Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ahanyahani me dīptaṃ yaśaḥ patati saṃjaya |
hatā me bahavo yodhā manye kālasya paryayam || 1 ||
[Analyze grammar]

dhanaṃjayastu saṃkruddhaḥ praviṣṭo māmakaṃ balam |
rakṣitaṃ droṇakarṇābhyāmapraveśyaṃ surairapi || 2 ||
[Analyze grammar]

tābhyāmūrjitavīryābhyāmāpyāyitaparākramaḥ |
sahitaḥ kṛṣṇabhīmābhyāṃ śinīnāmṛṣabheṇa ca || 3 ||
[Analyze grammar]

tadā prabhṛti mā śoko dahatyagnirivāśayam |
grastānhi pratipaśyāmi bhūmipālānsasaindhavān || 4 ||
[Analyze grammar]

apriyaṃ sumahatkṛtvā sindhurājaḥ kirīṭinaḥ |
cakṣurviṣayamāpannaḥ kathaṃ mucyeta jīvitaḥ || 5 ||
[Analyze grammar]

anumānācca paśyāmi nāsti saṃjaya saindhavaḥ |
yuddhaṃ tu tadyathā vṛttaṃ tanmamācakṣva pṛcchataḥ || 6 ||
[Analyze grammar]

yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt |
ekaḥ praviṣṭaḥ saṃkruddho nalinīmiva kuñjaraḥ || 7 ||
[Analyze grammar]

tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham |
dhanaṃjayārthe yattasya kuśalo hyasi saṃjaya || 8 ||
[Analyze grammar]

saṃjaya uvāca |
tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram |
samīkṣya rājannaravīramadhye śinipravīro'nuyayau rathena || 9 ||
[Analyze grammar]

nadanyathā vajradharastapānte jvalanyathā jaladānte ca sūryaḥ |
nighnannamitrāndhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām || 10 ||
[Analyze grammar]

taṃ yāntamaśvai rajataprakāśairāyodhane naravīraṃ carantam |
nāśaknuvanvārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam || 11 ||
[Analyze grammar]

amarṣapūrṇastvanivṛttayodhī śarāsanī kāñcanavarmadhārī |
alambusaḥ sātyakiṃ mādhavāgryamavārayadrājavaro'bhipatya || 12 ||
[Analyze grammar]

tayorabhūdbhārata saṃprahārastathāgato naiva babhūva kaścit |
praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve || 13 ||
[Analyze grammar]

avidhyadenaṃ daśabhiḥ pṛṣatkairalambuso rājavaraḥ prasahya |
anāgatāneva tu tānpṛṣatkāṃściccheda bāṇaiḥ śinipuṃgavo'pi || 14 ||
[Analyze grammar]

punaḥ sa bāṇaistribhiragnikalpairākarṇapūrṇairniśitaiḥ supuṅkhaiḥ |
vivyādha dehāvaraṇaṃ vidārya te sātyakerāviviśuḥ śarīram || 15 ||
[Analyze grammar]

taiḥ kāyamasyāgnyanilaprabhāvairvidārya bāṇairaparairjvaladbhiḥ |
ājaghnivāṃstānrajataprakāśānaśvāṃścaturbhiścaturaḥ prasahya || 16 ||
[Analyze grammar]

tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ |
alambusasyottamavegavadbhirhayāṃścaturbhirnijaghāna bāṇaiḥ || 17 ||
[Analyze grammar]

athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena |
sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt || 18 ||
[Analyze grammar]

nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnāmṛṣabhaḥ pramāthī |
tato'nvayādarjunameva vīraḥ sainyāni rājaṃstava saṃnivārya || 19 ||
[Analyze grammar]

anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam |
ghnantaṃ kurūṇāmiṣubhirbalāni punaḥ punarvāyurivābhrapūgān || 20 ||
[Analyze grammar]

tato'vahansaindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ |
suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ || 21 ||
[Analyze grammar]

athātmajāste sahitābhipeturanye ca yodhāstvaritāstvadīyāḥ |
kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutamājamīḍha || 22 ||
[Analyze grammar]

te sarvataḥ saṃparivārya saṃkhye śaineyamājaghnuranīkasāhāḥ |
sa cāpi tānpravaraḥ sātvatānāṃ nyavārayadbāṇajālena vīraḥ || 23 ||
[Analyze grammar]

nivārya tāṃstūrṇamamitraghātī naptā śineḥ patribhiragnikalpaiḥ |
duḥśāsanasyāpi jaghāna vāhānudyamya bāṇāsanamājamīḍha || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 115

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: