Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duryodhano droṇamabhigamyedamabravīt |
amarṣavaśamāpanno janayanharṣatejasī || 1 ||
[Analyze grammar]

na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ |
sapatnā glānamanaso labdhalakṣyā viśeṣataḥ || 2 ||
[Analyze grammar]

tattu marṣitamasmābhirbhavataḥ priyakāmyayā |
ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ || 3 ||
[Analyze grammar]

sarvathā parihīnāḥ sma tejasā ca balena ca |
bhavatā pālyamānāste vivardhante punaḥ punaḥ || 4 ||
[Analyze grammar]

divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi |
tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ || 5 ||
[Analyze grammar]

na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ |
yudhyamānasya te tulyāḥ satyametadbravīmi te || 6 ||
[Analyze grammar]

sasurāsuragandharvānimāṃllokāndvijottama |
sarvāstravidbhavānhanyāddivyairastrairna saṃśayaḥ || 7 ||
[Analyze grammar]

sa bhavānmarṣayatyenāṃstvatto bhītānviśeṣataḥ |
śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām || 8 ||
[Analyze grammar]

evamuddharṣito droṇaḥ kopitaścātmajena te |
samanyurabravīdrājanduryodhanamidaṃ vacaḥ || 9 ||
[Analyze grammar]

sthaviraḥ sanparaṃ śaktyā ghaṭe duryodhanāhave |
ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā |
anastravidayaṃ sarvo hantavyo'stravidā janaḥ || 10 ||
[Analyze grammar]

yadbhavānmanyate cāpi śubhaṃ vā yadi vāśubham |
tadvai kartāsmi kauravya vacanāttava nānyathā || 11 ||
[Analyze grammar]

nihatya sarvapāñcālānyuddhe kṛtvā parākramam |
vimokṣye kavacaṃ rājansatyenāyudhamālabhe || 12 ||
[Analyze grammar]

manyase yacca kaunteyamarjunaṃ śrāntamāhave |
tasya vīryaṃ mahābāho śṛṇu satyena kaurava || 13 ||
[Analyze grammar]

taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ |
utsahante raṇe soḍhuṃ kupitaṃ savyasācinam || 14 ||
[Analyze grammar]

khāṇḍave yena bhagavānpratyudyātaḥ sureśvaraḥ |
sāyakairvāritaścāpi varṣamāṇo mahātmanā || 15 ||
[Analyze grammar]

yakṣā nāgāstathā daityā ye cānye balagarvitāḥ |
nihatāḥ puruṣendreṇa taccāpi viditaṃ tava || 16 ||
[Analyze grammar]

gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ |
yūyaṃ tairhriyamāṇāśca mokṣitā dṛḍhadhanvanā || 17 ||
[Analyze grammar]

nivātakavacāścāpi devānāṃ śatravastathā |
surairavadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ || 18 ||
[Analyze grammar]

dānavānāṃ sahasrāṇi hiraṇyapuravāsinām |
vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham || 19 ||
[Analyze grammar]

pratyakṣaṃ caiva te sarvaṃ yathā balamidaṃ tava |
kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate || 20 ||
[Analyze grammar]

taṃ tathābhipraśaṃsantamarjunaṃ kupitastadā |
droṇaṃ tava suto rājanpunarevedamabravīt || 21 ||
[Analyze grammar]

ahaṃ duḥśāsanaḥ karṇaḥ śakunirmātulaśca me |
haniṣyāmo'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm || 22 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhāradvājo hasanniva |
anvavartata rājānaṃ svasti te'stviti cābravīt || 23 ||
[Analyze grammar]

ko hi gāṇḍīvadhanvānaṃ jvalantamiva tejasā |
akṣayaṃ kṣapayetkaścitkṣatriyaḥ kṣatriyarṣabham || 24 ||
[Analyze grammar]

taṃ na vittapatirnendro na yamo na jaleśvaraḥ |
nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham || 25 ||
[Analyze grammar]

mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata |
yuddhe hyarjunamāsādya svastimānko vrajedgṛhān || 26 ||
[Analyze grammar]

tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ |
śreyasastvaddhite yuktāṃstattadvaktumihecchasi || 27 ||
[Analyze grammar]

gaccha tvamapi kaunteyamātmārthebhyo hi māciram |
tvamapyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi || 28 ||
[Analyze grammar]

imānkiṃ pārthivānsarvānghātayiṣyasyanāgasaḥ |
tvamasya mūlaṃ vairasya tasmādāsādayārjunam || 29 ||
[Analyze grammar]

eṣa te mātulaḥ prājñaḥ kṣatradharmamanuvrataḥ |
dūrdyūtadevī gāndhāriḥ prayātvarjunamāhave || 30 ||
[Analyze grammar]

eṣo'kṣakuśalo jihmo dyūtakṛtkitavaḥ śaṭhaḥ |
devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān || 31 ||
[Analyze grammar]

tvayā kathitamatyantaṃ karṇena saha hṛṣṭavat |
asakṛcchūnyavanmohāddhṛtarāṣṭrasya śṛṇvataḥ || 32 ||
[Analyze grammar]

ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me |
pāṇḍuputrānhaniṣyāmaḥ sahitāḥ samare trayaḥ || 33 ||
[Analyze grammar]

iti te katthamānasya śrutaṃ saṃsadi saṃsadi |
anutiṣṭha pratijñāṃ tāṃ satyavāgbhava taiḥ saha || 34 ||
[Analyze grammar]

eṣa te pāṇḍavaḥ śatruraviṣahyo'grataḥ sthitaḥ |
kṣatradharmamavekṣasva ślāghyastava vadho jayāt || 35 ||
[Analyze grammar]

dattaṃ bhuktamadhītaṃ ca prāptamaiśvaryamīpsitam |
kṛtakṛtyo'nṛṇaścāsi mā bhairyudhyasva pāṇḍavam || 36 ||
[Analyze grammar]

ityuktvā samare droṇo nyavartata yataḥ pare |
dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavattadā || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 160

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: