Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
somadattaṃ tu saṃprekṣya vidhunvānaṃ mahaddhanuḥ |
sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha || 1 ||
[Analyze grammar]

na hyahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam |
nivartiṣye raṇātsūta satyametadvaco mama || 2 ||
[Analyze grammar]

tataḥ saṃpreṣayadyantā saindhavāṃstānmahājavān |
turaṅgamāñśaṅkhavarṇānsarvaśabdātigānraṇe || 3 ||
[Analyze grammar]

te'vahanyuyudhānaṃ tu manomārutaraṃhasaḥ |
yathendraṃ harayo rājanpurā daityavadhodyatam || 4 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya sātvataṃ rabhasaṃ raṇe |
somadatto mahābāhurasaṃbhrānto'bhyavartata || 5 ||
[Analyze grammar]

vimuñcañśaravarṣāṇi parjanya iva vṛṣṭimān |
chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā || 6 ||
[Analyze grammar]

asaṃbhrāntaśca samare sātyakiḥ kurupuṃgavam |
chādayāmāsa bāṇaughaiḥ samantādbharatarṣabha || 7 ||
[Analyze grammar]

somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam |
sātyakiścāpi taṃ rājannavidhyatsāyakaiḥ śitaiḥ || 8 ||
[Analyze grammar]

tāvanyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau |
supuṣpau puṣpasamaye puṣpitāviva kiṃśukau || 9 ||
[Analyze grammar]

rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau |
parasparamavekṣetāṃ dahantāviva locanaiḥ || 10 ||
[Analyze grammar]

rathamaṇḍalamārgeṣu carantāvarimardanau |
ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau || 11 ||
[Analyze grammar]

śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau |
śvāvidhāviva rājendra vyadṛśyetāṃ śarakṣatau || 12 ||
[Analyze grammar]

suvarṇapuṅkhairiṣubhirācitau tau vyarocatām |
khadyotairāvṛtau rājanprāvṛṣīva vanaspatī || 13 ||
[Analyze grammar]

saṃpradīpitasarvāṅgau sāyakaistau mahārathau |
adṛśyetāṃ raṇe kruddhāvulkābhiriva kuñjarau || 14 ||
[Analyze grammar]

tato yudhi mahārāja somadatto mahārathaḥ |
ardhacandreṇa ciccheda mādhavasya mahaddhanuḥ || 15 ||
[Analyze grammar]

athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat |
tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ || 16 ||
[Analyze grammar]

athānyaddhanurādāya sātyakirvegavattaram |
pañcabhiḥ sāyakaistūrṇaṃ somadattamavidhyata || 17 ||
[Analyze grammar]

tato'pareṇa bhallena dhvajaṃ ciccheda kāñcanam |
bāhlīkasya raṇe rājansātyakiḥ prahasanniva || 18 ||
[Analyze grammar]

somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam |
śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot || 19 ||
[Analyze grammar]

sātvato'pi raṇe kruddhaḥ somadattasya dhanvinaḥ |
dhanuściccheda samare kṣurapreṇa śitena ha || 20 ||
[Analyze grammar]

athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām |
ācinodbahudhā rājanbhagnadaṃṣṭramiva dvipam || 21 ||
[Analyze grammar]

athānyaddhanurādāya somadatto mahārathaḥ |
sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ || 22 ||
[Analyze grammar]

somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ |
sātyakiṃ ceṣujālena somadatto apīḍayat || 23 ||
[Analyze grammar]

daśabhiḥ sātvatasyārthe bhīmo'hanbāhlikātmajam |
somadatto'pyasaṃbhrāntaḥ śaineyamavadhīccharaiḥ || 24 ||
[Analyze grammar]

tatastu sātvatasyārthe bhaimasenirnavaṃ dṛḍham |
mumoca parighaṃ ghoraṃ somadattasya vakṣasi || 25 ||
[Analyze grammar]

tamāpatantaṃ vegena parighaṃ ghoradarśanam |
dvidhā ciccheda samare prahasanniva kauravaḥ || 26 ||
[Analyze grammar]

sa papāta dvidhā chinna āyasaḥ parigho mahān |
mahīdharasyeva mahacchikharaṃ vajradāritam || 27 ||
[Analyze grammar]

tatastu sātyakī rājansomadattasya saṃyuge |
dhanuściccheda bhallena hastāvāpaṃ ca pañcabhiḥ || 28 ||
[Analyze grammar]

caturbhistu śaraistūrṇaṃ caturasturagottamān |
samīpaṃ preṣayāmāsa pretarājasya bhārata || 29 ||
[Analyze grammar]

sāratheśca śiraḥ kāyādbhallena nataparvaṇā |
jahāra rathaśārdūlaḥ prahasañśinipuṃgavaḥ || 30 ||
[Analyze grammar]

tataḥ śaraṃ mahāghoraṃ jvalantamiva pāvakam |
mumoca sātvato rājansvarṇapuṅkhaṃ śilāśitam || 31 ||
[Analyze grammar]

sa vimukto balavatā śaineyena śarottamaḥ |
ghorastasyorasi vibho nipapātāśu bhārata || 32 ||
[Analyze grammar]

so'tividdho balavatā sātvatena mahārathaḥ |
somadatto mahābāhurnipapāta mamāra ca || 33 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ |
mahatā śaravarṣeṇa yuyudhānamupādravan || 34 ||
[Analyze grammar]

chādyamānaṃ śarairdṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ |
mahatyā senayā sārdhaṃ droṇānīkamupādravat || 35 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam |
śarairvidrāvayāmāsa bhāradvājasya paśyataḥ || 36 ||
[Analyze grammar]

sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram |
abhidudrāva vegena krodhasaṃraktalocanaḥ || 37 ||
[Analyze grammar]

tataḥ suniśitairbāṇaiḥ pārthaṃ vivyādha saptabhiḥ |
so'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan |
yudhiṣṭhirasya ciccheda dhvajaṃ kārmukameva ca || 38 ||
[Analyze grammar]

sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ |
anyadādatta vegena kārmukaṃ samare dṛḍham || 39 ||
[Analyze grammar]

tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ |
sāśvasūtadhvajarathaṃ tadadbhutamivābhavat || 40 ||
[Analyze grammar]

tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ |
niṣasāda rathopasthe droṇo bharatasattama || 41 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ muhūrtāddvijasattamaḥ |
krodhena mahatāviṣṭo vāyavyāstramavāsṛjat || 42 ||
[Analyze grammar]

asaṃbhrāntastataḥ pārtho dhanurākṛṣya vīryavān |
tadastramastreṇa raṇe stambhayāmāsa bhārata || 43 ||
[Analyze grammar]

tato'bravīdvāsudevaḥ kuntīputraṃ yudhiṣṭhiram |
yudhiṣṭhira mahābāho yattvā vakṣyāmi tacchṛṇu || 44 ||
[Analyze grammar]

upāramasva yuddhāya droṇādbharatasattama |
gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge || 45 ||
[Analyze grammar]

nānurūpamahaṃ manye yuddhamasya tvayā saha |
yo'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati || 46 ||
[Analyze grammar]

parivarjya guruṃ yāhi yatra rājā suyodhanaḥ |
bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha || 47 ||
[Analyze grammar]

vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ |
muhūrtaṃ cintayitvā tu tato dāruṇamāhavam || 48 ||
[Analyze grammar]

prāyāddrutamamitraghno yatra bhīmo vyavasthitaḥ |
vinighnaṃstāvakānyodhānvyāditāsya ivāntakaḥ || 49 ||
[Analyze grammar]

rathaghoṣeṇa mahatā nādayanvasudhātalam |
parjanya iva gharmānte nādayanvai diśo daśa || 50 ||
[Analyze grammar]

bhīmasya nighnataḥ śatrūnpārṣṇiṃ jagrāha pāṇḍavaḥ |
droṇo'pi pāṇḍupāñcālānvyadhamadrajanīmukhe || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: