Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tribhāgamātraśeṣāyāṃ rātryāṃ yuddhamavartata |
kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate || 1 ||
[Analyze grammar]

atha candraprabhāṃ muṣṇannādityasya puraḥsaraḥ |
aruṇo'bhyudayāṃ cakre tāmrīkurvannivāmbaram || 2 ||
[Analyze grammar]

tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān |
abhyadravatsapāñcālānduryodhanapurogamaḥ || 3 ||
[Analyze grammar]

dvaidhībhūtānkurūndṛṣṭvā mādhavo'rjunamabravīt |
sapatnānsavyataḥ kurmi savyasācinnimānkurūn || 4 ||
[Analyze grammar]

sa mādhavamanujñāya kuruṣveti dhanaṃjayaḥ |
droṇakarṇau maheṣvāsau savyataḥ paryavartata || 5 ||
[Analyze grammar]

abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ |
ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat || 6 ||
[Analyze grammar]

bhīma uvāca |
arjunārjuna bībhatso śṛṇu me tattvato vacaḥ |
yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ || 7 ||
[Analyze grammar]

asmiṃścedāgate kāle śreyo na pratipatsyase |
asaṃbhāvitarūpaḥ sannānṛśaṃsyaṃ kariṣyasi || 8 ||
[Analyze grammar]

satyaśrīdharmayaśasāṃ vīryeṇānṛṇyamāpnuhi |
bhindhyanīkaṃ yudhāṃ śreṣṭha savyasācinnimānkuru || 9 ||
[Analyze grammar]

saṃjaya uvāca |
sa savyasācī bhīmena coditaḥ keśavena ca |
karṇadroṇāvatikramya samantātparyavārayat || 10 ||
[Analyze grammar]

tamājiśīrṣamāyāntaṃ dahantaṃ kṣatriyarṣabhān |
parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ |
nāśaknuvanvārayituṃ vardhamānamivānalam || 11 ||
[Analyze grammar]

atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ |
abhyavarṣañśaravrātaiḥ kuntīputraṃ dhanaṃjayam || 12 ||
[Analyze grammar]

teṣāmastrāṇi sarveṣāmuttamāstravidāṃ varaḥ |
kadarthīkṛtya rājendra śaravarṣairavākirat || 13 ||
[Analyze grammar]

astrairastrāṇi saṃvārya laghuhasto dhanaṃjayaḥ |
sarvānavidhyanniśitairdaśabhirdaśabhiḥ śaraiḥ || 14 ||
[Analyze grammar]

uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca |
tamaśca ghoraṃ śabdaśca tadā samabhavanmahān || 15 ||
[Analyze grammar]

na dyaurna bhūmirna diśaḥ prājñāyanta tathā gate |
sainyena rajasā mūḍhaṃ sarvamandhamivābhavat || 16 ||
[Analyze grammar]

naiva te na vayaṃ rājanprajñāsiṣma parasparam |
uddeśena hi tena sma samayudhyanta pārthivāḥ || 17 ||
[Analyze grammar]

virathā rathino rājansamāsādya parasparam |
keśeṣu samasajjanta kavaceṣu bhujeṣu ca || 18 ||
[Analyze grammar]

hatāśvā hatasūtāśca niśceṣṭā rathinastadā |
jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ || 19 ||
[Analyze grammar]

hatāngajānsamāśliṣya parvatāniva vājinaḥ |
gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ || 20 ||
[Analyze grammar]

tatastvabhyavasṛtyaiva saṃgrāmāduttarāṃ diśam |
atiṣṭhadāhave droṇo vidhūma iva pāvakaḥ || 21 ||
[Analyze grammar]

tamājiśīrṣādekāntamapakrāntaṃ niśāmya tu |
samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate || 22 ||
[Analyze grammar]

bhrājamānaṃ śriyā yuktaṃ jvalantamiva tejasā |
droṇaṃ dṛṣṭvārayastresuścelurmamluśca māriṣa || 23 ||
[Analyze grammar]

āhvayantaṃ parānīkaṃ prabhinnamiva vāraṇam |
nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā || 24 ||
[Analyze grammar]

kecidāsannirutsāhāḥ kecitkruddhā manasvinaḥ |
vismitāścābhavankecitkecidāsannamarṣitāḥ || 25 ||
[Analyze grammar]

hastairhastāgramapare pratyapiṃṣannarādhipāḥ |
apare daśanairoṣṭhānadaśankrodhamūrchitāḥ || 26 ||
[Analyze grammar]

vyākṣipannāyudhānanye mamṛduścāpare bhujān |
anye cānvapatandroṇaṃ tyaktātmāno mahaujasaḥ || 27 ||
[Analyze grammar]

pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ |
samasajjanta rājendra samare bhṛśavedanāḥ || 28 ||
[Analyze grammar]

tato virāṭadrupadau droṇaṃ pratiyayū raṇe |
tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam || 29 ||
[Analyze grammar]

drupadasya tataḥ pautrāstraya eva viśāṃ pate |
cedayaśca maheṣvāsā droṇamevābhyayuryudhi || 30 ||
[Analyze grammar]

teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ |
tribhirdroṇo'haratprāṇāṃste hatā nyapatanbhuvi || 31 ||
[Analyze grammar]

tato droṇo'jayadyuddhe cedikekayasṛñjayān |
matsyāṃścaivājayatsarvānbhāradvājo mahārathaḥ || 32 ||
[Analyze grammar]

tatastu drupadaḥ krodhāccharavarṣamavākirat |
droṇaṃ prati mahārāja virāṭaścaiva saṃyuge || 33 ||
[Analyze grammar]

tato droṇaḥ supītābhyāṃ bhallābhyāmarimardanaḥ |
drupadaṃ ca virāṭaṃ ca praiṣīdvaivasvatakṣayam || 34 ||
[Analyze grammar]

hate virāṭe drupade kekayeṣu tathaiva ca |
tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca |
hateṣu triṣu vīreṣu drupadasya ca naptṛṣu || 35 ||
[Analyze grammar]

droṇasya karma taddṛṣṭvā kopaduḥkhasamanvitaḥ |
śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ || 36 ||
[Analyze grammar]

iṣṭāpūrtāttathā kṣātrādbrāhmaṇyācca sa naśyatu |
droṇo yasyādya mucyeta yo vā droṇātparāṅmukhaḥ || 37 ||
[Analyze grammar]

iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām |
āyāddroṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā |
pāñcālāstvekato droṇamabhyaghnanpāṇḍavānyataḥ || 38 ||
[Analyze grammar]

duryodhanaśca karṇaśca śakuniścāpi saubalaḥ |
sodaryāśca yathā mukhyāste'rakṣandroṇamāhave || 39 ||
[Analyze grammar]

rakṣyamāṇaṃ tathā droṇaṃ samare tairmahātmabhiḥ |
yatamānāpi pāñcālā na śekuḥ prativīkṣitum || 40 ||
[Analyze grammar]

tatrākrudhyadbhīmaseno dhṛṣṭadyumnasya māriṣa |
sa enaṃ vāgbhirugrābhistatakṣa puruṣarṣabha || 41 ||
[Analyze grammar]

drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ |
kaḥ kṣatriyo manyamānaḥ prekṣetārimavasthitam || 42 ||
[Analyze grammar]

pitṛputravadhaṃ prāpya pumānkaḥ parihāpayet |
viśeṣatastu śapathaṃ śapitvā rājasaṃsadi || 43 ||
[Analyze grammar]

eṣa vaiśvānara iva samiddhaḥ svena tejasā |
śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā || 44 ||
[Analyze grammar]

purā karoti niḥśeṣāṃ pāṇḍavānāmanīkinīm |
sthitāḥ paśyata me karma droṇameva vrajāmyaham || 45 ||
[Analyze grammar]

ityuktvā prāviśatkruddho droṇānīkaṃ vṛkodaraḥ |
dṛḍhaiḥ pūrṇāyatotsṛṣṭairdrāvayaṃstava vāhinīm || 46 ||
[Analyze grammar]

dhṛṣṭadyumno'pi pāñcālyaḥ praviśya mahatīṃ camūm |
āsasāda raṇe droṇaṃ tadāsīttumulaṃ mahat || 47 ||
[Analyze grammar]

naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam |
yathā sūryodaye rājansamutpiñjo'bhavanmahān || 48 ||
[Analyze grammar]

saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa |
hatāni ca vikīrṇāni śarīrāṇi śarīriṇām || 49 ||
[Analyze grammar]

kecidanyatra gacchantaḥ pathi cānyairupadrutāḥ |
vimukhāḥ pṛṣṭhataścānye tāḍyante pārśvato'pare || 50 ||
[Analyze grammar]

tathā saṃsaktayuddhaṃ tadabhavadbhṛśadāruṇam |
atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 161

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: