Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ |
yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ || 1 ||
[Analyze grammar]

dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam |
aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam || 2 ||
[Analyze grammar]

śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam |
nihatya śātravānbhallaiḥ so'cinoddehaparvatam || 3 ||
[Analyze grammar]

tato vegena mahatā vinadya sa nararṣabhaḥ |
pratijñāṃ śrāvayāmāsa punareva tavātmajam || 4 ||
[Analyze grammar]

yasmādyudhyantamācāryaṃ dharmakañcukamāsthitaḥ |
muñca śastramiti prāha kuntīputro yudhiṣṭhiraḥ || 5 ||
[Analyze grammar]

tasmātsaṃpaśyatastasya drāvayiṣyāmi vāhinīm |
vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyameva tu || 6 ||
[Analyze grammar]

sarvānetānhaniṣyāmi yadi yotsyanti māṃ raṇe |
satyaṃ te pratijānāmi parāvartaya vāhinīm || 7 ||
[Analyze grammar]

tacchrutvā tava putrastu vāhinīṃ paryavartayat |
siṃhanādena mahatā vyapohya sumahadbhayam || 8 ||
[Analyze grammar]

tataḥ samāgamo rājankurupāṇḍavasenayoḥ |
punarevābhavattīvraḥ pūrṇasāgarayoriva || 9 ||
[Analyze grammar]

saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ |
udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca || 10 ||
[Analyze grammar]

teṣāṃ paramahṛṣṭānāṃ jayamātmani paśyatām |
saṃrabdhānāṃ mahāvegaḥ prādurāsīdraṇājire || 11 ||
[Analyze grammar]

yathā śiloccaye śailaḥ sāgare sāgaro yathā |
pratihanyeta rājendra tathāsankurupāṇḍavāḥ || 12 ||
[Analyze grammar]

tataḥ śaṅkhasahasrāṇi bherīṇāmayutāni ca |
avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ || 13 ||
[Analyze grammar]

tato nirmathyamānasya sāgarasyeva nisvanaḥ |
abhavattasya sainyasya sumahānadbhutopamaḥ || 14 ||
[Analyze grammar]

prāduścakre tato drauṇirastraṃ nārāyaṇaṃ tadā |
abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm || 15 ||
[Analyze grammar]

prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ |
pāṇḍavānbhakṣayiṣyanto dīptāsyā iva pannagāḥ || 16 ||
[Analyze grammar]

te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave |
muhūrtādbhāskarasyeva rājaṃllokaṃ gabhastayaḥ || 17 ||
[Analyze grammar]

tathāpare dyotamānā jyotīṃṣīvāmbare'male |
prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ || 18 ||
[Analyze grammar]

caturdiśaṃ vicitrāśca śataghnyo'tha hutāśadāḥ |
cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ || 19 ||
[Analyze grammar]

śastrākṛtibhirākīrṇamatīva bharatarṣabha |
dṛṣṭvāntarikṣamāvignāḥ pāṇḍupāñcālasṛñjayāḥ || 20 ||
[Analyze grammar]

yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ |
tathā tathā tadastraṃ vai vyavardhata janādhipa || 21 ||
[Analyze grammar]

vadhyamānāstathāstreṇa tena nārāyaṇena vai |
dahyamānānaleneva sarvato'bhyarditā raṇe || 22 ||
[Analyze grammar]

yathā hi śiśirāpāye dahetkakṣaṃ hutāśanaḥ |
tathā tadastraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho || 23 ||
[Analyze grammar]

āpūryamāṇenāstreṇa sainye kṣīyati cābhibho |
jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ || 24 ||
[Analyze grammar]

dravamāṇaṃ tu tatsainyaṃ dṛṣṭvā vigatacetanam |
madhyasthatāṃ ca pārthasya dharmaputro'bravīdidam || 25 ||
[Analyze grammar]

dhṛṣṭadyumna palāyasva saha pāñcālasenayā |
sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān || 26 ||
[Analyze grammar]

vāsudevo'pi dharmātmā kariṣyatyātmanaḥ kṣamam |
upadeṣṭuṃ samartho'yaṃ lokasya kimutātmanaḥ || 27 ||
[Analyze grammar]

saṃgrāmastu na kartavyaḥ sarvasainyānbravīmi vaḥ |
ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam || 28 ||
[Analyze grammar]

bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram |
avasatsyāmyasalile sagaṇo drauṇigoṣpade || 29 ||
[Analyze grammar]

kāmaḥ saṃpadyatāmasya bībhatsorāśu māṃ prati |
kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ || 30 ||
[Analyze grammar]

yena bālaḥ sa saubhadro yuddhānāmaviśāradaḥ |
samarthairbahubhiḥ krūrairghātito nābhipālitaḥ || 31 ||
[Analyze grammar]

yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā |
upekṣitā saputreṇa dāsabhāvaṃ niyacchatī || 32 ||
[Analyze grammar]

jighāṃsurdhārtarāṣṭraśca śrānteṣvaśveṣu phalgunam |
kavacena tathā yukto rakṣārthaṃ saindhavasya ca || 33 ||
[Analyze grammar]

yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ |
kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ || 34 ||
[Analyze grammar]

yena pravrājyamānāśca rājyādvayamadharmataḥ |
nivāryamāṇenāsmābhiranugantuṃ tadeṣitāḥ || 35 ||
[Analyze grammar]

yo'sāvatyantamasmāsu kurvāṇaḥ sauhṛdaṃ param |
hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ || 36 ||
[Analyze grammar]

evaṃ bruvati kaunteye dāśārhastvaritastataḥ |
nivārya sainyaṃ bāhubhyāmidaṃ vacanamabravīt || 37 ||
[Analyze grammar]

śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata |
eṣa yogo'tra vihitaḥ pratighāto mahātmanā || 38 ||
[Analyze grammar]

dvipāśvasyandanebhyaśca kṣitiṃ sarve'varohata |
evametanna vo hanyādastraṃ bhūmau nirāyudhān || 39 ||
[Analyze grammar]

yathā yathā hi yudhyante yodhā hyastrabalaṃ prati |
tathā tathā bhavantyete kauravā balavattarāḥ || 40 ||
[Analyze grammar]

nikṣepsyanti ca śastrāṇi vāhanebhyo'varuhya ye |
tānnaitadastraṃ saṃgrāme nihaniṣyati mānavān || 41 ||
[Analyze grammar]

ye tvetatpratiyotsyanti manasāpīha kecana |
nihaniṣyati tānsarvānrasātalagatānapi || 42 ||
[Analyze grammar]

te vacastasya tacchrutvā vāsudevasya bhārata |
īṣuḥ sarve'stramutsraṣṭuṃ manobhiḥ karaṇena ca || 43 ||
[Analyze grammar]

tata utsraṣṭukāmāṃstānastrāṇyālakṣya pāṇḍavaḥ |
bhīmaseno'bravīdrājannidaṃ saṃharṣayanvacaḥ || 44 ||
[Analyze grammar]

na kathaṃcana śastrāṇi moktavyānīha kenacit |
ahamāvārayiṣyāmi droṇaputrāstramāśugaiḥ || 45 ||
[Analyze grammar]

atha vāpyanayā gurvyā hemavigrahayā raṇe |
kālavadvicariṣyāmi drauṇerastraṃ viśātayan || 46 ||
[Analyze grammar]

na hi me vikrame tulyaḥ kaścidasti pumāniha |
yathaiva savitustulyaṃ jyotiranyanna vidyate || 47 ||
[Analyze grammar]

paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā |
samarthau parvatasyāpi śaiśirasya nipātane || 48 ||
[Analyze grammar]

nāgāyutasamaprāṇo hyahameko nareṣviha |
śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ || 49 ||
[Analyze grammar]

adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayoryudhi |
jvalamānasya dīptasya drauṇerastrasya vāraṇe || 50 ||
[Analyze grammar]

yadi nārāyaṇāstrasya pratiyoddhā na vidyate |
adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu || 51 ||
[Analyze grammar]

evamuktvā tato bhīmo droṇaputramariṃdamaḥ |
abhyayānmeghaghoṣeṇa rathenādityavarcasā || 52 ||
[Analyze grammar]

sa enamiṣujālena laghutvācchīghravikramaḥ |
nimeṣamātreṇāsādya kuntīputro'bhyavākirat || 53 ||
[Analyze grammar]

tato drauṇiḥ prahasyainamudāsamabhibhāṣya ca |
avākiratpradīptāgraiḥ śaraistairabhimantritaiḥ || 54 ||
[Analyze grammar]

pannagairiva dīptāsyairvamadbhiranalaṃ raṇe |
avakīrṇo'bhavatpārthaḥ sphuliṅgairiva kāñcanaiḥ || 55 ||
[Analyze grammar]

tasya rūpamabhūdrājanbhīmasenasya saṃyuge |
khadyotairāvṛtasyeva parvatasya dinakṣaye || 56 ||
[Analyze grammar]

tadastraṃ droṇaputrasya tasminpratisamasyati |
avardhata mahārāja yathāgniraniloddhataḥ || 57 ||
[Analyze grammar]

vivardhamānamālakṣya tadastraṃ bhīmavikramam |
pāṇḍusainyamṛte bhīmaṃ sumahadbhayamāviśat || 58 ||
[Analyze grammar]

tataḥ śastrāṇi te sarve samutsṛjya mahītale |
avārohanrathebhyaśca hastyaśvebhyaśca sarvaśaḥ || 59 ||
[Analyze grammar]

teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca |
tadastravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat || 60 ||
[Analyze grammar]

hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ |
bhīmasenamapaśyanta tejasā saṃvṛtaṃ tadā || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 170

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: