Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
kathamasmaddhitārthaṃ te kaiśca yogairjanārdana |
jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīṣvarāḥ || 1 ||
[Analyze grammar]

vāsudeva uvāca |
jarāsaṃdhaścedirājo naiṣādiśca mahābalaḥ |
yadi syurna hatāḥ pūrvamidānīṃ syurbhayaṃkarāḥ || 2 ||
[Analyze grammar]

suyodhanastānavaśyaṃ vṛṇuyādrathasattamān |
te'smābhirnityasaṃduṣṭāḥ saṃśrayeyuśca kauravān || 3 ||
[Analyze grammar]

te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ |
dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyuramarā iva || 4 ||
[Analyze grammar]

sūtaputro jarāsaṃdhaścedirājo niṣādajaḥ |
suyodhanaṃ samāśritya taperanpṛthivīmimām || 5 ||
[Analyze grammar]

yogairapi hatā yaiste tānme śṛṇu dhanaṃjaya |
ajayyā hi vinā yogairmṛdhe te daivatairapi || 6 ||
[Analyze grammar]

ekaiko hi pṛthakteṣāṃ samastāṃ suravāhinīm |
yodhayetsamare pārtha lokapālābhirakṣitām || 7 ||
[Analyze grammar]

jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ |
asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm || 8 ||
[Analyze grammar]

sīmantamiva kurvāṇāṃ nabhasaḥ pāvakaprabhām |
vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ || 9 ||
[Analyze grammar]

tāmāpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ |
pratighātārthamastraṃ vai sthūṇākarṇamavāsṛjat || 10 ||
[Analyze grammar]

astravegapratihatā sā gadā prāpatadbhuvi |
dārayantī dharāṃ devīṃ kampayantīva parvatān || 11 ||
[Analyze grammar]

tatra sma rākṣasī ghorā jarā nāmāśuvikramā |
saṃdhayāmāsa taṃ jātaṃ jarāsaṃdhamariṃdamam || 12 ||
[Analyze grammar]

dvābhyāṃ jāto hi mātṛbhyāmardhadehaḥ pṛthakpṛthak |
tayā sa saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ || 13 ||
[Analyze grammar]

sā tu bhūmigatā pārtha hatā sasutabāndhavā |
gadayā tena cāstreṇa sthūṇākarṇena rākṣasī || 14 ||
[Analyze grammar]

vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe |
nihato bhīmasenena paśyataste dhanaṃjaya || 15 ||
[Analyze grammar]

yadi hi syādgadāpāṇirjarāsaṃdhaḥ pratāpavān |
sendrā devā na taṃ hantuṃ raṇe śaktā narottama || 16 ||
[Analyze grammar]

tvaddhitārthaṃ hi naiṣādiraṅguṣṭhena viyojitaḥ |
droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ || 17 ||
[Analyze grammar]

sa tu baddhāṅgulitrāṇo naiṣādirdṛḍhavikramaḥ |
asyanneko vanacaro babhau rāma ivāparaḥ || 18 ||
[Analyze grammar]

ekalavyaṃ hi sāṅguṣṭhamaśaktā devadānavāḥ |
sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit || 19 ||
[Analyze grammar]

kimu mānuṣamātreṇa śakyaḥ syātprativīkṣitum |
dṛḍhamuṣṭiḥ kṛtī nityamasyamāno divāniśam || 20 ||
[Analyze grammar]

tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani |
cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava || 21 ||
[Analyze grammar]

sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ |
vadhārthaṃ tasya jāto'hamanyeṣāṃ ca suradviṣām || 22 ||
[Analyze grammar]

tvatsahāyo naravyāghra lokānāṃ hitakāmyayā |
hiḍimbabakakirmīrā bhīmasenena pātitāḥ |
rāvaṇena samaprāṇā brahmayajñavināśanāḥ || 23 ||
[Analyze grammar]

hatastathaiva māyāvī haiḍimbenāpyalāyudhaḥ |
haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ || 24 ||
[Analyze grammar]

yadi hyenaṃ nāhaniṣyatkarṇaḥ śaktyā mahāmṛdhe |
mayā vadhyo'bhaviṣyatsa bhaimasenirghaṭotkacaḥ || 25 ||
[Analyze grammar]

mayā na nihataḥ pūrvameṣa yuṣmatpriyepsayā |
eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ || 26 ||
[Analyze grammar]

dharmasya loptā pāpātmā tasmādeṣa nipātitaḥ |
vyaṃsitā cāpyupāyena śakradattā mayānagha || 27 ||
[Analyze grammar]

ye hi dharmasya loptāro vadhyāste mama pāṇḍava |
dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā || 28 ||
[Analyze grammar]

brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīrdhṛtiḥ kṣamā |
yatra tatra rame nityamahaṃ satyena te śape || 29 ||
[Analyze grammar]

na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati |
upadekṣyāmyupāyaṃ te yena taṃ prasahiṣyasi || 30 ||
[Analyze grammar]

suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ |
tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava || 31 ||
[Analyze grammar]

vardhate tumulastveṣa śabdaḥ paracamūṃ prati |
vidravanti ca sainyāni tvadīyāni diśo daśa || 32 ||
[Analyze grammar]

labdhalakṣyā hi kauravyā vidhamanti camūṃ tava |
dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 156

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: