Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa bāhurapatadbhūmau sakhaḍgaḥ saśubhāṅgadaḥ |
ādadhajjīvalokasya duḥkhamuttamamuttamaḥ || 1 ||
[Analyze grammar]

prahariṣyanhṛto bāhuradṛśyena kirīṭinā |
vegenābhyapatadbhūmau pañcāsya iva pannagaḥ || 2 ||
[Analyze grammar]

sa moghaṃ kṛtamātmānaṃ dṛṣṭvā pārthena kauravaḥ |
utsṛjya sātyakiṃ krodhādgarhayāmāsa pāṇḍavam || 3 ||
[Analyze grammar]

nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavānasi |
apaśyato viṣaktasya yanme bāhumacicchidaḥ || 4 ||
[Analyze grammar]

kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram |
kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti || 5 ||
[Analyze grammar]

idamindreṇa te sākṣādupadiṣṭaṃ mahātmanā |
astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā || 6 ||
[Analyze grammar]

nanu nāma svadharmajñastvaṃ loke'bhyadhikaḥ paraiḥ |
ayudhyamānasya kathaṃ raṇe prahṛtavānasi || 7 ||
[Analyze grammar]

na pramattāya bhītāya virathāya prayācate |
vyasane vartamānāya praharanti manasvinaḥ || 8 ||
[Analyze grammar]

idaṃ tu nīcācaritamasatpuruṣasevitam |
kathamācaritaṃ pārtha tvayā karma suduṣkaram || 9 ||
[Analyze grammar]

āryeṇa sukaraṃ hyāhurāryakarma dhanaṃjaya |
anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi || 10 ||
[Analyze grammar]

yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate |
āśu tacchīlatāmeti tadidaṃ tvayi dṛśyate || 11 ||
[Analyze grammar]

kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ |
kṣatradharmādapakrāntaḥ suvṛttaścaritavrataḥ || 12 ||
[Analyze grammar]

idaṃ tu yadatikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā |
vāsudevamataṃ nūnaṃ naitattvayyupapadyate || 13 ||
[Analyze grammar]

ko hi nāma pramattāya pareṇa saha yudhyate |
īdṛśaṃ vyasanaṃ dadyādyo na kṛṣṇasakho bhavet || 14 ||
[Analyze grammar]

vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ |
vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ || 15 ||
[Analyze grammar]

evamuktvā mahābāhuryūpaketurmahāyaśāḥ |
yuyudhānaṃ parityajya raṇe prāyamupāviśat || 16 ||
[Analyze grammar]

śarānāstīrya savyena pāṇinā puṇyalakṣaṇaḥ |
yiyāsurbrahmalokāya prāṇānprāṇeṣvathājuhot || 17 ||
[Analyze grammar]

sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ |
dhyāyanmahopaniṣadaṃ yogayukto'bhavanmuniḥ || 18 ||
[Analyze grammar]

tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau |
garhayāmāsa taṃ cāpi śaśaṃsa puruṣarṣabham || 19 ||
[Analyze grammar]

nindyamānau tathā kṛṣṇau nocatuḥ kiṃcidapriyam |
praśasyamānaśca tathā nāhṛṣyadyūpaketanaḥ || 20 ||
[Analyze grammar]

tāṃstathā vādino rājanputrāṃstava dhanaṃjayaḥ |
amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam || 21 ||
[Analyze grammar]

asaṃkruddhamanā vācā smārayanniva bhārata |
uvāca pāṇḍutanayaḥ sākṣepamiva phalgunaḥ || 22 ||
[Analyze grammar]

mama sarve'pi rājāno jānantyetanmahāvratam |
na śakyo māmako hantuṃ yo me syādbāṇagocare || 23 ||
[Analyze grammar]

yūpaketo samīkṣya tvaṃ na māṃ garhitumarhasi |
na hi dharmamavijñāya yuktaṃ garhayituṃ param || 24 ||
[Analyze grammar]

āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ |
yadahaṃ bāhumacchaitsaṃ na sa dharmo vigarhitaḥ || 25 ||
[Analyze grammar]

nyastaśastrasya bālasya virathasya vivarmaṇaḥ |
abhimanyorvadhaṃ tāta dhārmikaḥ ko na pūjayet || 26 ||
[Analyze grammar]

evamuktastu pārthena śirasā bhūmimaspṛśat |
pāṇinā caiva savyena prāhiṇodasya dakṣiṇam || 27 ||
[Analyze grammar]

etatpārthasya tu vacastataḥ śrutvā mahādyutiḥ |
yūpaketurmahārāja tūṣṇīmāsīdavāṅmukhaḥ || 28 ||
[Analyze grammar]

arjuna uvāca |
yā prītirdharmarāje me bhīme ca vadatāṃ vare |
nakule sahadeve ca sā me tvayi śalāgraja || 29 ||
[Analyze grammar]

mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā |
gaccha puṇyakṛtāṃllokāñśibirauśīnaro yathā || 30 ||
[Analyze grammar]

saṃjaya uvāca |
tata utthāya śaineyo vimuktaḥ saumadattinā |
khaḍgamādāya cicchitsuḥ śirastasya mahātmanaḥ || 31 ||
[Analyze grammar]

nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam |
iyeṣa sātyakirhantuṃ śalāgrajamakalmaṣam || 32 ||
[Analyze grammar]

nikṛttabhujamāsīnaṃ chinnahastamiva dvipam |
krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ || 33 ||
[Analyze grammar]

vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā |
bhīmena cakrarakṣābhyāmaśvatthāmnā kṛpeṇa ca || 34 ||
[Analyze grammar]

karṇena vṛṣasenena saindhavena tathaiva ca |
vikrośatāṃ ca sainyānāmavadhīttaṃ yatavratam || 35 ||
[Analyze grammar]

prāyopaviṣṭāya raṇe pārthena chinnabāhave |
sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ || 36 ||
[Analyze grammar]

nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā |
arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham || 37 ||
[Analyze grammar]

sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ |
bhūriśravasamālokya yuddhe prāyagataṃ hatam || 38 ||
[Analyze grammar]

apūjayanta taṃ devā vismitāstasya karmabhiḥ |
pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ || 39 ||
[Analyze grammar]

na vārṣṇeyasyāparādho bhavitavyaṃ hi tattathā |
tasmānmanyurna vaḥ kāryaḥ krodho duḥkhakaro nṛṇām || 40 ||
[Analyze grammar]

hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā |
vihito hyasya dhātraiva mṛtyuḥ sātyakirāhave || 41 ||
[Analyze grammar]

sātyakiruvāca |
na hantavyo na hantavya iti yanmāṃ prabhāṣatha |
dharmavādairadharmiṣṭhā dharmakañcukamāsthitāḥ || 42 ||
[Analyze grammar]

yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ |
yuṣmābhirnihato yuddhe tadā dharmaḥ kva vo gataḥ || 43 ||
[Analyze grammar]

mayā tvetatpratijñātaṃ kṣepe kasmiṃścideva hi |
yo māṃ niṣpiṣya saṃgrāme jīvanhanyātpadā ruṣā |
sa me vadhyo bhavecchatruryadyapi syānmunivrataḥ || 44 ||
[Analyze grammar]

ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ |
manyadhvaṃ mṛtamityevametadvo buddhilāghavam |
yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ || 45 ||
[Analyze grammar]

yattu pārthena matsnehātsvāṃ pratijñāṃ ca rakṣatā |
sakhaḍgo'sya hṛto bāhuretenaivāsmi vañcitaḥ || 46 ||
[Analyze grammar]

bhavitavyaṃ ca yadbhāvi daivaṃ ceṣṭayatīva ca |
so'yaṃ hato vimarde'sminkimatrādharmaceṣṭitam || 47 ||
[Analyze grammar]

api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi |
pīḍākaramamitrāṇāṃ yatsyātkartavyameva tat || 48 ||
[Analyze grammar]

saṃjaya uvāca |
evamukte mahārāja sarve kauravapāṇḍavāḥ |
na sma kiṃcidabhāṣanta manasā samapūjayan || 49 ||
[Analyze grammar]

mantrairhi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya |
munerivāraṇyagatasya tasya na tatra kaścidvadhamabhyanandat || 50 ||
[Analyze grammar]

sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam |
aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānamivottareṇa || 51 ||
[Analyze grammar]

sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya |
ākrāmadūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 118

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: