Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sahadevamathāyāntaṃ droṇaprepsuṃ viśāṃ pate |
karṇo vaikartano yuddhe vārayāmāsa bhārata || 1 ||
[Analyze grammar]

sahadevastu rādheyaṃ viddhvā navabhirāśugaiḥ |
punarvivyādha daśabhirniśitairnataparvabhiḥ || 2 ||
[Analyze grammar]

taṃ karṇaḥ prativivyādha śatena nataparvaṇām |
sajyaṃ cāsya dhanuḥ śīghraṃ ciccheda laghuhastavat || 3 ||
[Analyze grammar]

tato'nyaddhanurādāya mādrīputraḥ pratāpavān |
karṇaṃ vivyādha viṃśatyā tadadbhutamivābhavat || 4 ||
[Analyze grammar]

tasya karṇo hayānhatvā śaraiḥ saṃnataparvabhiḥ |
sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam || 5 ||
[Analyze grammar]

virathaḥ sahadevastu khaḍgaṃ carma samādade |
tadapyasya śaraiḥ karṇo vyadhamatprahasanniva || 6 ||
[Analyze grammar]

tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām |
preṣayāmāsa samare vaikartanarathaṃ prati || 7 ||
[Analyze grammar]

tāmāpatantīṃ sahasā sahadevapraveritām |
vyaṣṭambhayaccharaiḥ karṇo bhūmau caināmapātayat || 8 ||
[Analyze grammar]

gadāṃ vinihatāṃ dṛṣṭvā sahadevastvarānvitaḥ |
śaktiṃ cikṣepa karṇāya tāmapyasyācchinaccharaiḥ || 9 ||
[Analyze grammar]

sasaṃbhramastatastūrṇamavaplutya rathottamāt |
sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam |
rathacakraṃ tato gṛhya mumocādhirathiṃ prati || 10 ||
[Analyze grammar]

tamāpatantaṃ sahasā kālacakramivodyatam |
śarairanekasāhasrairacchinatsūtanandanaḥ || 11 ||
[Analyze grammar]

tasmiṃstu vitathe cakre kṛte tena mahātmanā |
vāryamāṇaśca viśikhaiḥ sahadevo raṇaṃ jahau || 12 ||
[Analyze grammar]

tamabhidrutya rādheyo muhūrtādbharatarṣabha |
abravītprahasanvākyaṃ sahadevaṃ viśāṃ pate || 13 ||
[Analyze grammar]

mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha |
sadṛśairyudhya mādreya vaco me mā viśaṅkithāḥ || 14 ||
[Analyze grammar]

athainaṃ dhanuṣo'greṇa tudanbhūyo'bravīdvacaḥ |
eṣo'rjuno raṇe yatto yudhyate kurubhiḥ saha |
tatra gacchasva mādreya gṛhaṃ vā yadi manyase || 15 ||
[Analyze grammar]

evamuktvā tu taṃ karṇo rathena rathināṃ varaḥ |
prāyātpāñcālapāṇḍūnāṃ sainyāni prahasanniva || 16 ||
[Analyze grammar]

vadhaprāptaṃ tu mādreyaṃ nāvadhītsamare'rihā |
kuntyāḥ smṛtvā vaco rājansatyasaṃdho mahārathaḥ || 17 ||
[Analyze grammar]

sahadevastato rājanvimanāḥ śarapīḍitaḥ |
karṇavākśalyataptaśca jīvitānniravidyata || 18 ||
[Analyze grammar]

āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ |
janamejayasya samare tvarāyukto mahārathaḥ || 19 ||
[Analyze grammar]

virāṭaṃ sahasenaṃ tu droṇārthe drutamāgatam |
madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam || 20 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ samare dṛḍhadhanvinoḥ |
yādṛśaṃ hyabhavadrājañjambhavāsavayoḥ purā || 21 ||
[Analyze grammar]

madrarājo mahārāja virāṭaṃ vāhinīpatim |
ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām || 22 ||
[Analyze grammar]

prativivyādha taṃ rājā navabhirniśitaiḥ śaraiḥ |
punaścaiva trisaptatyā bhūyaścaiva śatena ha || 23 ||
[Analyze grammar]

tasya madrādhipo hatvā caturo rathavājinaḥ |
sūtaṃ dhvajaṃ ca samare rathopasthādapātayat || 24 ||
[Analyze grammar]

hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ |
tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñśarān || 25 ||
[Analyze grammar]

śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam |
rathenābhyapatattūrṇaṃ sarvalokasya paśyataḥ || 26 ||
[Analyze grammar]

śatānīkamathāyāntaṃ madrarājo mahāmṛdhe |
viśikhairbahubhirviddhvā tato ninye yamakṣayam || 27 ||
[Analyze grammar]

tasmiṃstu nihate vīre virāṭo rathasattamaḥ |
āruroha rathaṃ tūrṇaṃ tameva dhvajamālinam || 28 ||
[Analyze grammar]

tato visphārya nayane krodhāddviguṇavikramaḥ |
madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ || 29 ||
[Analyze grammar]

tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām |
ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim || 30 ||
[Analyze grammar]

so'tividdho mahārāja rathopastha upāviśat |
kaśmalaṃ cāviśattīvraṃ virāṭo bharatarṣabha |
sārathistamapovāha samare śaravikṣatam || 31 ||
[Analyze grammar]

tataḥ sā mahatī senā prādravanniśi bhārata |
vadhyamānā śaraśataiḥ śalyenāhavaśobhinā || 32 ||
[Analyze grammar]

tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau |
prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ || 33 ||
[Analyze grammar]

tau tu pratyudyayau rājanrākṣasendro hyalambusaḥ |
aṣṭacakrasamāyuktamāsthāya pravaraṃ ratham || 34 ||
[Analyze grammar]

turaṃgamamukhairyuktaṃ piśācairghoradarśanaiḥ |
lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam |
kārṣṇāyasamayaṃ ghoramṛkṣacarmāvṛtaṃ mahat || 35 ||
[Analyze grammar]

raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā |
dhvajenocchritatuṇḍena gṛdhrarājena rājatā || 36 ||
[Analyze grammar]

sa babhau rākṣaso rājanbhinnāñjanacayopamaḥ |
rurodhārjunamāyāntaṃ prabhañjanamivādrirāṭ |
kiranbāṇagaṇānrājañśataśo'rjunamūrdhani || 37 ||
[Analyze grammar]

atitīvramabhūdyuddhaṃ nararākṣasayormṛdhe |
draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha || 38 ||
[Analyze grammar]

tamarjunaḥ śatenaiva patriṇāmabhyatāḍayat |
navabhiśca śitairbāṇaiściccheda dhvajamucchritam || 39 ||
[Analyze grammar]

sārathiṃ ca tribhirbāṇaistribhireva triveṇukam |
dhanurekena ciccheda caturbhiścaturo hayān |
virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat || 40 ||
[Analyze grammar]

athainaṃ niśitairbāṇaiścaturbhirbharatarṣabha |
pārtho'rdayadrākṣasendraṃ sa viddhaḥ prādravadbhayāt || 41 ||
[Analyze grammar]

taṃ vijityārjunastūrṇaṃ droṇāntikamupāyayau |
kirañśaragaṇānrājannaravāraṇavājiṣu || 42 ||
[Analyze grammar]

vadhyamānā mahārāja pāṇḍavena yaśasvinā |
sainikā nyapatannurvyāṃ vātanunnā iva drumāḥ || 43 ||
[Analyze grammar]

teṣu tūtsādyamāneṣu phalgunena mahātmanā |
saṃprādravadbalaṃ sarvaṃ putrāṇāṃ te viśāṃ pate || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 142

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: