Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prāyopaviṣṭe tu hate putre sātyakinā tataḥ |
somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyamabravīt || 1 ||
[Analyze grammar]

kṣatradharmaḥ purā dṛṣṭo yastu devairmahātmabhiḥ |
taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ || 2 ||
[Analyze grammar]

parāṅmukhāya dīnāya nyastaśastrāya yācate |
kṣatradharmarataḥ prājñaḥ kathaṃ nu praharedraṇe || 3 ||
[Analyze grammar]

dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau |
pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata || 4 ||
[Analyze grammar]

kathaṃ prāyopaviṣṭāya pārthena chinnabāhave |
nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavānasi || 5 ||
[Analyze grammar]

śape sātvata putrābhyāmiṣṭena sukṛtena ca |
anatītāmimāṃ rātriṃ yadi tvāṃ vīramāninam || 6 ||
[Analyze grammar]

arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam |
na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana || 7 ||
[Analyze grammar]

evamuktvā susaṃkruddhaḥ somadatto mahābalaḥ |
dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca || 8 ||
[Analyze grammar]

tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ |
sātvato bhṛśasaṃkruddhaḥ somadattamathābravīt || 9 ||
[Analyze grammar]

hato bhūriśravā vīrastava putro mahārathaḥ |
śalaścaiva tathā rājanbhrātṛvyasanakarśitaḥ || 10 ||
[Analyze grammar]

tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam |
tiṣṭhedānīṃ raṇe yattaḥ kauravo'si viśeṣataḥ || 11 ||
[Analyze grammar]

yasmindānaṃ damaḥ śaucamahiṃsā hrīrdhṛtiḥ kṣamā |
anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire || 12 ||
[Analyze grammar]

mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā |
sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi || 13 ||
[Analyze grammar]

śape'haṃ kṛṣṇacaraṇairiṣṭāpūrtena caiva ha |
yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ |
apayāsyasi cettyaktvā tato mukto bhaviṣyasi || 14 ||
[Analyze grammar]

evamābhāṣya cānyonyaṃ krodhasaṃraktalocanau |
pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau || 15 ||
[Analyze grammar]

tato gajasahasreṇa rathānāmayutena ca |
duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ || 16 ||
[Analyze grammar]

śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ |
putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ |
syālastava mahābāhurvajrasaṃhanano yuvā || 17 ||
[Analyze grammar]

sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ |
somadattaṃ maheṣvāsaṃ samantātparyarakṣata || 18 ||
[Analyze grammar]

rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim |
taṃ chādyamānaṃ viśikhairdṛṣṭvā saṃnataparvabhiḥ |
dhṛṣṭadyumno'bhyayātkruddhaḥ pragṛhya mahatīṃ camūm || 19 ||
[Analyze grammar]

caṇḍavātābhisṛṣṭānāmudadhīnāmiva svanaḥ |
āsīdrājanbalaughānāmanyonyamabhinighnatām || 20 ||
[Analyze grammar]

vivyādha somadattastu sātvataṃ navabhiḥ śaraiḥ |
sātyakirdaśabhiścainamavadhītkurupuṃgavam || 21 ||
[Analyze grammar]

so'tividdho balavatā samare dṛḍhadhanvanā |
rathopasthaṃ samāsādya mumoha gatacetanaḥ || 22 ||
[Analyze grammar]

taṃ vimūḍhaṃ samālakṣya sārathistvarayānvitaḥ |
apovāha raṇādvīraṃ somadattaṃ mahāratham || 23 ||
[Analyze grammar]

taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam |
drauṇirabhyadravatkruddhaḥ sātvataṃ raṇamūrdhani || 24 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya śaineyasya rathaṃ prati |
bhaimaseniḥ susaṃkruddhaḥ pratyamitramavārayat || 25 ||
[Analyze grammar]

kārṣṇāyasamayaṃ ghoramṛkṣacarmāvṛtaṃ mahat |
yuktaṃ gajanibhairvāhairna hayairnāpi vā gajaiḥ || 26 ||
[Analyze grammar]

vikṣiptamaṣṭacakreṇa vivṛtākṣeṇa kūjatā |
dhvajenocchritatuṇḍena gṛdhrarājena rājatā || 27 ||
[Analyze grammar]

lohitārdrapatākaṃ tamantramālāvibhūṣitam |
aṣṭacakrasamāyuktamāsthāya vipulaṃ ratham || 28 ||
[Analyze grammar]

śūlamudgaradhāriṇyā śailapādapahastayā |
rakṣasāṃ ghorarūpāṇāmakṣauhiṇyā samāvṛtaḥ || 29 ||
[Analyze grammar]

tamudyatamahācāpaṃ niśāmya vyathitā nṛpāḥ |
yugāntakālasamaye daṇḍahastamivāntakam || 30 ||
[Analyze grammar]

bhayārditā pracukṣobha putrasya tava vāhinī |
vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī || 31 ||
[Analyze grammar]

ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ |
prasusruvurgajā mūtraṃ vivyathuśca narā bhṛśam || 32 ||
[Analyze grammar]

tato'śmavṛṣṭiratyarthamāsīttatra samantataḥ |
saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau || 33 ||
[Analyze grammar]

āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ |
patantyaviralāḥ śūlāḥ śataghnyaḥ paṭṭiśāstathā || 34 ||
[Analyze grammar]

tadugramatiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ |
tanayāstava karṇaśca vyathitāḥ prādravandiśaḥ || 35 ||
[Analyze grammar]

tatraiko'strabalaślāghī drauṇirmānī na vivyathe |
vyadhamacca śarairmāyāṃ ghaṭotkacavinirmitām || 36 ||
[Analyze grammar]

nihatāyāṃ tu māyāyāmamarṣī sa ghaṭotkacaḥ |
visasarja śarānghorāṃste'śvatthāmānamāviśan || 37 ||
[Analyze grammar]

bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ |
te śarā rudhirābhyaktā bhittvā śāradvatīsutam |
viviśurdharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ || 38 ||
[Analyze grammar]

aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān |
ghaṭotkacamabhikruddhaṃ bibheda daśabhiḥ śaraiḥ || 39 ||
[Analyze grammar]

ghaṭotkaco'tividdhastu droṇaputreṇa marmasu |
cakraṃ śatasahasrāramagṛhṇādvyathito bhṛśam || 40 ||
[Analyze grammar]

kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam |
aśvatthāmnastu cikṣepa bhaimasenirjighāṃsayā || 41 ||
[Analyze grammar]

vegena mahatā gacchadvikṣiptaṃ drauṇinā śaraiḥ |
abhāgyasyeva saṃkalpastanmoghaṃ nyapatadbhuvi || 42 ||
[Analyze grammar]

ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam |
drauṇiṃ prācchādayadbāṇaiḥ svarbhānuriva bhāskaram || 43 ||
[Analyze grammar]

ghaṭotkacasutaḥ śrīmānbhinnāñjanacayopamaḥ |
rurodha drauṇimāyāntaṃ prabhañjanamivādrirāṭ || 44 ||
[Analyze grammar]

pautreṇa bhīmasenasya śaraiḥ so'ñjanaparvaṇā |
babhau meghena dhārābhirgirirmerurivārditaḥ || 45 ||
[Analyze grammar]

aśvatthāmā tvasaṃbhrānto rudropendrendravikramaḥ |
dhvajamekena bāṇena cicchedāñjanaparvaṇaḥ || 46 ||
[Analyze grammar]

dvābhyāṃ tu rathayantāraṃ tribhiścāsya triveṇukam |
dhanurekena ciccheda caturbhiścaturo hayān || 47 ||
[Analyze grammar]

virathasyodyataṃ hastāddhemabindubhirācitam |
viśikhena sutīkṣṇena khaḍgamasya dvidhākarot || 48 ||
[Analyze grammar]

gadā hemāṅgadā rājaṃstūrṇaṃ haiḍimbasūnunā |
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat || 49 ||
[Analyze grammar]

tato'ntarikṣamutpatya kālamegha ivonnadan |
vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt || 50 ||
[Analyze grammar]

tato māyādharaṃ drauṇirghaṭotkacasutaṃ divi |
mārgaṇairabhivivyādha ghanaṃ sūrya ivāṃśubhiḥ || 51 ||
[Analyze grammar]

so'vatīrya punastasthau rathe hemapariṣkṛte |
mahīdhara ivātyuccaḥ śrīmānañjanaparvataḥ || 52 ||
[Analyze grammar]

tamayasmayavarmāṇaṃ drauṇirbhīmātmajātmajam |
jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam || 53 ||
[Analyze grammar]

atha dṛṣṭvā hataṃ putramaśvatthāmnā mahābalam |
drauṇeḥ sakāśamabhyetya roṣātpracalitāṅgadaḥ || 54 ||
[Analyze grammar]

prāha vākyamasaṃbhrānto vīraṃ śāradvatīsutam |
dahantaṃ pāṇḍavānīkaṃ vanamagnimivoddhatam || 55 ||
[Analyze grammar]

tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi |
tvāmadya nihaniṣyāmi krauñcamagnisuto yathā || 56 ||
[Analyze grammar]

aśvatthāmovāca |
gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama |
na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum || 57 ||
[Analyze grammar]

kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi |
kiṃ tu roṣānvito janturhanyādātmānamapyuta || 58 ||
[Analyze grammar]

saṃjaya uvāca |
śrutvaitatkrodhatāmrākṣaḥ putraśokasamanvitaḥ |
aśvatthāmānamāyasto bhaimasenirabhāṣata || 59 ||
[Analyze grammar]

kimahaṃ kātaro drauṇe pṛthagjana ivāhave |
bhīmātkhalvahamutpannaḥ kurūṇāṃ vipule kule || 60 ||
[Analyze grammar]

pāṇḍavānāmahaṃ putraḥ samareṣvanivartinām |
rakṣasāmadhirājo'haṃ daśagrīvasamo bale || 61 ||
[Analyze grammar]

tiṣṭha tiṣṭha na me jīvandroṇaputra gamiṣyasi |
yuddhaśraddhāmahaṃ te'dya vineṣyāmi raṇājire || 62 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ |
drauṇimabhyadravatkruddho gajendramiva kesarī || 63 ||
[Analyze grammar]

rathākṣamātrairiṣubhirabhyavarṣadghaṭotkacaḥ |
rathināmṛṣabhaṃ drauṇiṃ dhārābhiriva toyadaḥ || 64 ||
[Analyze grammar]

śaravṛṣṭiṃ śarairdrauṇiraprāptāṃ tāṃ vyaśātayat |
tato'ntarikṣe bāṇānāṃ saṃgrāmo'nya ivābhavat || 65 ||
[Analyze grammar]

athāstrasaṃgharṣakṛtairvisphuliṅgaiḥ samābabhau |
vibhāvarīmukhe vyoma khadyotairiva citritam || 66 ||
[Analyze grammar]

niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā |
ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ || 67 ||
[Analyze grammar]

so'bhavadgiriratyuccaḥ śikharaistarusaṃkaṭaiḥ |
śūlaprāsāsimusalajalaprasravaṇo mahān || 68 ||
[Analyze grammar]

tamañjanacayaprakhyaṃ drauṇirdṛṣṭvā mahīdharam |
prapatadbhiśca bahubhiḥ śastrasaṃghairna cukṣubhe || 69 ||
[Analyze grammar]

tataḥ smayanniva drauṇirvajramastramudīrayat |
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipramanaśyata || 70 ||
[Analyze grammar]

tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi |
aśmavṛṣṭibhiratyugro drauṇimācchādayadraṇe || 71 ||
[Analyze grammar]

atha saṃdhāya vāyavyamastramastravidāṃ varaḥ |
vyadhamaddroṇatanayo nīlameghaṃ samutthitam || 72 ||
[Analyze grammar]

sa mārgaṇagaṇairdrauṇirdiśaḥ pracchādya sarvataḥ |
śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ || 73 ||
[Analyze grammar]

sa dṛṣṭvā punarāyāntaṃ rathenāyatakārmukam |
ghaṭotkacamasaṃbhrāntaṃ rākṣasairbahubhirvṛtam || 74 ||
[Analyze grammar]

siṃhaśārdūlasadṛśairmattadviradavikramaiḥ |
gajasthaiśca rathasthaiśca vājipṛṣṭhagatairapi || 75 ||
[Analyze grammar]

vivṛtāsyaśirogrīvairhaiḍimbānucaraiḥ saha |
paulastyairyātudhānaiśca tāmasaiścogravikramaiḥ || 76 ||
[Analyze grammar]

nānāśastradharairvīrairnānākavacabhūṣaṇaiḥ |
mahābalairbhīmaravaiḥ saṃrambhodvṛttalocanaiḥ || 77 ||
[Analyze grammar]

upasthitaistato yuddhe rākṣasairyuddhadurmadaiḥ |
viṣaṇṇamabhisaṃprekṣya putraṃ te drauṇirabravīt || 78 ||
[Analyze grammar]

tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā |
sahaibhirbhrātṛbhirvīraiḥ pārthivaiścendravikramaiḥ || 79 ||
[Analyze grammar]

nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ |
satyaṃ te pratijānāmi paryāśvāsaya vāhinīm || 80 ||
[Analyze grammar]

duryodhana uvāca |
na tvetadadbhutaṃ manye yatte mahadidaṃ manaḥ |
asmāsu ca parā bhaktistava gautaminandana || 81 ||
[Analyze grammar]

saṃjaya uvāca |
aśvatthāmānamuktvaivaṃ tataḥ saubalamabravīt |
vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām || 82 ||
[Analyze grammar]

ṣaṣṭyā gajasahasraiśca prayāhi tvaṃ dhanaṃjayam |
karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca || 83 ||
[Analyze grammar]

udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ |
duḥśāsano nikumbhaśca kuṇḍabhedī urukramaḥ || 84 ||
[Analyze grammar]

puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ |
śalyāruṇīndrasenāśca saṃjayo vijayo jayaḥ || 85 ||
[Analyze grammar]

kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ |
ete tvāmanuyāsyanti pattīnāmayutāni ṣaṭ || 86 ||
[Analyze grammar]

jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula |
asurāniva devendro jayāśā me tvayi sthitā || 87 ||
[Analyze grammar]

dāritāndrauṇinā bāṇairbhṛśaṃ vikṣatavigrahān |
jahi mātula kaunteyānasurāniva pāvakiḥ || 88 ||
[Analyze grammar]

evamukto yayau śīghraṃ putreṇa tava saubalaḥ |
piprīṣuste sutānrājandidhakṣuścaiva pāṇḍavān || 89 ||
[Analyze grammar]

atha pravavṛte yuddhaṃ drauṇirākṣasayormṛdhe |
vibhāvaryāṃ sutumulaṃ śakraprahrādayoriva || 90 ||
[Analyze grammar]

tato ghaṭotkaco bāṇairdaśabhirgautamīsutam |
jaghānorasi saṃkruddho viṣāgnipratimairdṛḍhaiḥ || 91 ||
[Analyze grammar]

sa tairabhyāhato gāḍhaṃ śarairbhīmasuteritaiḥ |
cacāla rathamadhyastho vātoddhūta iva drumaḥ || 92 ||
[Analyze grammar]

bhūyaścāñjalikenāsya mārgaṇena mahāprabham |
drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ || 93 ||
[Analyze grammar]

tato'nyaddrauṇirādāya dhanurbhārasahaṃ mahat |
vavarṣa viśikhāṃstīkṣṇānvāridhārā ivāmbudaḥ || 94 ||
[Analyze grammar]

tataḥ śāradvatīputraḥ preṣayāmāsa bhārata |
suvarṇapuṅkhāñśatrughnānkhacarānkhacarānprati || 95 ||
[Analyze grammar]

tadbāṇairarditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām |
siṃhairiva babhau mattaṃ gajānāmākulaṃ kulam || 96 ||
[Analyze grammar]

vidhamya rākṣasānbāṇaiḥ sāśvasūtarathānvibhuḥ |
dadāha bhagavānvahnirbhūtānīva yugakṣaye || 97 ||
[Analyze grammar]

sa dagdhvākṣauhiṇīṃ bāṇairnairṛtānruruce bhṛśam |
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ || 98 ||
[Analyze grammar]

yugānte sarvabhūtāni dagdhveva vasurulbaṇaḥ |
rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān || 99 ||
[Analyze grammar]

teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata |
nainaṃ nirīkṣituṃ kaścicchaknoti drauṇimāhave |
ṛte ghaṭotkacādvīrādrākṣasendrānmahābalāt || 100 ||
[Analyze grammar]

sa punarbharataśreṣṭha krodhādraktāntalocanaḥ |
talaṃ talena saṃhatya saṃdaśya daśanacchadam |
svasūtamabravītkruddho droṇaputrāya māṃ vaha || 101 ||
[Analyze grammar]

sa yayau ghorarūpeṇa tena jaitrapatākinā |
dvairathaṃ droṇaputreṇa punarapyarisūdanaḥ || 102 ||
[Analyze grammar]

sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ |
aṣṭacakrāṃ mahāraudrāmaśanīṃ rudranirmitām || 103 ||
[Analyze grammar]

tāmavaplutya jagrāha drauṇirnyasya rathe dhanuḥ |
cikṣepa caināṃ tasyaiva syandanātso'vapupluve || 104 ||
[Analyze grammar]

sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā |
viveśa vasudhāṃ bhittvā sāśanirbhṛśadāruṇā || 105 ||
[Analyze grammar]

drauṇestatkarma dṛṣṭvā tu sarvabhūtānyapūjayan |
yadavaplutya jagrāha ghorāṃ śaṃkaranirmitām || 106 ||
[Analyze grammar]

dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa |
mumoca niśitānbāṇānpunardrauṇermahorasi || 107 ||
[Analyze grammar]

dhṛṣṭadyumno'pyasaṃbhrānto mumocāśīviṣopamān |
suvarṇapuṅkhānviśikhāndroṇaputrasya vakṣasi || 108 ||
[Analyze grammar]

tato mumoca nārācāndrauṇistābhyāṃ sahasraśaḥ |
tāvapyagniśikhāprakhyairjaghnatustasya mārgaṇān || 109 ||
[Analyze grammar]

atitīvramabhūdyuddhaṃ tayoḥ puruṣasiṃhayoḥ |
yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha || 110 ||
[Analyze grammar]

tato rathasahasreṇa dviradānāṃ śataistribhiḥ |
ṣaḍbhirvājisahasraiśca bhīmastaṃ deśamāvrajat || 111 ||
[Analyze grammar]

tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam |
ayodhayata dharmātmā drauṇirakliṣṭakarmakṛt || 112 ||
[Analyze grammar]

tatrādbhutatamaṃ drauṇirdarśayāmāsa vikramam |
aśakyaṃ kartumanyena sarvabhūteṣu bhārata || 113 ||
[Analyze grammar]

nimeṣāntaramātreṇa sāśvasūtarathadvipām |
akṣauhiṇīṃ rākṣasānāṃ śitairbāṇairaśātayat || 114 ||
[Analyze grammar]

miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca |
yamayordharmaputrasya vijayasyācyutasya ca || 115 ||
[Analyze grammar]

pragāḍhamañjogatibhirnārācairabhitāḍitāḥ |
nipeturdviradā bhūmau dviśṛṅgā iva parvatāḥ || 116 ||
[Analyze grammar]

nikṛttairhastihastaiśca vicaladbhiritastataḥ |
rarāja vasudhā kīrṇā visarpadbhirivoragaiḥ || 117 ||
[Analyze grammar]

kṣiptaiḥ kāñcanadaṇḍaiśca nṛpacchatraiḥ kṣitirbabhau |
dyaurivoditacandrārkā grahākīrṇā yugakṣaye || 118 ||
[Analyze grammar]

pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām |
chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm || 119 ||
[Analyze grammar]

kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām |
rathakṣiptamahāvaprāṃ patākāruciradrumām || 120 ||
[Analyze grammar]

śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām |
majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām || 121 ||
[Analyze grammar]

keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām |
nāgendrahayayodhānāṃ śarīravyayasaṃbhavām || 122 ||
[Analyze grammar]

śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm |
yodhārtaravanirghoṣāṃ kṣatajormisamākulām || 123 ||
[Analyze grammar]

prāyādatimahāghoraṃ yamakṣayamahodadhim |
nihatya rākṣasānbāṇairdrauṇirhaiḍimbamārdayat || 124 ||
[Analyze grammar]

punarapyatisaṃkruddhaḥ savṛkodarapārṣatān |
sa nārācagaṇaiḥ pārthāndrauṇirviddhvā mahābalaḥ || 125 ||
[Analyze grammar]

jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ |
punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe || 126 ||
[Analyze grammar]

balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān |
śrutāhvayaṃ ca rājendra drauṇirninye yamakṣayam || 127 ||
[Analyze grammar]

tribhiścānyaiḥ śaraistīkṣṇaiḥ supuṅkhai rukmamālinam |
śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha || 128 ||
[Analyze grammar]

jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam |
kuntibhojasutāṃścājau daśabhirdaśa jaghnivān || 129 ||
[Analyze grammar]

aśvatthāmā susaṃkruddhaḥ saṃdhāyogramajihmagam |
mumocākarṇapūrṇena dhanuṣā śaramuttamam |
yamadaṇḍopamaṃ ghoramuddiśyāśu ghaṭotkacam || 130 ||
[Analyze grammar]

sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ |
viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate || 131 ||
[Analyze grammar]

taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ |
drauṇeḥ sakāśādrājendra apaninye rathāntaram || 132 ||
[Analyze grammar]

tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa |
parājitya raṇe vīro droṇaputro nanāda ha |
pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata || 133 ||
[Analyze grammar]

atha śaraśatabhinnakṛttadehairhatapatitaiḥ kṣaṇadācaraiḥ samantāt |
nidhanamupagatairmahī kṛtābhūdgiriśikharairiva durgamātiraudrā || 134 ||
[Analyze grammar]

taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi |
rakṣogaṇā bhūtagaṇāśca drauṇimapūjayannapsarasaḥ surāśca || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 131

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: