Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yatra vaikartanaḥ karṇo rākṣasaśca ghaṭotkacaḥ |
niśīthe samasajjetāṃ tadyuddhamabhavatkatham || 1 ||
[Analyze grammar]

kīdṛśaṃ cābhavadyuddhaṃ tasya ghorasya rakṣasaḥ |
rathaśca kīdṛśastasya māyāḥ sarvāyudhāni ca || 2 ||
[Analyze grammar]

kiṃpramāṇā hayāstasya rathaketurdhanustathā |
kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam |
pṛṣṭastvametadācakṣva kuśalo hyasi saṃjaya || 3 ||
[Analyze grammar]

saṃjaya uvāca |
lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ |
ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ || 4 ||
[Analyze grammar]

ākarṇāddāritāsyaśca tīkṣṇadaṃṣṭraḥ karālavān |
sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ || 5 ||
[Analyze grammar]

nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ |
mahākāyo mahābāhurmahāśīrṣo mahābalaḥ || 6 ||
[Analyze grammar]

vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ |
sthūlasphiggūḍhanābhiśca śithilopacayo mahān || 7 ||
[Analyze grammar]

tathaiva hastābharaṇī mahāmāyo'ṅgadī tathā |
urasā dhārayanniṣkamagnimālāṃ yathācalaḥ || 8 ||
[Analyze grammar]

tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam |
toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata || 9 ||
[Analyze grammar]

kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām |
dhārayanvipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham || 10 ||
[Analyze grammar]

kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam |
ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham || 11 ||
[Analyze grammar]

sarvāyudhavaropetamāsthito dhvajamālinam |
aṣṭacakrasamāyuktaṃ meghagambhīranisvanam || 12 ||
[Analyze grammar]

tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ |
kāmavarṇajavā yuktā balavanto'vahanhayāḥ || 13 ||
[Analyze grammar]

rākṣaso'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ |
raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayānraṇe |
sa tena sahitastasthāvaruṇena yathā raviḥ || 14 ||
[Analyze grammar]

saṃsakta iva cābhreṇa yathādrirmahatā mahān |
divaspṛksumahānketuḥ syandane'sya samucchritaḥ |
raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ || 15 ||
[Analyze grammar]

vāsavāśaninirghoṣaṃ dṛḍhajyamabhivikṣipan |
vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam || 16 ||
[Analyze grammar]

rathākṣamātrairiṣubhiḥ sarvāḥ pracchādayandiśaḥ |
tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇamabhyayāt || 17 ||
[Analyze grammar]

tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ |
aśrūyata dhanurghoṣo visphūrjitamivāśaneḥ || 18 ||
[Analyze grammar]

tena vitrāsyamānāni tava sainyāni bhārata |
samakampanta sarvāṇi sindhoriva mahormayaḥ || 19 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam |
utsmayanniva rādheyastvaramāṇo'bhyavārayat || 20 ||
[Analyze grammar]

tataḥ karṇo'bhyayādenamasyannasyantamantikāt |
mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham || 21 ||
[Analyze grammar]

sa saṃnipātastumulastayorāsīdviśāṃ pate |
karṇarākṣasayo rājannindraśambarayoriva || 22 ||
[Analyze grammar]

tau pragṛhya mahāvege dhanuṣī bhīmanisvane |
prācchādayetāmanyonyaṃ takṣamāṇau maheṣubhiḥ || 23 ||
[Analyze grammar]

tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ |
nyavārayetāmanyonyaṃ kāṃsye nirbhidya varmaṇī || 24 ||
[Analyze grammar]

tau nakhairiva śārdūlau dantairiva mahādvipau |
rathaśaktibhiranyonyaṃ viśikhaiśca tatakṣatuḥ || 25 ||
[Analyze grammar]

saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān |
dhakṣyamāṇau śaravrātairnodīkṣitumaśaknutām || 26 ||
[Analyze grammar]

tau tu vikṣatasarvāṅgau rudhiraughapariplutau |
vyabhrājetāṃ yathā vāriprasrutau gairikācalau || 27 ||
[Analyze grammar]

tau śarāgravibhinnāṅgau nirbhindantau parasparam |
nākampayetāmanyonyaṃ yatamānau mahādyutī || 28 ||
[Analyze grammar]

tatpravṛttaṃ niśāyuddhaṃ ciraṃ samamivābhavat |
prāṇayordīvyato rājankarṇarākṣasayormṛdhe || 29 ||
[Analyze grammar]

tasya saṃdadhatastīkṣṇāñśarāṃścāsaktamasyataḥ |
dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan |
ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa || 30 ||
[Analyze grammar]

tataḥ prāduṣkaroddivyamastramastravidāṃ varaḥ |
karṇena vihitaṃ dṛṣṭvā divyamastraṃ ghaṭotkacaḥ |
prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ || 31 ||
[Analyze grammar]

śūlamudgaradhāriṇyā śailapādapahastayā |
rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ || 32 ||
[Analyze grammar]

tamudyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ |
bhūtāntakamivāyāntaṃ kāladaṇḍogradhāriṇam || 33 ||
[Analyze grammar]

ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ |
prasusruvurgajā mūtraṃ vivyathuśca narā bhṛśam || 34 ||
[Analyze grammar]

tato'śmavṛṣṭiratyugrā mahatyāsītsamantataḥ |
ardharātre'dhikabalairvimuktā rakṣasāṃ balaiḥ || 35 ||
[Analyze grammar]

āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ |
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā || 36 ||
[Analyze grammar]

tadugramatiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ |
putrāśca tava yodhāśca vyathitā vipradudruvuḥ || 37 ||
[Analyze grammar]

tatraiko'strabalaślāghī karṇo mānī na vivyathe |
vyadhamacca śarairmāyāṃ ghaṭotkacavinirmitām || 38 ||
[Analyze grammar]

māyāyāṃ tu prahīṇāyāmamarṣātsa ghaṭotkacaḥ |
visasarja śarānghorānsūtaputraṃ ta āviśan || 39 ||
[Analyze grammar]

tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave |
viviśurdharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ || 40 ||
[Analyze grammar]

sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān |
ghaṭotkacamatikramya bibheda daśabhiḥ śaraiḥ || 41 ||
[Analyze grammar]

ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu |
cakraṃ divyaṃ sahasrāramagṛhṇādvyathito bhṛśam || 42 ||
[Analyze grammar]

kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam |
cikṣepādhiratheḥ kruddho bhaimasenirjighāṃsayā || 43 ||
[Analyze grammar]

praviddhamativegena vikṣiptaṃ karṇasāyakaiḥ |
abhāgyasyeva saṃkalpastanmoghamapatadbhuvi || 44 ||
[Analyze grammar]

ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam |
karṇaṃ prācchādayadbāṇaiḥ svarbhānuriva bhāskaram || 45 ||
[Analyze grammar]

sūtaputrastvasaṃbhrānto rudropendrendravikramaḥ |
ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ || 46 ||
[Analyze grammar]

ghaṭotkacena kruddhena gadā hemāṅgadā tadā |
kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat || 47 ||
[Analyze grammar]

tato'ntarikṣamutpatya kālamegha ivonnadan |
pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt || 48 ||
[Analyze grammar]

tato māyāvinaṃ karṇo bhīmasenasutaṃ divi |
mārgaṇairabhivivyādha ghanaṃ sūrya ivāṃśubhiḥ || 49 ||
[Analyze grammar]

tasya sarvānhayānhatvā saṃchidya śatadhā ratham |
abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān || 50 ||
[Analyze grammar]

na cāsyāsīdanirbhinnaṃ gātre dvyaṅgulamantaram |
so'dṛśyata muhūrtena śvāvicchalalito yathā || 51 ||
[Analyze grammar]

na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam |
dṛṣṭavantaḥ sma samare śaraughairabhisaṃvṛtam || 52 ||
[Analyze grammar]

sa tu karṇasya taddivyamastramastreṇa śātayan |
māyāyuddhena māyāvī sūtaputramayodhayat || 53 ||
[Analyze grammar]

so'yodhayattadā karṇaṃ māyayā lāghavena ca |
alakṣyamāṇo'tha divi śarajāleṣu saṃpatan || 54 ||
[Analyze grammar]

bhaimasenirmahāmāyo māyayā kurusattama |
pracakāra mahāmāyāṃ mohayanniva bhārata || 55 ||
[Analyze grammar]

sa sma kṛtvā virūpāṇi vadanānyaśubhānanaḥ |
agrasatsūtaputrasya divyānyastrāṇi māyayā || 56 ||
[Analyze grammar]

punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe |
gatasattvo nirutsāhaḥ patitaḥ khādvyadṛśyata |
hataṃ taṃ manyamānāḥ sma prāṇadankurupuṃgavāḥ || 57 ||
[Analyze grammar]

atha dehairnavairanyairdikṣu sarvāsvadṛśyata |
punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ || 58 ||
[Analyze grammar]

vyadṛśyata mahābāhurmaināka iva parvataḥ |
aṅguṣṭhamātro bhūtvā ca punareva sa rākṣasaḥ |
sāgarormirivoddhūtastiryagūrdhvamavartata || 59 ||
[Analyze grammar]

vasudhāṃ dārayitvā ca punarapsu nyamajjata |
adṛśyata tadā tatra punarunmajjito'nyataḥ || 60 ||
[Analyze grammar]

so'vatīrya punastasthau rathe hemapariṣkṛte |
kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ || 61 ||
[Analyze grammar]

gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ |
prāha vākyamasaṃbhrāntaḥ sūtaputraṃ viśāṃ pate || 62 ||
[Analyze grammar]

tiṣṭhedānīṃ na me jīvansūtaputra gamiṣyasi |
yuddhaśraddhāmahaṃ te'dya vineṣyāmi raṇājire || 63 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam |
utpapātāntarikṣaṃ ca jahāsa ca suvisvaram |
karṇamabhyāhanaccaiva gajendramiva kesarī || 64 ||
[Analyze grammar]

rathākṣamātrairiṣubhirabhyavarṣadghaṭotkacaḥ |
rathināmṛṣabhaṃ karṇaṃ dhārābhiriva toyadaḥ |
śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptāmaśātayat || 65 ||
[Analyze grammar]

dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha |
ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ || 66 ||
[Analyze grammar]

so'bhavadgirirityuccaḥ śikharaistarusaṃkaṭaiḥ |
śūlaprāsāsimusalajalaprasravaṇo mahān || 67 ||
[Analyze grammar]

tamañjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam |
prapātairāyudhānyugrāṇyudvahantaṃ na cukṣubhe || 68 ||
[Analyze grammar]

smayanniva tataḥ karṇo divyamastramudīrayat |
tataḥ so'streṇa śailendro vikṣipto vai vyanaśyata || 69 ||
[Analyze grammar]

tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi |
aśmavṛṣṭibhiratyugraḥ sūtaputramavākirat || 70 ||
[Analyze grammar]

atha saṃdhāya vāyavyamastramastravidāṃ varaḥ |
vyadhamatkālameghaṃ taṃ karṇo vaikartano vṛṣā || 71 ||
[Analyze grammar]

sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ |
jaghānāstraṃ mahārāja ghaṭotkacasamīritam || 72 ||
[Analyze grammar]

tataḥ prahasya samare bhaimasenirmahābalaḥ |
prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham || 73 ||
[Analyze grammar]

sa dṛṣṭvā punarāyāntaṃ rathena rathināṃ varam |
ghaṭotkacamasaṃbhrāntaṃ rākṣasairbahubhirvṛtam || 74 ||
[Analyze grammar]

siṃhaśārdūlasadṛśairmattadviradavikramaiḥ |
gajasthaiśca rathasthaiśca vājipṛṣṭhagataistathā || 75 ||
[Analyze grammar]

nānāśastradharairghorairnānākavacabhūṣaṇaiḥ |
vṛtaṃ ghaṭotkacaṃ krūrairmarudbhiriva vāsavam |
dṛṣṭvā karṇo maheṣvāso yodhayāmāsa rākṣasam || 76 ||
[Analyze grammar]

ghaṭotkacastataḥ karṇaṃ viddhvā pañcabhirāśugaiḥ |
nanāda bhairavaṃ nādaṃ bhīṣayansarvapārthivān || 77 ||
[Analyze grammar]

bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat |
karṇahastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ || 78 ||
[Analyze grammar]

athānyaddhanurādāya dṛḍhaṃ bhārasahaṃ mahat |
vyakarṣata balātkarṇa indrāyudhamivocchritam || 79 ||
[Analyze grammar]

tataḥ karṇo mahārāja preṣayāmāsa sāyakān |
suvarṇapuṅkhāñśatrughnānkhacarānrākṣasānprati || 80 ||
[Analyze grammar]

tadbāṇairarditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām |
siṃhenevārditaṃ vanyaṃ gajānāmākulaṃ kulam || 81 ||
[Analyze grammar]

vidhamya rākṣasānbāṇaiḥ sāśvasūtagajānvibhuḥ |
dadāha bhagavānvahnirbhūtānīva yugakṣaye || 82 ||
[Analyze grammar]

sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ |
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ || 83 ||
[Analyze grammar]

teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa |
nainaṃ nirīkṣitumapi kaścicchaknoti pārthiva || 84 ||
[Analyze grammar]

ṛte ghaṭotkacādrājanrākṣasendrānmahābalāt |
bhīmavīryabalopetātkruddhādvaivasvatādiva || 85 ||
[Analyze grammar]

tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata |
maholkābhyāṃ yathā rājansārciṣaḥ snehabindavaḥ || 86 ||
[Analyze grammar]

talaṃ talena saṃhatya saṃdaśya daśanacchadam |
rathamāsthāya ca punarmāyayā nirmitaṃ punaḥ || 87 ||
[Analyze grammar]

yuktaṃ gajanibhairvāhaiḥ piśācavadanaiḥ kharaiḥ |
sa sūtamabravītkruddhaḥ sūtaputrāya mā vaha || 88 ||
[Analyze grammar]

sa yayau ghorarūpeṇa rathena rathināṃ varaḥ |
dvairathaṃ sūtaputreṇa punareva viśāṃ pate || 89 ||
[Analyze grammar]

sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ |
aṣṭacakrāṃ mahāghorāmaśaniṃ rudranirmitām || 90 ||
[Analyze grammar]

tāmavaplutya jagrāha karṇo nyasya rathe dhanuḥ |
cikṣepa caināṃ tasyaiva syandanātso'vapupluve || 91 ||
[Analyze grammar]

sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā |
viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ || 92 ||
[Analyze grammar]

karṇaṃ tu sarvabhūtāni pūjayāmāsurañjasā |
yadavaplutya jagrāha devasṛṣṭāṃ mahāśanim || 93 ||
[Analyze grammar]

evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ |
tato mumoca nārācānsūtaputraḥ paraṃtapaḥ || 94 ||
[Analyze grammar]

aśakyaṃ kartumanyena sarvabhūteṣu mānada |
yadakārṣīttadā karṇaḥ saṃgrāme bhīmadarśane || 95 ||
[Analyze grammar]

sa hanyamāno nārācairdhārābhiriva parvataḥ |
gandharvanagarākāraḥ punarantaradhīyata || 96 ||
[Analyze grammar]

evaṃ sa vai mahāmāyo māyayā lāghavena ca |
astrāṇi tāni divyāni jaghāna ripusūdanaḥ || 97 ||
[Analyze grammar]

nihanyamāneṣvastreṣu māyayā tena rakṣasā |
asaṃbhrāntastataḥ karṇastadrakṣaḥ pratyayudhyata || 98 ||
[Analyze grammar]

tataḥ kruddho mahārāja bhaimasenirmahābalaḥ |
cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān || 99 ||
[Analyze grammar]

tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ |
agnijihvāśca bhujagā vihagāścāpyayomukhāḥ || 100 ||
[Analyze grammar]

sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ |
nagarādrivanaprakhyastatraivāntaradhīyata || 101 ||
[Analyze grammar]

rākṣasāśca piśācāśca yātudhānāḥ śalāvṛkāḥ |
te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan |
athainaṃ vāgbhirugrābhistrāsayāṃ cakrire tadā || 102 ||
[Analyze grammar]

udyatairbahubhirghorairāyudhaiḥ śoṇitokṣitaiḥ |
teṣāmanekairekaikaṃ karṇo vivyādha cāśugaiḥ || 103 ||
[Analyze grammar]

pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm |
ājaghāna hayānasya śaraiḥ saṃnataparvabhiḥ || 104 ||
[Analyze grammar]

te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ |
vasudhāmanvapadyanta paśyatastasya rakṣasaḥ || 105 ||
[Analyze grammar]

sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ |
eṣa te vidadhe mṛtyumityuktvāntaradhīyata || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 150

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: