Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tatprabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ |
nyavārayadameyātmā droṇaputravadhepsayā || 1 ||
[Analyze grammar]

tataste sainikā rājannaiva tatrāvatasthire |
saṃsthāpyamānā yatnena govindenārjunena ca || 2 ||
[Analyze grammar]

eka eva tu bībhatsuḥ somakāvayavaiḥ saha |
matsyairanyaiśca saṃdhāya kauravaiḥ saṃnyavartata || 3 ||
[Analyze grammar]

tato drutamatikramya siṃhalāṅgūlaketanam |
savyasācī maheṣvāsamaśvatthāmānamabravīt || 4 ||
[Analyze grammar]

yā śaktiryacca te vīryaṃ yajjñānaṃ yacca pauruṣam |
dhārtarāṣṭreṣu yā prītiḥ pradveṣo'smāsu yaśca te |
yacca bhūyo'sti tejastatparamaṃ mama darśaya || 5 ||
[Analyze grammar]

sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ |
kālānalasamaprakhyo dviṣatāmantako yudhi |
samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ācāryaputro mānārho balavāṃścāpi saṃjaya |
prītirdhanaṃjaye cāsya priyaścāpi sa vāsaveḥ || 7 ||
[Analyze grammar]

na bhūtapūrvaṃ bībhatsorvākyaṃ paruṣamīdṛśam |
atha kasmātsa kaunteyaḥ sakhāyaṃ rūkṣamabravīt || 8 ||
[Analyze grammar]

saṃjaya uvāca |
yuvarāje hate caiva vṛddhakṣatre ca paurave |
iṣvastravidhisaṃpanne mālave ca sudarśane || 9 ||
[Analyze grammar]

dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite |
yudhiṣṭhirasya tairvākyairmarmaṇyapi ca ghaṭṭite || 10 ||
[Analyze grammar]

antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho |
abhūtapūrvo bībhatsorduḥkhānmanyurajāyata || 11 ||
[Analyze grammar]

tasmādanarhamaślīlamapriyaṃ drauṇimuktavān |
mānyamācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā || 12 ||
[Analyze grammar]

evamuktaḥ śvasankrodhānmaheṣvāsatamo nṛpa |
pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā |
drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ || 13 ||
[Analyze grammar]

sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān |
devairapi sudurdharṣamastramāgneyamādade || 14 ||
[Analyze grammar]

dṛśyādṛśyānarigaṇānuddiśyācāryanandanaḥ |
so'bhimantrya śaraṃ dīptaṃ vidhūmamiva pāvakam |
sarvataḥ krodhamāviśya cikṣepa paravīrahā || 15 ||
[Analyze grammar]

tatastumulamākāśe śaravarṣamajāyata |
vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca || 16 ||
[Analyze grammar]

cukruśurdānavāścāpi dikṣu sarvāsu bhairavam |
rudhiraṃ cāpi varṣanto vinedustoyadāmbare || 17 ||
[Analyze grammar]

pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ |
paramaṃ prayatātmāno na śāntimupalebhire || 18 ||
[Analyze grammar]

bhrāntasarvamahābhūtamāvarjitadivākaram |
trailokyamabhisaṃtaptaṃ jvarāviṣṭamivāturam || 19 ||
[Analyze grammar]

śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā |
niḥśvasantaḥ samutpetustejo ghoraṃ mumukṣavaḥ || 20 ||
[Analyze grammar]

jalajāni ca sattvāni dahyamānāni bhārata |
na śāntimupajagmurhi tapyamānairjalāśayaiḥ || 21 ||
[Analyze grammar]

diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ |
uccāvacā nipeturvai garuḍānilaraṃhasaḥ || 22 ||
[Analyze grammar]

taiḥ śarairdroṇaputrasya vajravegasamāhitaiḥ |
pradagdhāḥ śatravaḥ peturagnidagdhā iva drumāḥ || 23 ||
[Analyze grammar]

dahyamānā mahānāgāḥ petururvyāṃ samantataḥ |
nadanto bhairavānnādāñjaladopamanisvanān || 24 ||
[Analyze grammar]

apare pradrutāstatra dahyamānā mahāgajāḥ |
tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ || 25 ||
[Analyze grammar]

drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa |
aśvavṛndānyadṛśyanta rathavṛndāni cābhibho |
apatanta rathaughāśca tatra tatra sahasraśaḥ || 26 ||
[Analyze grammar]

tatsainyaṃ bhagavānagnirdadāha yudhi bhārata |
yugānte sarvabhūtāni saṃvartaka ivānalaḥ || 27 ||
[Analyze grammar]

dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave |
prahṛṣṭāstāvakā rājansiṃhanādānvinedire || 28 ||
[Analyze grammar]

tatastūryasahasrāṇi nānāliṅgāni bhārata |
tūrṇamājaghnire hṛṣṭāstāvakā jitakāśinaḥ || 29 ||
[Analyze grammar]

kṛtsnā hyakṣauhiṇī rājansavyasācī ca pāṇḍavaḥ |
tamasā saṃvṛte loke nādṛśyata mahāhave || 30 ||
[Analyze grammar]

naiva nastādṛśaṃ rājandṛṣṭapūrvaṃ na ca śrutam |
yādṛśaṃ droṇaputreṇa sṛṣṭamastramamarṣiṇā || 31 ||
[Analyze grammar]

arjunastu mahārāja brāhmamastramudairayat |
sarvāstrapratighātāya vihitaṃ padmayoninā || 32 ||
[Analyze grammar]

tato muhūrtādiva tattamo vyupaśaśāma ha |
pravavau cānilaḥ śīto diśaśca vimalābhavan || 33 ||
[Analyze grammar]

tatrādbhutamapaśyāma kṛtsnāmakṣauhiṇīṃ hatām |
anabhijñeyarūpāṃ ca pradagdhāmastramāyayā || 34 ||
[Analyze grammar]

tato vīrau maheṣvāsau vimuktau keśavārjunau |
sahitau saṃpradṛśyetāṃ nabhasīva tamonudau || 35 ||
[Analyze grammar]

sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ |
prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ || 36 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha |
pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata || 37 ||
[Analyze grammar]

hatāviti tayorāsītsenayorubhayormatiḥ |
tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau || 38 ||
[Analyze grammar]

tāvakṣatau pramuditau dadhmaturvārijottamau |
dṛṣṭvā pramuditānpārthāṃstvadīyā vyathitābhavan || 39 ||
[Analyze grammar]

vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ |
muhūrtaṃ cintayāmāsa kiṃ tvetaditi māriṣa || 40 ||
[Analyze grammar]

cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ |
niḥśvasandīrghamuṣṇaṃ ca vimanāścābhavattadā || 41 ||
[Analyze grammar]

tato drauṇirdhanurnyasya rathātpraskandya vegitaḥ |
dhigdhiksarvamidaṃ mithyetyuktvā saṃprādravadraṇāt || 42 ||
[Analyze grammar]

tataḥ snigdhāmbudābhāsaṃ vedavyāsamakalmaṣam |
āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha || 43 ||
[Analyze grammar]

taṃ drauṇiragrato dṛṣṭvā sthitaṃ kurukulodvaha |
sannakaṇṭho'bravīdvākyamabhivādya sudīnavat || 44 ||
[Analyze grammar]

bho bho māyā yadṛcchā vā na vidmaḥ kimidaṃ bhavet |
astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ || 45 ||
[Analyze grammar]

adharottarametadvā lokānāṃ vā parābhavaḥ |
yadimau jīvataḥ kṛṣṇau kālo hi duratikramaḥ || 46 ||
[Analyze grammar]

nāsurāmaragandharvā na piśācā na rākṣasāḥ |
na sarpayakṣapatagā na manuṣyāḥ kathaṃcana || 47 ||
[Analyze grammar]

utsahante'nyathā kartumetadastraṃ mayeritam |
tadidaṃ kevalaṃ hatvā yuktāmakṣauhiṇīṃ jvalat || 48 ||
[Analyze grammar]

kenemau martyadharmāṇau nāvadhītkeśavārjunau |
etatprabrūhi bhagavanmayā pṛṣṭo yathātatham || 49 ||
[Analyze grammar]

vyāsa uvāca |
mahāntametamarthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt |
tatpravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu || 50 ||
[Analyze grammar]

yo'sau nārāyaṇo nāma pūrveṣāmapi pūrvajaḥ |
ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt || 51 ||
[Analyze grammar]

sa tapastīvramātasthe mainākaṃ girimāsthitaḥ |
ūrdhvabāhurmahātejā jvalanādityasaṃnibhaḥ || 52 ||
[Analyze grammar]

ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca |
aśoṣayattadātmānaṃ vāyubhakṣo'mbujekṣaṇaḥ || 53 ||
[Analyze grammar]

athāparaṃ tapastaptvā dvistato'nyatpunarmahat |
dyāvāpṛthivyorvivaraṃ tejasā samapūrayat || 54 ||
[Analyze grammar]

sa tena tapasā tāta brahmabhūto yadābhavat |
tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim || 55 ||
[Analyze grammar]

dadarśa bhṛśadurdarśaṃ sarvadevairapīśvaram |
aṇīyasāmaṇīyāṃsaṃ bṛhadbhyaśca bṛhattaram || 56 ||
[Analyze grammar]

rudramīśānamṛṣabhaṃ cekitānamajaṃ param |
gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam || 57 ||
[Analyze grammar]

durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam |
divyaṃ cāpamiṣudhī cādadānaṃ hiraṇyavarmāṇamanantavīryam || 58 ||
[Analyze grammar]

pinākinaṃ vajriṇaṃ dīptaśūlaṃ paraśvadhiṃ gadinaṃ svāyatāsim |
subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim || 59 ||
[Analyze grammar]

śubhāṅgadaṃ nāgayajñopavītiṃ viśvairgaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ |
ekībhūtaṃ tapasāṃ saṃnidhānaṃ vayotigaiḥ suṣṭutamiṣṭavāgbhiḥ || 60 ||
[Analyze grammar]

jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca |
nālaṃ draṣṭuṃ yamajaṃ bhinnavṛttā brahmadviṣaghnamamṛtasya yonim || 61 ||
[Analyze grammar]

yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ |
sa tanniṣṭhastapasā dharmamīḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa |
dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam || 62 ||
[Analyze grammar]

akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim |
tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam || 63 ||
[Analyze grammar]

varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum |
ajamīśānamavyagraṃ kāraṇātmānamacyutam || 64 ||
[Analyze grammar]

abhivādyātha rudrāya sadyo'ndhakanipātine |
padmākṣastaṃ virūpākṣamabhituṣṭāva bhaktimān || 65 ||
[Analyze grammar]

tvatsaṃbhūtā bhūtakṛto vareṇya goptāro'dya bhuvanaṃ pūrvadevāḥ |
āviśyemāṃ dharaṇīṃ ye'bhyarakṣanpurā purāṇāṃ tava deva sṛṣṭim || 66 ||
[Analyze grammar]

surāsurānnāgarakṣaḥpiśācānnarānsuparṇānatha gandharvayakṣān |
pṛthagvidhānbhūtasaṃghāṃśca viśvāṃstvatsaṃbhūtānvidma sarvāṃstathaiva |
aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam || 67 ||
[Analyze grammar]

rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī |
kāmo brahmā brahma ca brāhmaṇāśca tvatsaṃbhūtaṃ sthāsnu cariṣṇu cedam || 68 ||
[Analyze grammar]

adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ |
evaṃ vidvānprabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyameti || 69 ||
[Analyze grammar]

divyāvṛtau mānasau dvau suparṇāvavākśākhaḥ pippalaḥ sapta gopāḥ |
daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam |
bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsaṃbhūtā bhuvanānīha viśvā || 70 ||
[Analyze grammar]

bhaktaṃ ca māṃ bhajamānaṃ bhajasva mā rīriṣo māmahitāhitena |
ātmānaṃ tvāmātmano'nanyabhāvo vidvānevaṃ gacchati brahma śukram || 71 ||
[Analyze grammar]

astauṣaṃ tvāṃ tava saṃmānamicchanvicinvanvai savṛṣaṃ devavarya |
sudurlabhāndehi varānmameṣṭānabhiṣṭutaḥ pratikārṣīśca mā mām || 72 ||
[Analyze grammar]

tasmai varānacintyātmā nīlakaṇṭhaḥ pinākadhṛk |
arhate devamukhyāya prāyacchadṛṣisaṃstutaḥ || 73 ||
[Analyze grammar]

nīlakaṇṭha uvāca |
matprasādānmanuṣyeṣu devagandharvayoniṣu |
aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi || 74 ||
[Analyze grammar]

na ca tvā prasahiṣyanti devāsuramahoragāḥ |
na piśācā na gandharvā na narā na ca rākṣasāḥ || 75 ||
[Analyze grammar]

na suparṇāstathā nāgā na ca viśve viyonijāḥ |
na kaścittvāṃ ca devo'pi samareṣu vijeṣyati || 76 ||
[Analyze grammar]

na śastreṇa na vajreṇa nāgninā na ca vāyunā |
nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā || 77 ||
[Analyze grammar]

kaścittava rujaṃ kartā matprasādātkathaṃcana |
api cetsamaraṃ gatvā bhaviṣyasi mamādhikaḥ || 78 ||
[Analyze grammar]

vyāsa uvāca |
evamete varā labdhāḥ purastādviddhi śauriṇā |
sa eṣa devaścarati māyayā mohayañjagat || 79 ||
[Analyze grammar]

tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim |
tulyametena devena taṃ jānīhyarjunaṃ sadā || 80 ||
[Analyze grammar]

tāvetau pūrvadevānāṃ paramopacitāvṛṣī |
lokayātrāvidhānārthaṃ saṃjāyete yuge yuge || 81 ||
[Analyze grammar]

tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso'pi ca |
tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate || 82 ||
[Analyze grammar]

sa bhavāndevavatprājño jñātvā bhavamayaṃ jagat |
avākarṣastvamātmānaṃ niyamaistatpriyepsayā || 83 ||
[Analyze grammar]

śubhamaurvaṃ navaṃ kṛtvā mahāpuruṣavigraham |
ījivāṃstvaṃ japairhomairupahāraiśca mānada || 84 ||
[Analyze grammar]

sa tathā pūjyamānaste pūrvadevo'pyatūtuṣat |
puṣkalāṃśca varānprādāttava vidvanhṛdi sthitān || 85 ||
[Analyze grammar]

janmakarmatapoyogāstayostava ca puṣkalāḥ |
tābhyāṃ liṅge'rcito devastvayārcāyāṃ yuge yuge || 86 ||
[Analyze grammar]

sarvarūpaṃ bhavaṃ jñātvā liṅge yo'rcayati prabhum |
ātmayogāśca tasminvai śāstrayogāśca śāśvatāḥ || 87 ||
[Analyze grammar]

evaṃ devā yajanto hi siddhāśca paramarṣayaḥ |
prārthayanti paraṃ loke sthānameva ca śāśvatam || 88 ||
[Analyze grammar]

sa eṣa rudrabhaktaśca keśavo rudrasaṃbhavaḥ |
kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ || 89 ||
[Analyze grammar]

sarvabhūtabhavaṃ jñātvā liṅge'rcayati yaḥ prabhum |
tasminnabhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ || 90 ||
[Analyze grammar]

saṃjaya uvāca |
tasya tadvacanaṃ śrutvā droṇaputro mahārathaḥ |
namaścakāra rudrāya bahu mene ca keśavam || 91 ||
[Analyze grammar]

hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye |
varūthinīmabhipretya avahāramakārayat || 92 ||
[Analyze grammar]

tataḥ pratyavahāro'bhūtpāṇḍavānāṃ viśāṃ pate |
kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite || 93 ||
[Analyze grammar]

yuddhaṃ kṛtvā dinānpañca droṇo hatvā varūthinīm |
brahmalokaṃ gato rājanbrāhmaṇo vedapāragaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 172

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: