Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
arjunasya vacaḥ śrutvā nocustatra mahārathāḥ |
apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam || 1 ||
[Analyze grammar]

tataḥ kruddho mahābāhurbhīmaseno'bhyabhāṣata |
utsmayanniva kaunteyamarjunaṃ bharatarṣabha || 2 ||
[Analyze grammar]

muniryathāraṇyagato bhāṣase dharmasaṃhitam |
nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ || 3 ||
[Analyze grammar]

kṣatāttrātā kṣatājjīvankṣāntastriṣvapi sādhuṣu |
kṣatriyaḥ kṣitimāpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam || 4 ||
[Analyze grammar]

sa bhavānkṣatriyaguṇairyuktaḥ sarvaiḥ kulodvahaḥ |
avipaścidyathā vākyaṃ vyāharannādya śobhase || 5 ||
[Analyze grammar]

parākramaste kaunteya śakrasyeva śacīpateḥ |
na cātivartase dharmaṃ velāmiva mahodadhiḥ || 6 ||
[Analyze grammar]

na pūjayettvā ko'nvadya yattrayodaśavārṣikam |
amarṣaṃ pṛṣṭhataḥ kṛtvā dharmamevābhikāṅkṣase || 7 ||
[Analyze grammar]

diṣṭyā tāta manaste'dya svadharmamanuvartate |
ānṛśaṃsye ca te diṣṭyā buddhiḥ satatamacyuta || 8 ||
[Analyze grammar]

yattu dharmapravṛttasya hṛtaṃ rājyamadharmataḥ |
draupadī ca parāmṛṣṭā sabhāmānīya śatrubhiḥ || 9 ||
[Analyze grammar]

vanaṃ pravrājitāścāsma valkalājinavāsasaḥ |
anarhamāṇāstaṃ bhāvaṃ trayodaśa samāḥ paraiḥ || 10 ||
[Analyze grammar]

etānyamarṣasthānāni marṣitāni tvayānagha |
kṣatradharmaprasaktena sarvametadanuṣṭhitam || 11 ||
[Analyze grammar]

tamadharmamapākraṣṭumārabdhaḥ sahitastvayā |
sānubandhānhaniṣyāmi kṣudrānrājyaharānaham || 12 ||
[Analyze grammar]

tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam |
ghaṭāmaśca yathāśakti tvaṃ tu no'dya jugupsase || 13 ||
[Analyze grammar]

svadharmaṃ necchase jñātuṃ mithyā vacanameva te |
bhayārditānāmasmākaṃ vācā marmāṇi kṛntasi || 14 ||
[Analyze grammar]

vapanvraṇe kṣāramiva kṣatānāṃ śatrukarśana |
vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam || 15 ||
[Analyze grammar]

adharmametadvipulaṃ dhārmikaḥ sanna budhyase |
yattvamātmānamasmāṃśca praśaṃsyānna praśaṃsasi |
yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi || 16 ||
[Analyze grammar]

svayamevātmano vaktuṃ na yuktaṃ guṇasaṃstavam |
dārayeyaṃ mahīṃ krodhādvikireyaṃ ca parvatān || 17 ||
[Analyze grammar]

āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm |
giriprakāśānkṣitijānbhañjeyamanilo yathā || 18 ||
[Analyze grammar]

sa tvamevaṃvidhaṃ jānanbhrātaraṃ māṃ nararṣabha |
droṇaputrādbhayaṃ kartuṃ nārhasyamitavikrama || 19 ||
[Analyze grammar]

atha vā tiṣṭha bībhatso saha sarvairnararṣabhaiḥ |
ahamenaṃ gadāpāṇirjeṣyāmyeko mahāhave || 20 ||
[Analyze grammar]

tataḥ pāñcālarājasya putraḥ pārthamathābravīt |
saṃkruddhamiva nardantaṃ hiraṇyakaśipuṃ hariḥ || 21 ||
[Analyze grammar]

bībhatso viprakarmāṇi viditāni manīṣiṇām |
yājanādhyāpane dānaṃ tathā yajñapratigrahau || 22 ||
[Analyze grammar]

ṣaṣṭhamadhyayanaṃ nāma teṣāṃ kasminpratiṣṭhitaḥ |
hato droṇo mayā yattatkiṃ māṃ pārtha vigarhase || 23 ||
[Analyze grammar]

apakrāntaḥ svadharmācca kṣatradharmamupāśritaḥ |
amānuṣeṇa hantyasmānastreṇa kṣudrakarmakṛt || 24 ||
[Analyze grammar]

tathā māyāṃ prayuñjānamasahyaṃ brāhmaṇabruvam |
māyayaiva nihanyādyo na yuktaṃ pārtha tatra kim || 25 ||
[Analyze grammar]

tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā |
kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate || 26 ||
[Analyze grammar]

na cādbhutamidaṃ manye yaddrauṇiḥ śuddhagarjayā |
ghātayiṣyati kauravyānparitrātumaśaknuvan || 27 ||
[Analyze grammar]

yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam |
tadarthamahamutpannaḥ pāñcālyasya suto'nalāt || 28 ||
[Analyze grammar]

yasya kāryamakāryaṃ vā yudhyataḥ syātsamaṃ raṇe |
taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya || 29 ||
[Analyze grammar]

yo hyanastravido hanyādbrahmāstraiḥ krodhamūrchitaḥ |
sarvopāyairna sa kathaṃ vadhyaḥ puruṣasattama || 30 ||
[Analyze grammar]

vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam |
jānandharmārthatattvajñaḥ kimarjuna vigarhase || 31 ||
[Analyze grammar]

nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ |
tanmābhinandyaṃ bībhatso kimarthaṃ nābhinandase || 32 ||
[Analyze grammar]

kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam |
bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi || 33 ||
[Analyze grammar]

yo'sau mamaiva nānyasya bāndhavānyudhi jaghnivān |
chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ || 34 ||
[Analyze grammar]

tacca me kṛntate marma yanna tasya śiro mayā |
niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā || 35 ||
[Analyze grammar]

avadhaścāpi śatrūṇāmadharmaḥ śiṣyate'rjuna |
kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ || 36 ||
[Analyze grammar]

sa śatrurnihataḥ saṃkhye mayā dharmeṇa pāṇḍava |
yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā || 37 ||
[Analyze grammar]

pitāmahaṃ raṇe hatvā manyase dharmamātmanaḥ |
mayā śatrau hate kasmātpāpe dharmaṃ na manyase || 38 ||
[Analyze grammar]

nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko'rjuna |
śiṣyadhruṅnihataḥ pāpo yudhyasva vijayastava || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 168

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: