Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 130
dhṛtarāṣṭra uvāca |
tasminpraviṣṭe durdharṣe sṛñjayānamitaujasi |
amṛṣyamāṇe saṃrabdhe kā vo'bhūdvai matistadā || 1 ||
[Analyze grammar]
duryodhanaṃ tathā putramuktvā śāstrātigaṃ mama |
yatprāviśadameyātmā kiṃ pārthaḥ pratyapadyata || 2 ||
[Analyze grammar]
nihate saindhave vīre bhūriśravasi caiva hi |
yadabhyagānmahātejāḥ pāñcālānaparājitaḥ || 3 ||
[Analyze grammar]
kimamanyata durdharṣaḥ praviṣṭe śatrutāpane |
duryodhanaśca kiṃ kṛtyaṃ prāptakālamamanyata || 4 ||
[Analyze grammar]
ke ca taṃ varadaṃ vīramanvayurdvijasattamam |
ke cāsya pṛṣṭhato'gacchanvīrāḥ śūrasya yudhyataḥ |
ke purastādayudhyanta nighnataḥ śātravānraṇe || 5 ||
[Analyze grammar]
manye'haṃ pāṇḍavānsarvānbhāradvājaśarārditān |
śiśire kampamānā vai kṛśā gāva ivābhibho || 6 ||
[Analyze grammar]
praviśya sa maheṣvāsaḥ pāñcālānarimardanaḥ |
kathaṃ nu puruṣavyāghraḥ pañcatvamupajagmivān || 7 ||
[Analyze grammar]
sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu |
saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan || 8 ||
[Analyze grammar]
hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi |
rathino virathāṃścaiva kṛtānyuddheṣu māmakān || 9 ||
[Analyze grammar]
kathameṣāṃ tadā tatra pārthānāmapalāyinām |
prakāśamabhavadrātrau kathaṃ kuruṣu saṃjaya || 10 ||
[Analyze grammar]
saṃjaya uvāca |
rātriyuddhe tadā rājanvartamāne sudāruṇe |
droṇamabhyadravanrātrau pāṇḍavāḥ sahasainikāḥ || 11 ||
[Analyze grammar]
tato droṇaḥ kekayāṃśca dhṛṣṭadyumnasya cātmajān |
preṣayanmṛtyulokāya sarvāniṣubhirāśugaiḥ || 12 ||
[Analyze grammar]
tasya pramukhato rājanye'vartanta mahārathāḥ |
tānsarvānpreṣayāmāsa paralokāya bhārata || 13 ||
[Analyze grammar]
pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham |
abhyavartata saṃkruddhaḥ śibī rājanpratāpavān || 14 ||
[Analyze grammar]
tamāpatantaṃ saṃprekṣya pāṇḍavānāṃ mahāratham |
vivyādha daśabhirdroṇaḥ sarvapāraśavaiḥ śaraiḥ || 15 ||
[Analyze grammar]
taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ |
sārathiṃ cāsya bhallena smayamāno nyapātayat || 16 ||
[Analyze grammar]
tasya droṇo hayānhatvā sārathiṃ ca mahātmanaḥ |
athāsya saśirastrāṇaṃ śiraḥ kāyādapāharat || 17 ||
[Analyze grammar]
kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe |
pūrvaṃ pitṛvadhātkruddho bhīmasenamupādravat || 18 ||
[Analyze grammar]
sa bhīmaṃ pañcabhirviddhvā punarvivyādha saptabhiḥ |
viśokaṃ tribhirājaghne dhvajamekena patriṇā || 19 ||
[Analyze grammar]
kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ |
rathādrathamabhidrutya muṣṭinābhijaghāna ha || 20 ||
[Analyze grammar]
tasya muṣṭihatasyājau pāṇḍavena balīyasā |
sarvāṇyasthīni sahasā prāpatanvai pṛthakpṛthak || 21 ||
[Analyze grammar]
taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ |
te bhīmasenaṃ nārācairjaghnurāśīviṣopamaiḥ || 22 ||
[Analyze grammar]
tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ |
dhruvaṃ cāsyantamaniśaṃ muṣṭinā samapothayat |
sa tathā pāṇḍuputreṇa balinā nihato'patat || 23 ||
[Analyze grammar]
taṃ nihatya mahārāja bhīmaseno mahābalaḥ |
jayarātarathaṃ prāpya muhuḥ siṃha ivānadat || 24 ||
[Analyze grammar]
jayarātamathākṣipya nadansavyena pāṇinā |
talena nāśayāmāsa karṇasyaivāgrataḥ sthitam || 25 ||
[Analyze grammar]
karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat |
tatastāmeva jagrāha prahasanpāṇḍunandanaḥ || 26 ||
[Analyze grammar]
karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ |
tāmantarikṣe ciccheda śakunistailapāyinā || 27 ||
[Analyze grammar]
tatastava sutā rājanbhīmasya rathamāvrajan |
mahatā śaravarṣeṇa chādayanto vṛkodaram || 28 ||
[Analyze grammar]
durmadasya tato bhīmaḥ prahasanniva saṃyuge |
sārathiṃ ca hayāṃścaiva śarairninye yamakṣayam |
durmadastu tato yānaṃ duṣkarṇasyāvapupluve || 29 ||
[Analyze grammar]
tāvekarathamārūḍhau bhrātarau paratāpanau |
saṃgrāmaśiraso madhye bhīmaṃ dvāvabhyadhāvatām |
yathāmbupatimitrau hi tārakaṃ daityasattamam || 30 ||
[Analyze grammar]
tatastu durmadaścaiva duṣkarṇaśca tavātmajau |
rathamekaṃ samāruhya bhīmaṃ bāṇairavidhyatām || 31 ||
[Analyze grammar]
tataḥ karṇasya miṣato drauṇerduryodhanasya ca |
kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ || 32 ||
[Analyze grammar]
durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham |
pādaprahāreṇa dharāṃ prāveśayadariṃdamaḥ || 33 ||
[Analyze grammar]
tataḥ sutau te balinau śūrau duṣkarṇadurmadau |
muṣṭināhatya saṃkruddho mamarda caraṇena ca || 34 ||
[Analyze grammar]
tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan |
rudro'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati || 35 ||
[Analyze grammar]
evamuktvāpalāyanta sarve bhārata pārthivāḥ |
visaṃjñāvāhayanvāhānna ca dvau saha dhāvataḥ || 36 ||
[Analyze grammar]
tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhairvṛkodaraḥ |
mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatimapūjayadbalī || 37 ||
[Analyze grammar]
tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ |
vṛkodaraṃ bhṛśamabhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ || 38 ||
[Analyze grammar]
tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā |
vṛkodaraṃ sarathapadātikuñjarā yuyutsavo bhṛśamabhiparyavārayan || 39 ||
[Analyze grammar]
tato'bhavattimiraghanairivāvṛtaṃ mahābhaye bhayadamatīva dāruṇam |
niśāmukhe baḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddhamadbhutam || 40 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!