūtapatākābhyāṃ yuyudhāte mahābalau || 30 ||
[Analyze grammar]
tāvanyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ |
śaktitomaravarṣeṇa prāvṛṇmeghāvivāmbubhiḥ || 31 ||
[Analyze grammar]
kṣemadhūrtistadā bhīmaṃ tomareṇa stanāntare |
nirbibheda tu vegena ṣaḍbhiścāpyaparairnadan || 32 ||
[Analyze grammar]
sa bhīmasenaḥ śuśubhe tomarairaṅgamāśritaiḥ |
krodhadīptavapurmeghaiḥ saptasaptirivāṃśumān || 33 ||
[Analyze grammar]
tato bhāskaravarṇābhamañjogatimayasmayam |
sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān || 34 ||
[Analyze grammar]
tataḥ kulūtādhipatiścāpamāyamya sāyakaiḥ |
daśabhistomaraṃ chittvā śaktyā vivyādha pāṇḍavam || 35 ||
[Analyze grammar]
atha kārmukamādāya mahājaladanisvanam |
riporabhyardayannāgamunmadaḥ pāṇḍavaḥ śaraiḥ || 36 ||
[Analyze grammar]
sa śaraughārdito nāgo bhīmasenena saṃyuge |
nigṛhyamāṇo nātiṣṭhadvātadhvasta ivāmbudaḥ || 37 ||
[Analyze grammar]
tāmabhyadhāvaddviradaṃ bhīmasenasya nāgarāṭ |
mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ || 38 ||
[Analyze grammar]
saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ |
vivyādhābhidrutaṃ bāṇairbhīmasenaṃ sakuñjaram || 39 ||
[Analyze grammar]
tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ |
chittvā śarāsanaṃ śatrornāgamāmitramārdayat || 40 ||
[Analyze grammar]
tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat |
jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu || 41 ||
[Analyze grammar]
purā nāgasya patanādavaplutya sthito mahīm |
bhīmaseno ripornāgaṃ gadayā samapothayat || 42 ||
[Analyze grammar]
tasmātpramathitānnāgātkṣemadhūrtimavadrutam |
udyatāsimupāyāntaṃ gadayāhanvṛkodaraḥ || 43 ||
[Analyze grammar]
sa papāta hataḥ sāsirvyasuḥ svamabhito dvipam |
vajraprarugṇamacalaṃ siṃho vajrahato yathā || 44 ||
[Analyze grammar]
nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram |
prādravadvyathitā senā tvadīyā bharatarṣabha || 45 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!