Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bhūristu samare rājañśaineyaṃ rathināṃ varam |
āpatantamapāsedhatprapānādiva kuñjaram || 1 ||
[Analyze grammar]

athainaṃ sātyakiḥ kruddhaḥ pañcabhirniśitaiḥ śaraiḥ |
vivyādha hṛdaye tūrṇaṃ prāsravattasya śoṇitam || 2 ||
[Analyze grammar]

tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam |
daśabhirviśikhaistīkṣṇairavidhyata bhujāntare || 3 ||
[Analyze grammar]

tāvanyonyaṃ mahārāja tatakṣāte śarairbhṛśam |
krodhasaṃraktanayanau krodhādvisphārya kārmuke || 4 ||
[Analyze grammar]

tayorāsīnmahārāja śastravṛṣṭiḥ sudāruṇā |
kruddhayoḥ sāyakamucoryamāntakanikāśayoḥ || 5 ||
[Analyze grammar]

tāvanyonyaṃ śarai rājanpracchādya samare sthitau |
muhūrtaṃ caiva tadyuddhaṃ samarūpamivābhavat || 6 ||
[Analyze grammar]

tataḥ kruddho mahārāja śaineyaḥ prahasanniva |
dhanuściccheda samare kauravyasya mahātmanaḥ || 7 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ navabhirniśitaiḥ śaraiḥ |
vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt || 8 ||
[Analyze grammar]

so'tividdho balavatā śatruṇā śatrutāpanaḥ |
dhanuranyatsamādāya sātvataṃ pratyavidhyata || 9 ||
[Analyze grammar]

sa viddhvā sātvataṃ bāṇaistribhireva viśāṃ pate |
dhanuściccheda bhallena sutīkṣṇena hasanniva || 10 ||
[Analyze grammar]

chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ |
prajahāra mahāvegāṃ śaktiṃ tasya mahorasi || 11 ||
[Analyze grammar]

sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt |
lohitāṅga ivākāśāddīptaraśmiryadṛcchayā || 12 ||
[Analyze grammar]

taṃ tu dṛṣṭvā hataṃ śūramaśvatthāmā mahārathaḥ |
abhyadhāvata vegena śaineyaṃ prati saṃyuge |
abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ || 13 ||
[Analyze grammar]

tamāpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati |
ghaṭotkaco'bravīdrājannādaṃ muktvā mahārathaḥ || 14 ||
[Analyze grammar]

tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi |
eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍiva |
yuddhaśraddhāmahaṃ te'dya vineṣyāmi raṇājire || 15 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā |
drauṇimabhyadravatkruddho gajendramiva kesarī || 16 ||
[Analyze grammar]

rathākṣamātrairiṣubhirabhyavarṣadghaṭotkacaḥ |
rathināmṛṣabhaṃ drauṇiṃ dhārābhiriva toyadaḥ || 17 ||
[Analyze grammar]

śaravṛṣṭiṃ tu tāṃ prāptāṃ śarairāśīviṣopamaiḥ |
śātayāmāsa samare tarasā drauṇirutsmayan || 18 ||
[Analyze grammar]

tataḥ śaraśataistīkṣṇairmarmabhedibhirāśugaiḥ |
samācinodrākṣasendraṃ ghaṭotkacamariṃdama || 19 ||
[Analyze grammar]

sa śarairācitastena rākṣaso raṇamūrdhani |
vyakāśata mahārāja śvāvicchalalito yathā || 20 ||
[Analyze grammar]

tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān |
śarairavacakartograirdrauṇiṃ vajrāśanisvanaiḥ || 21 ||
[Analyze grammar]

kṣuraprairardhacandraiśca nārācaiḥ saśilīmukhaiḥ |
varāhakarṇairnālīkaistīkṣṇaiścāpi vikarṇibhiḥ || 22 ||
[Analyze grammar]

tāṃ śastravṛṣṭimatulāṃ vajrāśanisamasvanām |
patantīmupari kruddho drauṇiravyathitendriyaḥ || 23 ||
[Analyze grammar]

suduḥsahāṃ śarairghorairdivyāstrapratimantritaiḥ |
vyadhamatsa mahātejā mahābhrāṇīva mārutaḥ || 24 ||
[Analyze grammar]

tato'ntarikṣe bāṇānāṃ saṃgrāmo'nya ivābhavat |
ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ || 25 ||
[Analyze grammar]

tato'strasaṃgharṣakṛtairvisphuliṅgaiḥ samantataḥ |
babhau niśāmukhe vyoma khadyotairiva saṃvṛtam || 26 ||
[Analyze grammar]

sa mārgaṇagaṇairdrauṇirdiśaḥ pracchādya sarvataḥ |
priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat || 27 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ drauṇirākṣasayormṛdhe |
vigāḍhe rajanīmadhye śakraprahrādayoriva || 28 ||
[Analyze grammar]

tato ghaṭotkaco bāṇairdaśabhirdrauṇimāhave |
jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ || 29 ||
[Analyze grammar]

sa tairabhyāyatairviddho rākṣasena mahābalaḥ |
cacāla samare drauṇirvātanunna iva drumaḥ |
sa mohamanusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ || 30 ||
[Analyze grammar]

tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa |
hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate || 31 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tathāvasthamaśvatthāmānamāhave |
pāñcālāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire || 32 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāmaśvatthāmā mahābalaḥ |
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ || 33 ||
[Analyze grammar]

mumocākarṇapūrṇena dhanuṣā śaramuttamam |
yamadaṇḍopamaṃ ghoramuddiśyāśu ghaṭotkacam || 34 ||
[Analyze grammar]

sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ |
viveśa vasudhāmugraḥ supuṅkhaḥ pṛthivīpate || 35 ||
[Analyze grammar]

so'tividdho mahārāja rathopastha upāviśat |
rākṣasendraḥ subalavāndrauṇinā raṇamāninā || 36 ||
[Analyze grammar]

dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt |
drauṇeḥ sakāśātsaṃbhrāntastvapaninye tvarānvitaḥ || 37 ||
[Analyze grammar]

tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam |
nanāda sumahānādaṃ droṇaputro mahābalaḥ || 38 ||
[Analyze grammar]

pūjitastava putraiśca sarvayodhaiśca bhārata |
vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ || 39 ||
[Analyze grammar]

bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati |
svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ || 40 ||
[Analyze grammar]

taṃ bhīmaseno navabhiḥ śarairvivyādha māriṣa |
duryodhano'pi viṃśatyā śarāṇāṃ pratyavidhyata || 41 ||
[Analyze grammar]

tau sāyakairavacchannāvadṛśyetāṃ raṇājire |
meghajālasamācchannau nabhasīvendubhāskarau || 42 ||
[Analyze grammar]

atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ |
pañcabhirbharataśreṣṭha tiṣṭha tiṣṭheti cābravīt || 43 ||
[Analyze grammar]

tasya bhīmo dhanuśchittvā dhvajaṃ ca navabhiḥ śaraiḥ |
vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām || 44 ||
[Analyze grammar]

tato duryodhanaḥ kruddho bhīmasenasya māriṣa |
cikṣepa sa śarānrājanpaśyatāṃ sarvadhanvinām || 45 ||
[Analyze grammar]

tānnihatya śarānbhīmo duryodhanadhanuścyutān |
kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat || 46 ||
[Analyze grammar]

duryodhanastu saṃkruddho bhīmasenasya māriṣa |
kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata || 47 ||
[Analyze grammar]

athānyaddhanurādāya bhīmaseno mahābalaḥ |
vivyādha nṛpatiṃ tūrṇaṃ saptabhirniśitaiḥ śaraiḥ || 48 ||
[Analyze grammar]

tadapyasya dhanuḥ kṣipraṃ ciccheda laghuhastavat |
dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā || 49 ||
[Analyze grammar]

āttamāttaṃ mahārāja bhīmasya dhanurācchinat |
tava putro mahārāja jitakāśī madotkaṭaḥ || 50 ||
[Analyze grammar]

sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ |
śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām || 51 ||
[Analyze grammar]

aprāptāmeva tāṃ śaktiṃ tridhā ciccheda kauravaḥ |
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ || 52 ||
[Analyze grammar]

tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām |
cikṣepāvidhya vegena duryodhanarathaṃ prati || 53 ||
[Analyze grammar]

tataḥ sā sahasā vāhāṃstava putrasya saṃyuge |
sārathiṃ ca gadā gurvī mamarda bharatarṣabha || 54 ||
[Analyze grammar]

putrastu tava rājendra rathāddhemapariṣkṛtāt |
āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ || 55 ||
[Analyze grammar]

tato bhīmo hataṃ matvā tava putraṃ mahāratham |
siṃhanādaṃ mahaccakre tarjayanniva kauravān || 56 ||
[Analyze grammar]

tāvakāḥ sainikāścāpi menire nihataṃ nṛpam |
tato vicukruśuḥ sarve hā heti ca samantataḥ || 57 ||
[Analyze grammar]

teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām |
bhīmasenasya nādaṃ ca śrutvā rājanmahātmanaḥ || 58 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam |
abhyavartata vegena yatra pārtho vṛkodaraḥ || 59 ||
[Analyze grammar]

pāñcālāḥ kekayā matsyāḥ sṛñjayāśca viśāṃ pate |
sarvodyogenābhijagmurdroṇameva yuyutsayā || 60 ||
[Analyze grammar]

tatrāsītsumahadyuddhaṃ droṇasyātha paraiḥ saha |
ghore tamasi magnānāṃ nighnatāmitaretaram || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: