Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava |
citrasenastava suto vārayāmāsa bhārata || 1 ||
[Analyze grammar]

nākuliścitrasenaṃ tu nārācenārdayadbhṛśam |
sa ca taṃ prativivyādha daśabhirniśitaiḥ śaraiḥ || 2 ||
[Analyze grammar]

citraseno mahārāja śatānīkaṃ punaryudhi |
navabhirniśitairbāṇairājaghāna stanāntare || 3 ||
[Analyze grammar]

nākulistasya viśikhairvarma saṃnataparvabhiḥ |
gātrātsaṃcyāvayāmāsa tadadbhutamivābhavat || 4 ||
[Analyze grammar]

so'petavarmā putraste virarāja bhṛśaṃ nṛpa |
utsṛjya kāle rājendra nirmokamiva pannagaḥ || 5 ||
[Analyze grammar]

tato'sya niśitairbāṇairdhvajaṃ ciccheda nākuliḥ |
dhanuścaiva mahārāja yatamānasya saṃyuge || 6 ||
[Analyze grammar]

sa chinnadhanvā samare vivarmā ca mahārathaḥ |
dhanuranyanmahārāja jagrāhārividāraṇam || 7 ||
[Analyze grammar]

tatastūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ |
vivyādha samare kruddho bharatānāṃ mahārathaḥ || 8 ||
[Analyze grammar]

śatānīko'tha saṃkruddhaścitrasenasya māriṣa |
jaghāna caturo vāhānsārathiṃ ca narottamaḥ || 9 ||
[Analyze grammar]

avaplutya rathāttasmāccitraseno mahārathaḥ |
nākuliṃ pañcaviṃśatyā śarāṇāmārdayadbalī || 10 ||
[Analyze grammar]

tasya tatkurvataḥ karma nakulasya suto raṇe |
ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam || 11 ||
[Analyze grammar]

sa chinnadhanvā viratho hatāśvo hatasārathiḥ |
āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ || 12 ||
[Analyze grammar]

drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham |
vṛṣaseno'bhyayāttūrṇaṃ kirañśaraśataistadā || 13 ||
[Analyze grammar]

yajñasenastu samare karṇaputraṃ mahāratham |
ṣaṣṭyā śarāṇāṃ vivyādha bāhvorurasi cānagha || 14 ||
[Analyze grammar]

vṛṣasenastu saṃkruddho yajñasenaṃ rathe sthitam |
bahubhiḥ sāyakaistīkṣṇairājaghāna stanāntare || 15 ||
[Analyze grammar]

tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe |
vyabhrājetāṃ mahārāja śvāvidhau śalalairiva || 16 ||
[Analyze grammar]

rukmapuṅkhairajihmāgraiḥ śaraiśchinnatanucchadau |
rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe || 17 ||
[Analyze grammar]

tapanīyanibhau citrau kalpavṛkṣāvivādbhutau |
kiṃśukāviva cotphullau vyakāśetāṃ raṇājire || 18 ||
[Analyze grammar]

vṛṣasenastato rājannavabhirdrupadaṃ śaraiḥ |
viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ || 19 ||
[Analyze grammar]

tataḥ śarasahasrāṇi vimuñcanvibabhau tadā |
karṇaputro mahārāja varṣamāṇa ivāmbudaḥ || 20 ||
[Analyze grammar]

tatastu drupadānīkaṃ śaraiśchinnatanucchadam |
saṃprādravadraṇe rājanniśīthe bhairave sati || 21 ||
[Analyze grammar]

pradīpairhi parityaktairjvaladbhistaiḥ samantataḥ |
vyarājata mahī rājanvītābhrā dyauriva grahaiḥ || 22 ||
[Analyze grammar]

tathāṅgadairnipatitairvyarājata vasuṃdharā |
prāvṛṭkāle mahārāja vidyudbhiriva toyadaḥ || 23 ||
[Analyze grammar]

tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ |
yathendrabhayavitrastā dānavāstārakāmaye || 24 ||
[Analyze grammar]

tenārdyamānāḥ samare dravamāṇāśca somakāḥ |
vyarājanta mahārāja pradīpairavabhāsitāḥ || 25 ||
[Analyze grammar]

tāṃstu nirjitya samare karṇaputro vyarocata |
madhyaṃdinamanuprāpto gharmāṃśuriva bhārata || 26 ||
[Analyze grammar]

teṣu rājasahasreṣu tāvakeṣu pareṣu ca |
eka eva jvalaṃstasthau vṛṣasenaḥ pratāpavān || 27 ||
[Analyze grammar]

sa vijitya raṇe śūrānsomakānāṃ mahārathān |
jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ || 28 ||
[Analyze grammar]

prativindhyamatha kruddhaṃ pradahantaṃ raṇe ripūn |
duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ || 29 ||
[Analyze grammar]

tayoḥ samāgamo rājaṃścitrarūpo babhūva ha |
vyapetajalade vyomni budhabhārgavayoriva || 30 ||
[Analyze grammar]

prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram |
duḥśāsanastribhirbāṇairlalāṭe samavidhyata || 31 ||
[Analyze grammar]

so'tividdho balavatā putreṇa tava dhanvinā |
virarāja mahābāhuḥ saśṛṅga iva parvataḥ || 32 ||
[Analyze grammar]

duḥśāsanaṃ tu samare prativindhyo mahārathaḥ |
navabhiḥ sāyakairviddhvā punarvivyādha saptabhiḥ || 33 ||
[Analyze grammar]

tatra bhārata putraste kṛtavānkarma duṣkaram |
prativindhyahayānugraiḥ pātayāmāsa yaccharaiḥ || 34 ||
[Analyze grammar]

sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat |
rathaṃ ca śataśo rājanvyadhamattasya dhanvinaḥ || 35 ||
[Analyze grammar]

patākāśca sa tūṇīrānraśmīnyoktrāṇi cābhibho |
ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ || 36 ||
[Analyze grammar]

virathaḥ sa tu dharmātmā dhanuṣpāṇiravasthitaḥ |
ayodhayattava sutaṃ kirañśaraśatānbahūn || 37 ||
[Analyze grammar]

kṣurapreṇa dhanustasya ciccheda kṛtahastavat |
athainaṃ daśabhirbhallaiśchinnadhanvānamārdayat || 38 ||
[Analyze grammar]

taṃ dṛṣṭvā virathaṃ tatra bhrātaro'sya mahārathāḥ |
anvavartanta vegena mahatyā senayā saha || 39 ||
[Analyze grammar]

āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram |
dhanurgṛhya mahārāja vivyādha tanayaṃ tava || 40 ||
[Analyze grammar]

tatastu tāvakāḥ sarve parivārya sutaṃ tava |
abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ || 41 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata |
niśīthe dāruṇe kāle yamarāṣṭravivardhanam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 143

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: