Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
te tathaiva mahārāja daṃśitā raṇamūrdhani |
saṃdhyāgataṃ sahasrāṃśumādityamupatasthire || 1 ||
[Analyze grammar]

udite tu sahasrāṃśau taptakāñcanasaprabhe |
prakāśiteṣu lokeṣu punaryuddhamavartata || 2 ||
[Analyze grammar]

dvaṃdvāni yāni tatrāsansaṃsaktāni purodayāt |
tānyevābhyudite sūrye samasajjanta bhārata || 3 ||
[Analyze grammar]

rathairhayā hayairnāgāḥ pādātāścāpi kuñjaraiḥ |
hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ |
saṃsaktāśca viyuktāśca yodhāḥ saṃnyapatanraṇe || 4 ||
[Analyze grammar]

te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā |
kṣutpipāsāparītāṅgā visaṃjñā bahavo'bhavan || 5 ||
[Analyze grammar]

śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām |
visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām || 6 ||
[Analyze grammar]

śabdaḥ samabhavadrājandivispṛgbharatarṣabha |
dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām || 7 ||
[Analyze grammar]

hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām |
krośatāṃ garjatāṃ caiva tadāsīttumulaṃ mahat || 8 ||
[Analyze grammar]

vivṛddhastumulaḥ śabdo dyāmagacchanmahāsvanaḥ |
nānāyudhanikṛttānāṃ ceṣṭatāmāturaḥ svanaḥ || 9 ||
[Analyze grammar]

bhūmāvaśrūyata mahāṃstadāsītkṛpaṇaṃ mahat |
patatāṃ patitānāṃ ca pattyaśvarathahastinām || 10 ||
[Analyze grammar]

teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ |
sve svāñjaghnuḥ pare svāṃśca sve parāṃśca parānpare || 11 ||
[Analyze grammar]

vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca |
asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva || 12 ||
[Analyze grammar]

udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ |
sa eva śabdastadrūpo vāsasāṃ nijyatāmiva || 13 ||
[Analyze grammar]

ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ |
nikṛṣṭayuddhaṃ saṃsaktaṃ mahadāsītsudāruṇam || 14 ||
[Analyze grammar]

gajāśvakāyaprabhavāṃ naradehapravāhinīm |
śastramatsyasusaṃpūrṇāṃ māṃsaśoṇitakardamām || 15 ||
[Analyze grammar]

ārtanādasvanavatīṃ patākāvastraphenilām |
nadīṃ prāvartayanvīrāḥ paralokapravāhinīm || 16 ||
[Analyze grammar]

śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ |
viṣṭabhya sarvagātrāṇi vyatiṣṭhangajavājinaḥ |
saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ || 17 ||
[Analyze grammar]

yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ |
kravyādasaṃghairākīrṇaṃ mṛtairardhamṛtairapi |
nāsīdrathapathastatra sarvamāyodhanaṃ prati || 18 ||
[Analyze grammar]

majjatsu cakreṣu rathānsattvamāsthāya vājinaḥ |
kathaṃcidavahañśrāntā vepamānāḥ śarārditāḥ |
kulasattvabalopetā vājino vāraṇopamāḥ || 19 ||
[Analyze grammar]

vihvalaṃ tatsamudbhrāntaṃ sabhayaṃ bhāratāturam |
balamāsīttadā sarvamṛte droṇārjunāvubhau || 20 ||
[Analyze grammar]

tāvevāstāṃ nilayanaṃ tāvārtāyanameva ca |
tāvevānye samāsādya jagmurvaivasvatakṣayam || 21 ||
[Analyze grammar]

āvignamabhavatsarvaṃ kauravāṇāṃ mahadbalam |
pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃcana || 22 ||
[Analyze grammar]

antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane |
pṛthivyāṃ rājavaṃśānāmutthite mahati kṣaye || 23 ||
[Analyze grammar]

na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram |
na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim || 24 ||
[Analyze grammar]

na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau |
na kṛpaṃ madrarājaṃ vā kṛtavarmāṇameva ca || 25 ||
[Analyze grammar]

na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā |
paśyāma rājansaṃsaktānsainyena rajasāvṛtān || 26 ||
[Analyze grammar]

saṃbhrānte tumule ghore rajomeghe samutthite |
dvitīyāmiva saṃprāptāmamanyanta niśāṃ tadā || 27 ||
[Analyze grammar]

na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ |
na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā || 28 ||
[Analyze grammar]

hastasaṃsparśamāpannānparānvāpyatha vā svakān |
nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ || 29 ||
[Analyze grammar]

uddhūtatvāttu rajasaḥ prasekācchoṇitasya ca |
praśaśāma rajo bhaumaṃ śīghratvādanilasya ca || 30 ||
[Analyze grammar]

tatra nāgā hayā yodhā rathino'tha padātayaḥ |
pārijātavanānīva vyarocanrudhirokṣitāḥ || 31 ||
[Analyze grammar]

tato duryodhanaḥ karṇo droṇo duḥśāsanastathā |
pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ || 32 ||
[Analyze grammar]

duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata |
vṛkodareṇa rādheyo bhāradvājena cārjunaḥ || 33 ||
[Analyze grammar]

tadghoraṃ mahadāścaryaṃ sarve praikṣansamantataḥ |
ratharṣabhāṇāmugrāṇāṃ saṃnipātamamānuṣam || 34 ||
[Analyze grammar]

rathamārgairvicitraiśca vicitrarathasaṃkulam |
apaśyanrathino yuddhaṃ vicitraṃ citrayodhinām || 35 ||
[Analyze grammar]

yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ |
jīmūtā iva gharmānte śaravarṣairavākiran || 36 ||
[Analyze grammar]

te rathānsūryasaṃkāśānāsthitāḥ puruṣarṣabhāḥ |
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ || 37 ||
[Analyze grammar]

spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ |
abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva || 38 ||
[Analyze grammar]

na nūnaṃ dehabhedo'sti kāle tasminsamāgate |
yatra sarve na yugapadvyaśīryanta mahārathāḥ || 39 ||
[Analyze grammar]

bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ |
kārmukairviśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ || 40 ||
[Analyze grammar]

nālīkakṣuranārācairnakharaiḥ śaktitomaraiḥ |
anyaiśca vividhākārairdhautaiḥ praharaṇottamaiḥ || 41 ||
[Analyze grammar]

citraiśca vividhākāraiḥ śarīrāvaraṇairapi |
vicitraiśca rathairbhagnairhataiśca gajavājibhiḥ || 42 ||
[Analyze grammar]

śūnyaiśca nagarākārairhatayodhadhvajai rathaiḥ |
amanuṣyairhayaistrastaiḥ kṛṣyamāṇaistatastataḥ || 43 ||
[Analyze grammar]

vātāyamānairasakṛddhatavīrairalaṃkṛtaiḥ |
vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ || 44 ||
[Analyze grammar]

chatrairābharaṇairvastrairmālyaiśca susugandhibhiḥ |
hāraiḥ kirīṭairmukuṭairuṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ || 45 ||
[Analyze grammar]

urasyairmaṇibhirniṣkaiścūḍāmaṇibhireva ca |
āsīdāyodhanaṃ tatra nabhastārāgaṇairiva || 46 ||
[Analyze grammar]

tato duryodhanasyāsīnnakulena samāgamaḥ |
amarṣitena kruddhasya kruddhenāmarṣitasya ca || 47 ||
[Analyze grammar]

apasavyaṃ cakārātha mādrīputrastavātmajam |
kirañśaraśatairhṛṣṭastatra nādo mahānabhūt || 48 ||
[Analyze grammar]

apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā |
so'marṣitastamapyājau praticakre'pasavyataḥ || 49 ||
[Analyze grammar]

tataḥ praticikīrṣantamapasavyaṃ tu te sutam |
nyavārayata tejasvī nakulaścitramārgavit || 50 ||
[Analyze grammar]

sarvato vinivāryainaṃ śarajālena pīḍayan |
vimukhaṃ nakulaścakre tatsainyāḥ samapūjayan || 51 ||
[Analyze grammar]

tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava |
saṃsmṛtya sarvaduḥkhāni tava durmantritena ca || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 162

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: