Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā |
ājaghānorasi śarairdaśabhirmarmabhedibhiḥ || 1 ||
[Analyze grammar]

prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno'pi māriṣa |
pañcabhiḥ sāyakairhṛṣṭastiṣṭha tiṣṭheti cābravīt || 2 ||
[Analyze grammar]

tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau |
punaḥ pūrṇāyatotsṛṣṭairvivyadhāte parasparam || 3 ||
[Analyze grammar]

tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge |
sārathiṃ caturaścāśvānkarṇo vivyādha sāyakaiḥ || 4 ||
[Analyze grammar]

kārmukapravaraṃ cāsya praciccheda śitaiḥ śaraiḥ |
sārathiṃ cāsya bhallena rathanīḍādapātayat || 5 ||
[Analyze grammar]

dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ |
gṛhītvā parighaṃ ghoraṃ karṇasyāśvānapīpiṣat || 6 ||
[Analyze grammar]

viddhaśca bahubhistena śarairāśīviṣopamaiḥ |
tato yudhiṣṭhirānīkaṃ padbhyāmevānvavartata |
āruroha rathaṃ cāpi sahadevasya māriṣa || 7 ||
[Analyze grammar]

karṇasyāpi rathe vāhānanyānsūto nyayojayat |
śaṅkhavarṇānmahāvegānsaindhavānsādhuvāhinaḥ || 8 ||
[Analyze grammar]

labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān |
abhyapīḍayadāyastaḥ śarairmegha ivācalān || 9 ||
[Analyze grammar]

sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ |
saṃprādravatsusaṃtrastā siṃhenevārditā mṛgī || 10 ||
[Analyze grammar]

patitāsturagebhyaśca gajebhyaśca mahītale |
rathebhyaśca narāstūrṇamadṛśyanta tatastataḥ || 11 ||
[Analyze grammar]

dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe |
bāhū ciccheda vai karṇaḥ śiraścaiva sakuṇḍalam || 12 ||
[Analyze grammar]

ūrū ciccheda cānyasya gajasthasya viśāṃ pate |
vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa || 13 ||
[Analyze grammar]

nājñāsiṣurdhāvamānā bahavaśca mahārathāḥ |
saṃchinnānyātmagātrāṇi vāhanāni ca saṃyuge || 14 ||
[Analyze grammar]

te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha |
tṛṇapraspandanāccāpi sūtaputraṃ sma menire || 15 ||
[Analyze grammar]

api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ |
karṇamevābhyamanyanta tato bhītā dravanti te || 16 ||
[Analyze grammar]

tānyanīkāni bhagnāni dravamāṇāni bhārata |
abhyadravaddrutaṃ karṇaḥ pṛṣṭhato vikirañśarān || 17 ||
[Analyze grammar]

avekṣamāṇāste'nyonyaṃ susaṃmūḍhā vicetasaḥ |
nāśaknuvannavasthātuṃ kālyamānā mahātmanā || 18 ||
[Analyze grammar]

karṇenābhyāhatā rājanpāñcālāḥ parameṣubhiḥ |
droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ || 19 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam |
apayāne matiṃ kṛtvā phalgunaṃ vākyamabravīt || 20 ||
[Analyze grammar]

paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇimavasthitam |
niśīthe dāruṇe kāle tapantamiva bhāskaram || 21 ||
[Analyze grammar]

karṇasāyakanunnānāṃ krośatāmeṣa nisvanaḥ |
aniśaṃ śrūyate pārtha tvadbandhūnāmanāthavat || 22 ||
[Analyze grammar]

yathā visṛjataścāsya saṃdadhānasya cāśugān |
paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam || 23 ||
[Analyze grammar]

yadatrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi |
karṇasya vadhasaṃyuktaṃ tatkuruṣva dhanaṃjaya || 24 ||
[Analyze grammar]

evamukto mahābāhuḥ pārthaḥ kṛṣṇamathābravīt |
bhītaḥ kuntīsuto rājā rādheyasyātivikramāt || 25 ||
[Analyze grammar]

evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ |
bhavānvyavasyatāṃ kṣipraṃ dravate hi varūthinī || 26 ||
[Analyze grammar]

droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana |
karṇena trāsyamānānāmavasthānaṃ na vidyate || 27 ||
[Analyze grammar]

paśyāmi ca tathā karṇaṃ vicarantamabhītavat |
dravamāṇānrathodārānkirantaṃ viśikhaiḥ śitaiḥ || 28 ||
[Analyze grammar]

naitadasyotsahe soḍhuṃ caritaṃ raṇamūrdhani |
pratyakṣaṃ vṛṣṇiśārdūla pādasparśamivoragaḥ || 29 ||
[Analyze grammar]

sa bhavānatra yātvāśu yatra karṇo mahārathaḥ |
ahamenaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana || 30 ||
[Analyze grammar]

vāsudeva uvāca |
paśyāmi karṇaṃ kaunteya devarājamivāhave |
vicarantaṃ naravyāghramatimānuṣavikramam || 31 ||
[Analyze grammar]

naitasyānyo'sti samare pratyudyātā dhanaṃjaya |
ṛte tvāṃ puruṣavyāghra rākṣasādvā ghaṭotkacāt || 32 ||
[Analyze grammar]

na tu tāvadahaṃ manye prāptakālaṃ tavānagha |
samāgamaṃ mahābāho sūtaputreṇa saṃyuge || 33 ||
[Analyze grammar]

dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī |
tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca || 34 ||
[Analyze grammar]

ghaṭotkacastu rādheyaṃ pratyudyātu mahābalaḥ |
sa hi bhīmena balinā jātaḥ suraparākramaḥ || 35 ||
[Analyze grammar]

tasminnastrāṇi divyāni rākṣasānyāsurāṇi ca |
satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ |
vijeṣyati raṇe karṇamiti me nātra saṃśayaḥ || 36 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ |
ājuhāvātha tadrakṣaḥ taccāsītprāduragrataḥ || 37 ||
[Analyze grammar]

kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate |
abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam |
abravīttaṃ tadā hṛṣṭastvayamasmyanuśādhi mām || 38 ||
[Analyze grammar]

tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam |
abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasanniva || 39 ||
[Analyze grammar]

ghaṭotkaca vijānīhi yattvāṃ vakṣyāmi putraka |
prāpto vikramakālo'yaṃ tava nānyasya kasyacit || 40 ||
[Analyze grammar]

sa bhavānmajjamānānāṃ bandhūnāṃ tvaṃ plavo yathā |
vividhāni tavāstrāṇi santi māyā ca rākṣasī || 41 ||
[Analyze grammar]

paśya karṇena haiḍimba pāṇḍavānāmanīkinī |
kālyamānā yathā gāvaḥ pālena raṇamūrdhani || 42 ||
[Analyze grammar]

eṣa karṇo maheṣvāso matimāndṛḍhavikramaḥ |
pāṇḍavānāmanīkeṣu nihanti kṣatriyarṣabhān || 43 ||
[Analyze grammar]

kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ |
na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā || 44 ||
[Analyze grammar]

niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ |
ete dravanti pāñcālāḥ siṃhasyeva bhayānmṛgāḥ || 45 ||
[Analyze grammar]

etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge |
niṣeddhā vidyate nānyastvadṛte bhīmavikrama || 46 ||
[Analyze grammar]

sa tvaṃ kuru mahābāho karma yuktamihātmanaḥ |
mātulānāṃ pitṝṇāṃ ca tejaso'strabalasya ca || 47 ||
[Analyze grammar]

etadarthaṃ hi haiḍimba putrānicchanti mānavāḥ |
kathaṃ nastārayedduḥkhātsa tvaṃ tāraya bāndhavān || 48 ||
[Analyze grammar]

tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ |
saṃgrāme yudhyamānasya satataṃ bhīmanandana || 49 ||
[Analyze grammar]

pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ |
majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa || 50 ||
[Analyze grammar]

rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ |
balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ || 51 ||
[Analyze grammar]

jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe |
pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ || 52 ||
[Analyze grammar]

keśavasya vacaḥ śrutvā bībhatsurapi rākṣasam |
abhyabhāṣata kauravya ghaṭotkacamariṃdamam || 53 ||
[Analyze grammar]

ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ |
matau me sarvasainyeṣu bhīmasenaśca pāṇḍavaḥ || 54 ||
[Analyze grammar]

sa bhavānyātu karṇena dvairathaṃ yudhyatāṃ niśi |
sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ || 55 ||
[Analyze grammar]

jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān |
yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān || 56 ||
[Analyze grammar]

ghaṭotkaca uvāca |
alamevāsmi karṇāya droṇāyālaṃ ca sattama |
anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām || 57 ||
[Analyze grammar]

adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi |
yaṃ janāḥ saṃpravakṣyanti yāvadbhūmirdhariṣyati || 58 ||
[Analyze grammar]

na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn |
sarvāneva vadhiṣyāmi rākṣasaṃ dharmamāsthitaḥ || 59 ||
[Analyze grammar]

saṃjaya uvāca |
evamuktvā mahābāhurhaiḍimbaḥ paravīrahā |
abhyayāttumule karṇaṃ tava sainyaṃ vibhīṣayan || 60 ||
[Analyze grammar]

tamāpatantaṃ saṃkruddhaṃ dīptāsyamiva pannagam |
abhyasyanparameṣvāsaḥ pratijagrāha sūtajaḥ || 61 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ karṇarākṣasayorniśi |
garjato rājaśārdūla śakraprahrādayoriva || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: