Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
sindhurāje hate tāta samare savyasācinā |
tathaiva bhūriśravasi kimāsīdvo manastadā || 1 ||
[Analyze grammar]

duryodhanena ca droṇastathoktaḥ kurusaṃsadi |
kimuktavānparaṃ tasmāttanmamācakṣva saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
niṣṭānako mahānāsītsainyānāṃ tava bhārata |
saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasameva ca || 3 ||
[Analyze grammar]

mantritaṃ tava putrasya te sarvamavamenire |
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ || 4 ||
[Analyze grammar]

droṇastu tadvacaḥ śrutvā putrasya tava durmanāḥ |
muhūrtamiva tu dhyātvā bhṛśamārto'bhyabhāṣata || 5 ||
[Analyze grammar]

duryodhana kimevaṃ māṃ vākśarairabhikṛntasi |
ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam || 6 ||
[Analyze grammar]

etenaivārjunaṃ jñātumalaṃ kaurava saṃyuge |
yacchikhaṇḍyavadhīdbhīṣmaṃ pālyamānaḥ kirīṭinā || 7 ||
[Analyze grammar]

avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ |
tadaivājñāsiṣamahaṃ neyamastīti bhāratī || 8 ||
[Analyze grammar]

yaṃ puṃsāṃ triṣu lokeṣu sarvaśūramamaṃsmahi |
tasminvinihate śūre kiṃ śeṣaṃ paryupāsmahe || 9 ||
[Analyze grammar]

yānsma tānglahate tātaḥ śakuniḥ kurusaṃsadi |
akṣānna te'kṣā niśitā bāṇāste śatrutāpanāḥ || 10 ||
[Analyze grammar]

ta ete ghnanti nastāta viśikhā jayacoditāḥ |
yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase || 11 ||
[Analyze grammar]

tāstā vilapataścāpi vidurasya mahātmanaḥ |
dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ || 12 ||
[Analyze grammar]

tadidaṃ vartate ghoramāgataṃ vaiśasaṃ mahat |
tasyāvamānādvākyasya duryodhana kṛte tava || 13 ||
[Analyze grammar]

yacca naḥ prekṣamāṇānāṃ kṛṣṇāmānāyayaḥ sabhām |
anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm || 14 ||
[Analyze grammar]

tasyādharmasya gāndhāre phalaṃ prāptamidaṃ tvayā |
no cetpāpaṃ pare loke tvamarcchethāstato'dhikam || 15 ||
[Analyze grammar]

yacca tānpāṇḍavāndyūte viṣameṇa vijitya ha |
prāvrājayastadāraṇye rauravājinavāsasaḥ || 16 ||
[Analyze grammar]

putrāṇāmiva caiteṣāṃ dharmamācaratāṃ sadā |
druhyetko nu naro loke madanyo brāhmaṇabruvaḥ || 17 ||
[Analyze grammar]

pāṇḍavānāmayaṃ kopastvayā śakuninā saha |
āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi || 18 ||
[Analyze grammar]

duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ |
kṣatturvākyamanādṛtya tvayābhyastaḥ punaḥ punaḥ || 19 ||
[Analyze grammar]

yattatsarve parābhūya paryavārayatārjunim |
sindhurājānamāśritya sa vo madhye kathaṃ hataḥ || 20 ||
[Analyze grammar]

kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati |
aśvatthāmni ca kauravya nidhanaṃ saindhavo'gamat || 21 ||
[Analyze grammar]

yadvastatsarvarājānastejastigmamupāsate |
sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ || 22 ||
[Analyze grammar]

mayyeva hi viśeṣeṇa tathā duryodhana tvayi |
āśaṃsata paritrāṇamarjunātsa mahīpatiḥ || 23 ||
[Analyze grammar]

tatastasminparitrāṇamalabdhavati phalgunāt |
na kiṃcidanupaśyāmi jīvitatrāṇamātmanaḥ || 24 ||
[Analyze grammar]

majjantamiva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe |
paśyāmyahatvā pāñcālānsaha tena śikhaṇḍinā || 25 ||
[Analyze grammar]

tanmā kimabhitapyantaṃ vākśarairabhikṛntasi |
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata || 26 ||
[Analyze grammar]

sauvarṇaṃ satyasaṃdhasya dhvajamakliṣṭakarmaṇaḥ |
apaśyanyudhi bhīṣmasya kathamāśaṃsase jayam || 27 ||
[Analyze grammar]

madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ |
hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase || 28 ||
[Analyze grammar]

kṛpa eva ca durdharṣo yadi jīvati pārthiva |
yo nāgātsindhurājasya vartma taṃ pūjayāmyaham || 29 ||
[Analyze grammar]

yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste'nujasya vai |
duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram |
avadhyakalpaṃ saṃgrāme devairapi savāsavaiḥ || 30 ||
[Analyze grammar]

na te vasuṃdharāstīti tadahaṃ cintaye nṛpa |
imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata |
anīkānyādravante māṃ sahitānyadya māriṣa || 31 ||
[Analyze grammar]

nāhatvā sarvapāñcālānkavacasya vimokṣaṇam |
kartāsmi samare karma dhārtarāṣṭra hitaṃ tava || 32 ||
[Analyze grammar]

rājanbrūyāḥ sutaṃ me tvamaśvatthāmānamāhave |
na somakāḥ pramoktavyā jīvitaṃ parirakṣatā || 33 ||
[Analyze grammar]

yacca pitrānuśiṣṭo'si tadvacaḥ paripālaya |
ānṛśaṃsye dame satye ārjave ca sthiro bhava || 34 ||
[Analyze grammar]

dharmārthakāmakuśalo dharmārthāvapyapīḍayan |
dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ || 35 ||
[Analyze grammar]

cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ |
na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ || 36 ||
[Analyze grammar]

eṣa tvahamanīkāni praviśāmyarisūdana |
raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ || 37 ||
[Analyze grammar]

tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya |
rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ || 38 ||
[Analyze grammar]

evamuktvā tataḥ prāyāddroṇaḥ pāṇḍavasṛñjayān |
muṣṇankṣatriyatejāṃsi nakṣatrāṇāmivāṃśumān || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: