Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yattadā prāviśatpāṇḍūnācāryaḥ kupito vaśī |
uktvā duryodhanaṃ samyaṅmama śāstrātigaṃ sutam || 1 ||
[Analyze grammar]

praviśya vicarantaṃ ca raṇe śūramavasthitam |
kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan || 2 ||
[Analyze grammar]

ke'rakṣandakṣiṇaṃ cakramācāryasya mahātmanaḥ |
ke cottaramarakṣanta nighnataḥ śātravānraṇe || 3 ||
[Analyze grammar]

nṛtyansa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ |
dhūmaketuriva kruddhaḥ kathaṃ mṛtyumupeyivān || 4 ||
[Analyze grammar]

saṃjaya uvāca |
sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca |
sātyakiśca maheṣvāso droṇamevābhyadhāvatām || 5 ||
[Analyze grammar]

tathā yudhiṣṭhirastūrṇaṃ bhīmasenaśca pāṇḍavaḥ |
pṛthakcamūbhyāṃ saṃsaktau droṇamevābhyadhāvatām || 6 ||
[Analyze grammar]

tathaiva nakulo dhīmānsahadevaśca durjayaḥ |
dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ |
matsyāḥ śālveyasenāśca droṇameva yayuryudhi || 7 ||
[Analyze grammar]

drupadaśca tathā rājā pāñcālairabhirakṣitaḥ |
dhṛṣṭadyumnapitā rājandroṇamevābhyavartata || 8 ||
[Analyze grammar]

draupadeyā maheṣvāsā rākṣasaśca ghaṭotkacaḥ |
sasenāste'bhyavartanta droṇameva mahādyutim || 9 ||
[Analyze grammar]

prabhadrakāśca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ |
droṇamevābhyavartanta puraskṛtya śikhaṇḍinam || 10 ||
[Analyze grammar]

tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ |
sahitāḥ saṃnyavartanta droṇameva dvijarṣabham || 11 ||
[Analyze grammar]

teṣu śūreṣu yuddhāya gateṣu bharatarṣabha |
babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī || 12 ||
[Analyze grammar]

yodhānāmaśivā raudrā rājannantakagāminī |
kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā || 13 ||
[Analyze grammar]

tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ |
nyavedayanbhayaṃ ghoraṃ sajvālakavalairmukhaiḥ || 14 ||
[Analyze grammar]

ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam |
viśeṣataḥ kauravāṇāṃ dhvajinyāmatidāruṇam || 15 ||
[Analyze grammar]

tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān |
bherīśabdena mahatā mṛdaṅgānāṃ svanena ca || 16 ||
[Analyze grammar]

gajānāṃ garjitaiścāpi turaṅgāṇāṃ ca heṣitaiḥ |
khuraśabdanipātaiśca tumulaḥ sarvato'bhavat || 17 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ saṃdhyāyāmatidāruṇam |
droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ || 18 ||
[Analyze grammar]

tamasā cāvṛte loke na prājñāyata kiṃcana |
sainyena rajasā caiva samantādutthitena ha || 19 ||
[Analyze grammar]

narasyāśvasya nāgasya samasajjata śoṇitam |
nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ || 20 ||
[Analyze grammar]

rātrau vaṃśavanasyeva dahyamānasya parvate |
ghoraścaṭacaṭāśabdaḥ śastrāṇāṃ patatāmabhūt || 21 ||
[Analyze grammar]

naiva sve na pare rājanprājñāyanta tamovṛte |
unmattamiva tatsarvaṃ babhūva rajanīmukhe || 22 ||
[Analyze grammar]

bhaumaṃ rajo'tha rājendra śoṇitena praśāmitam |
śātakaumbhaiśca kavacairbhūṣaṇaiśca tamo'bhyagāt || 23 ||
[Analyze grammar]

tataḥ sā bhāratī senā maṇihemavibhūṣitā |
dyaurivāsītsanakṣatrā rajanyāṃ bharatarṣabha || 24 ||
[Analyze grammar]

gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā |
dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā || 25 ||
[Analyze grammar]

tato'bhavanmahāśabdastumulo lomaharṣaṇaḥ |
samāvṛṇvandiśaḥ sarvā mahendrāśaninisvanaḥ || 26 ||
[Analyze grammar]

sā niśīthe mahārāja senādṛśyata bhāratī |
aṅgadaiḥ kuṇḍalairniṣkaiḥ śastraiścaivāvabhāsitā || 27 ||
[Analyze grammar]

tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ |
niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ || 28 ||
[Analyze grammar]

ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ |
saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ || 29 ||
[Analyze grammar]

duryodhanapurovātāṃ rathanāgabalāhakām |
vāditraghoṣastanitāṃ cāpavidyuddhvajairvṛtām || 30 ||
[Analyze grammar]

droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim |
śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām || 31 ||
[Analyze grammar]

ghorāṃ vismāpanīmugrāṃ jīvitacchidamaplavām |
tāṃ prāviśannatibhayāṃ senāṃ yuddhacikīrṣavaḥ || 32 ||
[Analyze grammar]

tasminrātrimukhe ghore mahāśabdaninādite |
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane || 33 ||
[Analyze grammar]

rātriyuddhe tadā ghore vartamāne sudāruṇe |
droṇamabhyadravankruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ || 34 ||
[Analyze grammar]

ye ye pramukhato rājannyavartanta mahātmanaḥ |
tānsarvānvimukhāṃścakre kāṃścinninye yamakṣayam || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 129

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: