Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tamudyataṃ mahābāhuṃ duḥśāsanarathaṃ prati |
tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam || 1 ||
[Analyze grammar]

trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ |
senāsamudramāviṣṭamānartaṃ paryavārayan || 2 ||
[Analyze grammar]

athainaṃ rathavaṃśena sarvataḥ saṃnivārya te |
avākirañśaravrātaiḥ kruddhāḥ paramadhanvinaḥ || 3 ||
[Analyze grammar]

ajayadrājaputrāṃstānyatamānānmahāraṇe |
ekaḥ pañcāśataṃ śatrūnsātyakiḥ satyavikramaḥ || 4 ||
[Analyze grammar]

saṃprāpya bhāratīmadhyaṃ talaghoṣasamākulam |
asiśaktigadāpūrṇamaplavaṃ salilaṃ yathā || 5 ||
[Analyze grammar]

tatrādbhutamapaśyāma śaineyacaritaṃ raṇe |
pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt || 6 ||
[Analyze grammar]

udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtastathā |
nṛtyannivācaracchūro yathā rathaśataṃ tathā || 7 ||
[Analyze grammar]

taddṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ |
trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati || 8 ||
[Analyze grammar]

tamanye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan |
niyacchantaḥ śaravrātairmattaṃ dvipamivāṅkuśaiḥ || 9 ||
[Analyze grammar]

tānnyavārayadāyastānmuhūrtamiva sātyakiḥ |
tataḥ kaliṅgairyuyudhe so'cintyabalavikramaḥ || 10 ||
[Analyze grammar]

tāṃ ca senāmatikramya kaliṅgānāṃ duratyayām |
atha pārthaṃ mahābāhurdhanaṃjayamupāsadat || 11 ||
[Analyze grammar]

taranniva jale śrānto yathā sthalamupeyivān |
taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat || 12 ||
[Analyze grammar]

tamāyāntamabhiprekṣya keśavo'rjunamabravīt |
asāvāyāti śaineyastava pārtha padānugaḥ || 13 ||
[Analyze grammar]

eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ |
sarvānyodhāṃstṛṇīkṛtya vijigye puruṣarṣabhaḥ || 14 ||
[Analyze grammar]

eṣa kauravayodhānāṃ kṛtvā ghoramupadravam |
tava prāṇaiḥ priyataraḥ kirīṭinneti sātyakiḥ || 15 ||
[Analyze grammar]

eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇameva ca |
kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ || 16 ||
[Analyze grammar]

dharmarājapriyānveṣī hatvā yodhānvarānvarān |
śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ || 17 ||
[Analyze grammar]

kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ |
tava darśanamanvicchanpāṇḍavābhyeti sātyakiḥ || 18 ||
[Analyze grammar]

bahūnekarathenājau yodhayitvā mahārathān |
ācāryapramukhānpārtha āyātyeṣa hi sātyakiḥ || 19 ||
[Analyze grammar]

svabāhubalamāśritya vidārya ca varūthinīm |
preṣito dharmaputreṇa parthaiṣo'bhyeti sātyakiḥ || 20 ||
[Analyze grammar]

yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana |
so'yamāyāti kaunteya sātyakiḥ satyavikramaḥ || 21 ||
[Analyze grammar]

kurusainyādvimukto vai siṃho madhyādgavāmiva |
nihatya bahulāḥ senāḥ pārthaiṣo'bhyeti sātyakiḥ || 22 ||
[Analyze grammar]

eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ |
āstīrya vasudhāṃ pārtha kṣipramāyāti sātyakiḥ || 23 ||
[Analyze grammar]

eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe |
nihatya jalasaṃdhaṃ ca kṣipramāyāti sātyakiḥ || 24 ||
[Analyze grammar]

rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām |
tṛṇavannyasya kauravyāneṣa āyāti sātyakiḥ || 25 ||
[Analyze grammar]

tato'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyamabravīt |
na me priyaṃ mahābāho yanmāmabhyeti sātyakiḥ || 26 ||
[Analyze grammar]

na hi jānāmi vṛttāntaṃ dharmarājasya keśava |
sātvatena vihīnaḥ sa yadi jīvati vā na vā || 27 ||
[Analyze grammar]

etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ |
tameṣa kathamutsṛjya mama kṛṣṇa padānugaḥ || 28 ||
[Analyze grammar]

rājā droṇāya cotsṛṣṭaḥ saindhavaścānipātitaḥ |
pratyudyātaśca śaineyameṣa bhūriśravā raṇe || 29 ||
[Analyze grammar]

so'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ |
jñātavyaśca hi me rājā rakṣitavyaśca sātyakiḥ || 30 ||
[Analyze grammar]

jayadrathaśca hantavyo lambate ca divākaraḥ |
śrāntaścaiṣa mahābāhuralpaprāṇaśca sāṃpratam || 31 ||
[Analyze grammar]

pariśrāntā hayāścāsya hayayantā ca mādhava |
na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava || 32 ||
[Analyze grammar]

apīdānīṃ bhavedasya kṣemamasminsamāgame |
kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ |
goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ || 33 ||
[Analyze grammar]

api kauravamukhyena kṛtāstreṇa mahātmanā |
sametya bhūriśravasā svastimānsātyakirbhavet || 34 ||
[Analyze grammar]

vyatikramamimaṃ manye dharmarājasya keśava |
ācāryādbhayamutsṛjya yaḥ preṣayati sātyakim || 35 ||
[Analyze grammar]

grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam |
nityamāśaṃsate droṇaḥ kaccitsyātkuśalī nṛpaḥ || 36 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: