Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām |
duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

dṛṣṭva bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava |
dhṛṣṭadyumnamuvācedaṃ kumbhayoniṃ nivāraya || 2 ||
[Analyze grammar]

tvaṃ hi droṇavināśāya samutpanno hutāśanāt |
saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ |
abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana || 3 ||
[Analyze grammar]

janamejayaḥ śikhaṇḍī ca daurmukhiśca yaśodhanaḥ |
abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ || 4 ||
[Analyze grammar]

nakulaḥ sahadevaśca draupadeyāḥ prabhadrakāḥ |
drupadaśca virāṭaśca putrabhrātṛsamanvitau || 5 ||
[Analyze grammar]

sātyakiḥ kekayāścaiva pāṇḍavaśca dhanaṃjayaḥ |
abhidravantu vegena bhāradvājavadhepsayā || 6 ||
[Analyze grammar]

tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana |
pādātāśca raṇe droṇaṃ prāpayantu mahāratham || 7 ||
[Analyze grammar]

tathājñaptāstu te sarve pāṇḍavena mahātmanā |
abhyadravanta vegena kumbhayoniṃ yuyutsayā || 8 ||
[Analyze grammar]

āgacchatastānsahasā sarvodyogena pāṇḍavān |
pratijagrāha samare droṇaḥ śastrabhṛtāṃ varaḥ || 9 ||
[Analyze grammar]

tato duryodhano rājā sarvodyogena pāṇḍavān |
abhyadravatsusaṃkruddha icchandroṇasya jīvitam || 10 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam |
pāṇḍavānāṃ kurūṇāṃ ca garjatāmitaretaram || 11 ||
[Analyze grammar]

nidrāndhāste mahārāja pariśrāntāśca saṃyuge |
nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ || 12 ||
[Analyze grammar]

triyāmā rajanī caiṣā ghorarūpā bhayānakā |
sahasrayāmapratimā babhūva prāṇahāriṇī |
vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ || 13 ||
[Analyze grammar]

aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ |
sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ |
tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ || 14 ||
[Analyze grammar]

te tathā pārayantaśca hrīmantaśca viśeṣataḥ |
svadharmamanupaśyanto na jahuḥ svāmanīkinīm || 15 ||
[Analyze grammar]

śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ |
gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata || 16 ||
[Analyze grammar]

nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ |
te'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam || 17 ||
[Analyze grammar]

svapnāyamānāstvapare parāniti vicetasaḥ |
ātmānaṃ samare jaghnuḥ svāneva ca parānapi || 18 ||
[Analyze grammar]

nānāvāco vimuñcanto nidrāndhāste mahāraṇe |
yoddhavyamiti tiṣṭhanto nidrāsaṃsaktalocanāḥ || 19 ||
[Analyze grammar]

saṃmardyānye raṇe kecinnidrāndhāśca parasparam |
jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe || 20 ||
[Analyze grammar]

hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ |
nābhyajānanta samare nidrayā mohitā bhṛśam || 21 ||
[Analyze grammar]

teṣāmetādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ |
uvāca vākyaṃ bībhatsuruccaiḥ saṃnādayandiśaḥ || 22 ||
[Analyze grammar]

śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ |
tamasā cāvṛte sainye rajasā bahulena ca || 23 ||
[Analyze grammar]

te yūyaṃ yadi manyadhvamupāramata sainikāḥ |
nimīlayata cātraiva raṇabhūmau muhūrtakam || 24 ||
[Analyze grammar]

tato vinidrā viśrāntāścandramasyudite punaḥ |
saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ || 25 ||
[Analyze grammar]

tadvacaḥ sarvadharmajñā dhārmikasya niśamya te |
arocayanta sainyāni tathā cānyonyamabruvan || 26 ||
[Analyze grammar]

cukruśuḥ karṇa karṇeti rājanduryodhaneti ca |
upāramata pāṇḍūnāṃ viratā hi varūthinī || 27 ||
[Analyze grammar]

tathā vikrośamānasya phalgunasya tatastataḥ |
upāramata pāṇḍūnāṃ senā tava ca bhārata || 28 ||
[Analyze grammar]

tāmasya vācaṃ devāśca ṛṣayaśca mahātmanaḥ |
sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan || 29 ||
[Analyze grammar]

tatsaṃpūjya vaco'krūraṃ sarvasainyāni bhārata |
muhūrtamasvapanrājañśrāntāni bharatarṣabha || 30 ||
[Analyze grammar]

sā tu saṃprāpya viśrāmaṃ dhvajinī tava bhārata |
sukhamāptavatī vīramarjunaṃ pratyapūjayat || 31 ||
[Analyze grammar]

tvayi vedāstathāstrāṇi tvayi buddhiparākramau |
dharmastvayi mahābāho dayā bhūteṣu cānagha || 32 ||
[Analyze grammar]

yaccāśvastāstavecchāmaḥ śarma pārtha tadastu te |
manasaśca priyānarthānvīra kṣipramavāpnuhi || 33 ||
[Analyze grammar]

iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ |
nidrayā samavākṣiptāstūṣṇīmāsanviśāṃ pate || 34 ||
[Analyze grammar]

aśvapṛṣṭheṣu cāpyanye rathanīḍeṣu cāpare |
gajaskandhagatāścānye śerate cāpare kṣitau || 35 ||
[Analyze grammar]

sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ |
saprāsakavacāścānye narāḥ suptāḥ pṛthakpṛthak || 36 ||
[Analyze grammar]

gajāste pannagābhogairhastairbhūreṇurūṣitaiḥ |
nidrāndhā vasudhāṃ cakrurghrāṇaniḥśvāsaśītalām || 37 ||
[Analyze grammar]

gajāḥ śuśubhire tatra niḥśvasanto mahītale |
viśīrṇā girayo yadvanniḥśvasadbhirmahoragaiḥ || 38 ||
[Analyze grammar]

samāṃ ca viṣamāṃ cakruḥ khurāgrairvikṣatāṃ mahīm |
hayāḥ kāñcanayoktrāśca kesarālambibhiryugaiḥ |
suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ || 39 ||
[Analyze grammar]

tattathā nidrayā bhagnamavācamasvapadbalam |
kuśalairiva vinyastaṃ paṭe citramivādbhutam || 40 ||
[Analyze grammar]

te kṣatriyāḥ kuṇḍalino yuvānaḥ parasparaṃ sāyakavikṣatāṅgāḥ |
kumbheṣu līnāḥ suṣupurgajānāṃ kuceṣu lagnā iva kāminīnām || 41 ||
[Analyze grammar]

tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā |
netrānandena candreṇa māhendrī digalaṃkṛtā || 42 ||
[Analyze grammar]

tato muhūrtādbhagavānpurastācchaśalakṣaṇaḥ |
aruṇaṃ darśayāmāsa grasañjyotiḥprabhaṃ prabhuḥ || 43 ||
[Analyze grammar]

aruṇasya tu tasyānu jātarūpasamaprabham |
raśmijālaṃ mahaccandro mandaṃ mandamavāsṛjat || 44 ||
[Analyze grammar]

utsārayantaḥ prabhayā tamaste candraraśmayaḥ |
paryagacchañśanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā || 45 ||
[Analyze grammar]

tato muhūrtādbhuvanaṃ jyotirbhūtamivābhavat |
aprakhyamaprakāśaṃ ca jagāmāśu tamastathā || 46 ||
[Analyze grammar]

pratiprakāśite loke divābhūte niśākare |
vicerurna viceruśca rājannaktaṃcarāstataḥ || 47 ||
[Analyze grammar]

bodhyamānaṃ tu tatsainyaṃ rājaṃścandrasya raśmibhiḥ |
bubudhe śatapatrāṇāṃ vanaṃ mahadivāmbhasi || 48 ||
[Analyze grammar]

yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet |
tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ || 49 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ punareva viśāṃ pate |
loke lokavināśāya paraṃ lokamabhīpsatām || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 159

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: