Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā |
yasminsākṣāddhanurvedo hrīniṣedhe pratiṣṭhitaḥ || 1 ||
[Analyze grammar]

tasminnākruśyati droṇe maharṣitanaye tadā |
nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā || 2 ||
[Analyze grammar]

yasya prasādātkarmāṇi kurvanti puruṣarṣabhāḥ |
amānuṣāṇi saṃgrāme devairasukarāṇi ca || 3 ||
[Analyze grammar]

tasminnākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ |
nāmarṣaṃ tatra kurvanti dhikkṣatraṃ dhigamarṣitam || 4 ||
[Analyze grammar]

pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ |
śrutvā kimāhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya || 5 ||
[Analyze grammar]

saṃjaya uvāca |
śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ |
tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate || 6 ||
[Analyze grammar]

arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam |
sabāṣpamabhiniḥśvasya dhigdhigdhigiti cābravīt || 7 ||
[Analyze grammar]

yudhiṣṭhiraśca bhīmaśca yamau kṛṣṇastathāpare |
āsansuvrīḍitā rājansātyakiridamabravīt || 8 ||
[Analyze grammar]

nehāsti puruṣaḥ kaścidya imaṃ pāpapūruṣam |
bhāṣamāṇamakalyāṇaṃ śīghraṃ hanyānnarādhamam || 9 ||
[Analyze grammar]

kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate |
gurumākrośataḥ kṣudra na cādharmeṇa pātyase || 10 ||
[Analyze grammar]

yāpyastvamasi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ |
yatkarma kaluṣaṃ kṛtvā ślāghase janasaṃsadi || 11 ||
[Analyze grammar]

akāryaṃ tādṛśaṃ kṛtvā punareva guruṃ kṣipan |
vadhyastvaṃ na tvayārtho'sti muhūrtamapi jīvatā || 12 ||
[Analyze grammar]

kastvetadvyavasedāryastvadanyaḥ puruṣādhamaḥ |
nigṛhya keśeṣu vadhaṃ gurordharmātmanaḥ sataḥ || 13 ||
[Analyze grammar]

saptāvare tathā pūrve bāndhavāste nipātitāḥ |
yaśasā ca parityaktāstvāṃ prāpya kulapāṃsanam || 14 ||
[Analyze grammar]

uktavāṃścāpi yatpārthaṃ bhīṣmaṃ prati nararṣabham |
tathānto vihitastena svayameva mahātmanā || 15 ||
[Analyze grammar]

tasyāpi tava sodaryo nihantā pāpakṛttamaḥ |
nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt || 16 ||
[Analyze grammar]

sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila |
śikhaṇḍī rakṣitastena sa ca mṛtyurmahātmanaḥ || 17 ||
[Analyze grammar]

pāñcālāścalitā dharmātkṣudrā mitragurudruhaḥ |
tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ || 18 ||
[Analyze grammar]

punaścedīdṛśīṃ vācaṃ matsamīpe vadiṣyasi |
śiraste pātayiṣyāmi gadayā vajrakalpayā || 19 ||
[Analyze grammar]

sātvatenaivamākṣiptaḥ pārṣataḥ paruṣākṣaram |
saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasanniva || 20 ||
[Analyze grammar]

śrūyate śrūyate ceti kṣamyate ceti mādhava |
na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptumarhasi || 21 ||
[Analyze grammar]

kṣamā praśasyate loke na tu pāpo'rhati kṣamām |
kṣamāvantaṃ hi pāpātmā jito'yamiti manyate || 22 ||
[Analyze grammar]

sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ |
ā keśāgrānnakhāgrācca vaktavyo vaktumicchasi || 23 ||
[Analyze grammar]

yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā |
vāryamāṇena nihatastataḥ pāpataraṃ nu kim || 24 ||
[Analyze grammar]

vyūhamāno mayā droṇo divyenāstreṇa saṃyuge |
visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam || 25 ||
[Analyze grammar]

ayudhyamānaṃ yastvājau tathā prāyagataṃ munim |
chinnabāhuṃ parairhanyātsātyake sa kathaṃ bhavet || 26 ||
[Analyze grammar]

nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān |
kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ || 27 ||
[Analyze grammar]

tvayā punaranāryeṇa pūrvaṃ pārthena nirjitaḥ |
yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān || 28 ||
[Analyze grammar]

yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm |
kirañśarasahasrāṇi tatra tatra prayāmyaham || 29 ||
[Analyze grammar]

sa tvamevaṃvidhaṃ kṛtvā karma cāṇḍālavatsvayam |
vaktumicchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha || 30 ||
[Analyze grammar]

kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama |
pāpānāṃ ca tvamāvāsaḥ karmaṇāṃ mā punarvada || 31 ||
[Analyze grammar]

joṣamāssva na māṃ bhūyo vaktumarhasyataḥ param |
adharottarametaddhi yanmā tvaṃ vaktumicchasi || 32 ||
[Analyze grammar]

atha vakṣyasi māṃ maurkhyādbhūyaḥ paruṣamīdṛśam |
gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam || 33 ||
[Analyze grammar]

na caiva mūrkha dharmeṇa kevalenaiva śakyate |
teṣāmapi hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam || 34 ||
[Analyze grammar]

vañcitaḥ pāṇḍavaḥ pūrvamadharmeṇa yudhiṣṭhiraḥ |
draupadī ca parikliṣṭā tathādharmeṇa sātyake || 35 ||
[Analyze grammar]

pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā |
sarvasvamapakṛṣṭaṃ ca tathādharmeṇa bāliśa || 36 ||
[Analyze grammar]

adharmeṇāpakṛṣṭaśca madrarājaḥ parairitaḥ |
ito'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ |
bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ || 37 ||
[Analyze grammar]

evaṃ parairācaritaṃ pāṇḍaveyaiśca saṃyuge |
rakṣamāṇairjayaṃ vīrairdharmajñairapi sātvata || 38 ||
[Analyze grammar]

durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ |
yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam || 39 ||
[Analyze grammar]

evamādīni vākyāni krūrāṇi paruṣāṇi ca |
śrāvitaḥ sātyakiḥ śrīmānākampita ivābhavat || 40 ||
[Analyze grammar]

tacchrutvā krodhatāmrākṣaḥ sātyakistvādade gadām |
viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ || 41 ||
[Analyze grammar]

tato'bhipatya pāñcālyaṃ saṃrambheṇedamabravīt |
na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam || 42 ||
[Analyze grammar]

tamāpatantaṃ sahasā mahābalamamarṣaṇam |
pāñcālyāyābhisaṃkruddhamantakāyāntakopamam || 43 ||
[Analyze grammar]

codito vāsudevena bhīmaseno mahābalaḥ |
avaplutya rathāttūrṇaṃ bāhubhyāṃ samavārayat || 44 ||
[Analyze grammar]

dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī |
praskandamānamādāya jagāma balinaṃ balāt || 45 ||
[Analyze grammar]

sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ |
nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ || 46 ||
[Analyze grammar]

avaruhya rathāttaṃ tu hriyamāṇaṃ balīyasā |
uvāca ślakṣṇayā vācā sahadevo viśāṃ pate || 47 ||
[Analyze grammar]

asmākaṃ puruṣavyāghra mitramanyanna vidyate |
paramandhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava || 48 ||
[Analyze grammar]

tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ |
kṛṣṇasya ca tathāsmatto mitramanyanna vidyate || 49 ||
[Analyze grammar]

pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām |
nānyadasti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ || 50 ||
[Analyze grammar]

sa bhavānīdṛśaṃ mitraṃ manyate ca yathā bhavān |
bhavantaśca yathāsmākaṃ bhavatāṃ ca tathā vayam || 51 ||
[Analyze grammar]

sa evaṃ sarvadharmajño mitradharmamanusmaran |
niyaccha manyuṃ pāñcālyātpraśāmya śinipuṃgava || 52 ||
[Analyze grammar]

pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ |
vayaṃ kṣamayitāraśca kimanyatra śamādbhavet || 53 ||
[Analyze grammar]

praśāmyamāne śaineye sahadevena māriṣa |
pāñcālarājasya sutaḥ prahasannidamabravīt || 54 ||
[Analyze grammar]

muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam |
āsādayatu māmeṣa dharādharamivānilaḥ || 55 ||
[Analyze grammar]

yāvadasya śitairbāṇaiḥ saṃrambhaṃ vinayāmyaham |
yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge || 56 ||
[Analyze grammar]

kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yadidamudyatam |
sumahatpāṇḍuputrāṇāmāyāntyete hi kauravāḥ || 57 ||
[Analyze grammar]

atha vā phalgunaḥ sarvānvārayiṣyati saṃyuge |
ahamapyasya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ || 58 ||
[Analyze grammar]

manyate chinnabāhuṃ māṃ bhūriśravasamāhave |
utsṛjainamahaṃ vainameṣa māṃ vā haniṣyati || 59 ||
[Analyze grammar]

śṛṇvanpāñcālavākyāni sātyakiḥ sarpavacchvasan |
bhīmabāhvantare sakto visphuratyaniśaṃ balī || 60 ||
[Analyze grammar]

tvarayā vāsudevaśca dharmarājaśca māriṣa |
yatnena mahatā vīrau vārayāmāsatustataḥ || 61 ||
[Analyze grammar]

nivārya parameṣvāsau krodhasaṃraktalocanau |
yuyutsavaḥ parānsaṃkhye pratīyuḥ kṣatriyarṣabhāḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 169

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: