Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duryodhano rājā droṇenaivaṃ pracoditaḥ |
amarṣavaśamāpanno yuddhāyaiva mano dadhe || 1 ||
[Analyze grammar]

abravīcca tadā karṇaṃ putro duryodhanastava |
paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā |
ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam || 2 ||
[Analyze grammar]

tava vyāyacchamānasya droṇasya ca mahātmanaḥ |
miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ || 3 ||
[Analyze grammar]

paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi |
pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ || 4 ||
[Analyze grammar]

mama vyāyacchamānasya samare śatrusūdana |
alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha || 5 ||
[Analyze grammar]

kathaṃ hyanicchamānasya droṇasya yudhi phalgunaḥ |
bhindyātsudurbhidaṃ vyūhaṃ yatamāno'pi saṃyuge || 6 ||
[Analyze grammar]

priyo hi phalguno nityamācāryasya mahātmanaḥ |
tato'sya dattavāndvāraṃ nayuddhenārimardana || 7 ||
[Analyze grammar]

abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ |
prādātkirīṭine dvāraṃ paśya nirguṇatāṃ mama || 8 ||
[Analyze grammar]

yadyadāsyamanujñāṃ vai pūrvameva gṛhānprati |
sindhurājasya samare nābhaviṣyajjanakṣayaḥ || 9 ||
[Analyze grammar]

jayadratho jīvitārthī gacchamāno gṛhānprati |
mayānāryeṇa saṃruddho droṇātprāpyābhayaṃ raṇe || 10 ||
[Analyze grammar]

adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi |
bhīmasenaṃ samāsādya paśyatāṃ no durātmanām || 11 ||
[Analyze grammar]

karṇa uvāca |
ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ |
ajayyānpāṇḍavānmanye droṇenāstravidā mṛdhe || 12 ||
[Analyze grammar]

tathā hyenamatikramya praviṣṭaḥ śvetavāhanaḥ |
daivadṛṣṭo'nyathābhāvo na manye vidyate kvacit || 13 ||
[Analyze grammar]

tato no yudhyamānānāṃ paraṃ śaktyā suyodhana |
saindhavo nihato rājandaivamatra paraṃ smṛtam || 14 ||
[Analyze grammar]

paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire |
hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścātkaroti naḥ |
satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca || 15 ||
[Analyze grammar]

daivopasṛṣṭaḥ puruṣo yatkarma kurute kvacit |
kṛtaṃ kṛtaṃ sma tattasya daivena vinihanyate || 16 ||
[Analyze grammar]

yatkartavyaṃ manuṣyeṇa vyavasāyavatā satā |
tatkāryamaviśaṅkena siddhirdaive pratiṣṭhitā || 17 ||
[Analyze grammar]

nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata |
dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ || 18 ||
[Analyze grammar]

rājanītiṃ vyapāśritya prahitāścaiva kānanam |
yatnena ca kṛtaṃ yatte daivena vinipātitam || 19 ||
[Analyze grammar]

yudhyasva yatnamāsthāya mṛtyuṃ kṛtvā nivartanam |
yatatastava teṣāṃ ca daivaṃ mārgeṇa yāsyati || 20 ||
[Analyze grammar]

na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit |
duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha || 21 ||
[Analyze grammar]

daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā |
ananyakarma daivaṃ hi jāgarti svapatāmapi || 22 ||
[Analyze grammar]

bahūni tava sainyāni yodhāśca bahavastathā |
na tathā pāṇḍuputrāṇāmevaṃ yuddhamavartata || 23 ||
[Analyze grammar]

tairalpairbahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ |
śaṅke daivasya tatkarma pauruṣaṃ yena nāśitam || 24 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ saṃbhāṣamāṇānāṃ bahu tattajjanādhipa |
pāṇḍavānāmanīkāni samadṛśyanta saṃyuge || 25 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam |
tāvakānāṃ paraiḥ sārdhaṃ rājandurmantrite tava || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 127

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: