Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ |
krodhena mahatāviṣṭaḥ putrastava viśāṃ pate || 1 ||
[Analyze grammar]

abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam |
amarṣavaśamāpanno vākyajño vākyamabravīt || 2 ||
[Analyze grammar]

bhavadbhyāmiha saṃgrāmo kruddhābhyāṃ saṃpravartitaḥ |
āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā || 3 ||
[Analyze grammar]

nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm |
bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ || 4 ||
[Analyze grammar]

yadyahaṃ bhavatostyājyo na vācyo'smi tadaiva hi |
āvāṃ pāṇḍusutānsaṃkhye jeṣyāva iti mānadau || 5 ||
[Analyze grammar]

tadaivāhaṃ vacaḥ śrutvā bhavadbhyāmanusaṃmatam |
kṛtavānpāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam || 6 ||
[Analyze grammar]

yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau |
yudhyetāmanurūpeṇa vikrameṇa suvikramau || 7 ||
[Analyze grammar]

vākpratodena tau vīrau praṇunnau tanayena te |
prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau || 8 ||
[Analyze grammar]

tatastau rathināṃ śreṣṭhau sarvalokadhanurdharau |
śaineyapramukhānpārthānabhidudruvatū raṇe || 9 ||
[Analyze grammar]

tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ |
abhyavartanta tau vīrau nardamānau muhurmuhuḥ || 10 ||
[Analyze grammar]

atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam |
avidhyattvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ || 11 ||
[Analyze grammar]

karṇaśca daśabhirbāṇaiḥ putraśca tava saptabhiḥ |
daśabhirvṛṣasenaśca saubalaścāpi saptabhiḥ |
ete kaurava saṃkrande śaineyaṃ paryavārayan || 12 ||
[Analyze grammar]

dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm |
vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ || 13 ||
[Analyze grammar]

tato droṇo'haratprāṇānkṣatriyāṇāṃ viśāṃ pate |
raśmibhirbhāskaro rājaṃstamasāmiva bhārata || 14 ||
[Analyze grammar]

droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate |
śuśruve tumulaḥ śabdaḥ krośatāmitaretaram || 15 ||
[Analyze grammar]

putrānanye pitṝnanye bhrātṝnanye ca mātulān |
bhāgineyānvayasyāṃśca tathā saṃbandhibāndhavān |
utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ || 16 ||
[Analyze grammar]

apare mohitā mohāttamevābhimukhā yayuḥ |
pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare || 17 ||
[Analyze grammar]

sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ |
niśi saṃprādravadrājannutsṛjyolkāḥ sahasraśaḥ || 18 ||
[Analyze grammar]

paśyato bhīmasenasya vijayasyācyutasya ca |
yamayordharmaputrasya pārṣatasya ca paśyataḥ || 19 ||
[Analyze grammar]

tamasā saṃvṛte loke na prājñāyata kiṃcana |
kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare || 20 ||
[Analyze grammar]

dravamāṇaṃ tu tatsainyaṃ droṇakarṇau mahārathau |
jaghnatuḥ pṛṣṭhato rājankirantau sāyakānbahūn || 21 ||
[Analyze grammar]

pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ |
janārdano dīnamanāḥ pratyabhāṣata phalgunam || 22 ||
[Analyze grammar]

droṇakarṇau maheṣvāsāvetau pārṣatasātyakī |
pāñcālāṃścaiva sahitau jaghnatuḥ sāyakairbhṛśam || 23 ||
[Analyze grammar]

etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ |
vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate || 24 ||
[Analyze grammar]

etāvāvāṃ sarvasainyairvyūḍhaiḥ samyagudāyudhaiḥ |
droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum || 25 ||
[Analyze grammar]

etau hi balinau śūrau kṛtāstrau jitakāśinau |
upekṣitau balaṃ kruddhau nāśayetāṃ niśāmimām |
eṣa bhīmo'bhiyātyugraḥ punarāvartya vāhinīm || 26 ||
[Analyze grammar]

vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ |
punarevābravīdrājanharṣayanniva pāṇḍavam || 27 ||
[Analyze grammar]

eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ |
ruṣito'bhyeti vegena droṇakarṇau mahābalau || 28 ||
[Analyze grammar]

etena sahito yudhya pāñcālaiśca mahārathaiḥ |
āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana || 29 ||
[Analyze grammar]

tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau |
droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani || 30 ||
[Analyze grammar]

tatastatpunarāvṛttaṃ yudhiṣṭhirabalaṃ mahat |
tato droṇaśca karṇaśca parānmamṛdaturyudhi || 31 ||
[Analyze grammar]

sa saṃprahārastumulo niśi pratyabhavanmahān |
yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ || 32 ||
[Analyze grammar]

tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī |
yuyudhe pāṇḍavaiḥ sārdhamunmattavadahaḥkṣaye || 33 ||
[Analyze grammar]

rajasā tamasā caiva saṃvṛte bhṛśadāruṇe |
kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ || 34 ||
[Analyze grammar]

aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ |
praharadbhirmahārāja svayaṃvara ivāhave || 35 ||
[Analyze grammar]

niḥśabdamāsītsahasā punaḥ śabdo mahānabhūt |
kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatāmapi || 36 ||
[Analyze grammar]

yatra yatra sma dṛśyante pradīpāḥ kurusattama |
tatra tatra sma te śūrā nipatanti pataṃgavat || 37 ||
[Analyze grammar]

tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā |
pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 147

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: