Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ekavīravadhe moghā śaktiḥ sūtātmaje yadā |
kasmātsarvānsamutsṛjya sa tāṃ pārthe na muktavān || 1 ||
[Analyze grammar]

tasminhate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ |
ekavīravadhe kasmānna yuddhe jayamādadhat || 2 ||
[Analyze grammar]

āhūto na nivarteyamiti tasya mahāvratam |
svayamāhvayitavyaḥ sa sūtaputreṇa phalgunaḥ || 3 ||
[Analyze grammar]

tato dvairathamānīya phalgunaṃ śakradattayā |
na jaghāna vṛṣā kasmāttanmamācakṣva saṃjaya || 4 ||
[Analyze grammar]

nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ |
śatrubhirvyaṃsitopāyaḥ kathaṃ nu sa jayedarīn || 5 ||
[Analyze grammar]

yā hyasya paramā śaktirjayasya ca parāyaṇam |
sā śaktirvāsudevena vyaṃsitāsya ghaṭotkace || 6 ||
[Analyze grammar]

kuṇeryathā hastagataṃ hriyedbilvaṃ balīyasā |
tathā śaktiramoghā sā moghībhūtā ghaṭotkace || 7 ||
[Analyze grammar]

yathā varāhasya śunaśca yudhyatostayorabhāve śvapacasya lābhaḥ |
manye vidvanvāsudevasya tadvadyuddhe lābhaḥ karṇahaiḍimbayorvai || 8 ||
[Analyze grammar]

ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavetpāṇḍavānām |
vaikartano vā yadi taṃ nihanyāttathāpi kṛtyaṃ śaktināśātkṛtaṃ syāt || 9 ||
[Analyze grammar]

iti prājñaḥ prajñayaitadvicārya ghaṭotkacaṃ sūtaputreṇa yuddhe |
ayodhayadvāsudevo nṛsiṃhaḥ priyaṃ kurvanpāṇḍavānāṃ hitaṃ ca || 10 ||
[Analyze grammar]

saṃjaya uvāca |
etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa |
niyojayāmāsa tadā dvairathe rākṣaseśvaram || 11 ||
[Analyze grammar]

ghaṭotkacaṃ mahāvīryaṃ mahābuddhirjanārdanaḥ |
amoghāyā vighātārthaṃ rājandurmantrite tava || 12 ||
[Analyze grammar]

tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha |
na rakṣedyadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt || 13 ||
[Analyze grammar]

sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra patedbhuvi |
vinā janārdanaṃ pārtho yogānāmīśvaraṃ prabhum || 14 ||
[Analyze grammar]

taistairupāyairbahubhī rakṣyamāṇaḥ sa pārthiva |
jayatyabhimukhaḥ śatrūnpārthaḥ kṛṣṇena pālitaḥ || 15 ||
[Analyze grammar]

saviśeṣaṃ tvamoghāyāḥ kṛṣṇo'rakṣata pāṇḍavam |
hanyātkṣiptā hi kaunteyaṃ śaktirvṛkṣamivāśaniḥ || 16 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
virodhī ca kumantrī ca prājñamānī mamātmajaḥ |
yasyaiṣa samatikrānto vadhopāyo jayaṃ prati || 17 ||
[Analyze grammar]

tavāpi samatikrāntametadgāvalgaṇe katham |
etamarthaṃ mahābuddhe yattvayā nāvabodhitaḥ || 18 ||
[Analyze grammar]

saṃjaya uvāca |
duryodhanasya śakunermama duḥśāsanasya ca |
rātrau rātrau bhavatyeṣā nityameva samarthanā || 19 ||
[Analyze grammar]

śvaḥ sarvasainyānutsṛjya jahi karṇa dhanaṃjayam |
preṣyavatpāṇḍupāñcālānupabhokṣyāmahe tataḥ || 20 ||
[Analyze grammar]

atha vā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ |
sthāpayedyudhi vārṣṇeyastasmātkṛṣṇo nipātyatām || 21 ||
[Analyze grammar]

kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ |
śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ || 22 ||
[Analyze grammar]

kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ |
kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣāmiva candramāḥ || 23 ||
[Analyze grammar]

tasmātparṇāni śākhāśca skandhaṃ cotsṛjya sūtaja |
kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā || 24 ||
[Analyze grammar]

hanyādyadi hi dāśārhaṃ karṇo yādavanandanam |
kṛtsnā vasumatī rājanvaśe te syānna saṃśayaḥ || 25 ||
[Analyze grammar]

yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā |
nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta || 26 ||
[Analyze grammar]

sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare |
aprameye hṛṣīkeśe yuddhakāle vyamuhyata || 27 ||
[Analyze grammar]

arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ |
na hyenamaicchatpramukhe sauteḥ sthāpayituṃ raṇe || 28 ||
[Analyze grammar]

anyāṃścāsmai rathodārānupasthāpayadacyutaḥ |
amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryāmiti prabho || 29 ||
[Analyze grammar]

tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ |
papraccha rathaśārdūla karṇaṃ prati mahāratham || 30 ||
[Analyze grammar]

ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama |
kimarthaṃ sūtaputreṇa na muktā phalgune tu sā || 31 ||
[Analyze grammar]

vāsudeva uvāca |
duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ |
satataṃ mantrayanti sma duryodhanapurogamāḥ || 32 ||
[Analyze grammar]

karṇa karṇa maheṣvāsa raṇe'mitaparākrama |
nānyasya śaktireṣā te moktavyā jayatāṃ vara || 33 ||
[Analyze grammar]

ṛte mahārathātpārthātkuntīputrāddhanaṃjayāt |
sa hi teṣāmatiyaśā devānāmiva vāsavaḥ || 34 ||
[Analyze grammar]

tasminvinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha |
bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ || 35 ||
[Analyze grammar]

tatheti ca pratijñātaṃ karṇena śinipuṃgava |
hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ || 36 ||
[Analyze grammar]

ahameva tu rādheyaṃ mohayāmi yudhāṃ vara |
yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane || 37 ||
[Analyze grammar]

phalgunasya hi tāṃ mṛtyumavagamya yuyutsataḥ |
na nidrā na ca me harṣo manaso'sti yudhāṃ vara || 38 ||
[Analyze grammar]

ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava |
mṛtyorāsyāntarānmuktaṃ paśyāmyadya dhanaṃjayam || 39 ||
[Analyze grammar]

na pitā na ca me mātā na yūyaṃ bhrātarastathā |
na ca prāṇāstathā rakṣyā yathā bībhatsurāhave || 40 ||
[Analyze grammar]

trailokyarājyādyatkiṃcidbhavedanyatsudurlabham |
neccheyaṃ sātvatāhaṃ tadvinā pārthaṃ dhanaṃjayam || 41 ||
[Analyze grammar]

ataḥ praharṣaḥ sumahānyuyudhānādya me'bhavat |
mṛtaṃ pratyāgatamiva dṛṣṭvā pārthaṃ dhanaṃjayam || 42 ||
[Analyze grammar]

ataśca prahito yuddhe mayā karṇāya rākṣasaḥ |
na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum || 43 ||
[Analyze grammar]

saṃjaya uvāca |
iti sātyakaye prāha tadā devakinandanaḥ |
dhanaṃjayahite yuktastatpriye satataṃ rataḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 157

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: