Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ |
mumoca śaravarṣāṇi citrāṇi ca bahūni ca || 1 ||
[Analyze grammar]

vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ |
na vivyathe bhīmaseno bhidyamāna ivācalaḥ || 2 ||
[Analyze grammar]

sa karṇaṃ karṇinā karṇe pītena niśitena ca |
vivyādha yudhi rājendra bhīmasenaḥ patatriṇā || 3 ||
[Analyze grammar]

sa kuṇḍalaṃ mahatkarṇātkarṇasyāpātayadbhuvi |
tapanīyaṃ mahārāja dīptaṃ jyotirivāmbarāt || 4 ||
[Analyze grammar]

athāpareṇa bhallena sūtaputraṃ stanāntare |
ājaghāna bhṛśaṃ bhīmaḥ smayanniva mahābalaḥ || 5 ||
[Analyze grammar]

punarasya tvaranbhīmo nārācāndaśa bhārata |
raṇe praiṣīnmahāvegānyamadaṇḍopamāṃstathā || 6 ||
[Analyze grammar]

te lalāṭaṃ samāsādya sūtaputrasya māriṣa |
viviśuścoditāstena valmīkamiva pannagāḥ || 7 ||
[Analyze grammar]

lalāṭasthaistu tairbāṇaiḥ sūtaputro vyarocata |
nīlotpalamayīṃ mālāṃ dhārayansa purā yathā || 8 ||
[Analyze grammar]

tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā |
vegaṃ cakre mahāvego bhīmasenavadhaṃ prati || 9 ||
[Analyze grammar]

tasmai karṇaḥ śataṃ rājanniṣūṇāṃ gārdhravāsasām |
amarṣī balavānkruddhaḥ preṣayāmāsa bhārata || 10 ||
[Analyze grammar]

tataḥ prāsṛjadugrāṇi śaravarṣāṇi pāṇḍavaḥ |
samare tamanādṛtya nāsya vīryamacintayat || 11 ||
[Analyze grammar]

tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ |
ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ || 12 ||
[Analyze grammar]

jīmūtāviva cānyonyaṃ tau vavarṣaturāhave |
talaśabdaravaiścaiva trāsayantau parasparam || 13 ||
[Analyze grammar]

śarajālaiśca vividhaiśchādayāmāsaturmṛdhe |
anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau || 14 ||
[Analyze grammar]

tato bhīmo mahābāhū rādheyasya mahātmanaḥ |
kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā || 15 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ |
anyatkārmukamādatta vegaghnaṃ bhārasādhanam || 16 ||
[Analyze grammar]

dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam |
savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm || 17 ||
[Analyze grammar]

hastyaśvanaradehāṃśca gatāsūnprekṣya sarvataḥ |
sūtaputrasya saṃrambhāddīptaṃ vapurajāyata || 18 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam |
bhīmaṃ praikṣata rādheyo rājanghoreṇa cakṣuṣā || 19 ||
[Analyze grammar]

tataḥ kruddhaḥ śarānasyansūtaputro vyarocata |
madhyaṃdinagato'rciṣmāñśaradīva divākaraḥ || 20 ||
[Analyze grammar]

marīcivikacasyeva rājanbhānumato vapuḥ |
āsīdādhiratherghoraṃ vapuḥ śaraśatārciṣaḥ || 21 ||
[Analyze grammar]

karābhyāmādadānasya saṃdadhānasya cāśugān |
vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe || 22 ||
[Analyze grammar]

agnicakropamaṃ ghoraṃ maṇḍalīkṛtamāyudham |
karṇasyāsīnmahārāja savyadakṣiṇamasyataḥ || 23 ||
[Analyze grammar]

svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ |
prācchādayanmahārāja diśaḥ sūryasya ca prabhām || 24 ||
[Analyze grammar]

tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām |
dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ || 25 ||
[Analyze grammar]

śarāsanādādhiratheḥ prabhavantaḥ sma sāyakāḥ |
śreṇīkṛtā vyarājanta rājankrauñcā ivāmbare || 26 ||
[Analyze grammar]

gārdhrapatrāñśilādhautānkārtasvaravibhūṣitān |
mahāvegānpradīptāgrānmumocādhirathiḥ śarān || 27 ||
[Analyze grammar]

te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ |
ajasramanvakīryanta śarāḥ pārtharathaṃ prati || 28 ||
[Analyze grammar]

te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ |
śalabhānāmiva vrātāḥ śarāḥ karṇasamīritāḥ || 29 ||
[Analyze grammar]

cāpādādhirathermuktāḥ prapatantaḥ sma sāyakāḥ |
eko dīrgha iva prāṃśuḥ prabhavandṛśyate śaraḥ || 30 ||
[Analyze grammar]

parvataṃ vāridhārābhiśchādayanniva toyadaḥ |
karṇaḥ prācchādayatkruddho bhīmaṃ sāyakavṛṣṭibhiḥ || 31 ||
[Analyze grammar]

tatra bhārata bhīmasya balavīryaparākramam |
vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha || 32 ||
[Analyze grammar]

tāṃ samudramivoddhūtāṃ śaravṛṣṭiṃ samutthitām |
acintayitvā bhīmastu kruddhaḥ karṇamupādravat || 33 ||
[Analyze grammar]

rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīdviśāṃ pate |
ākarṣānmaṇḍalībhūtaṃ śakracāpamivāparam |
tasmāccharāḥ prādurāsanpūrayanta ivāmbaram || 34 ||
[Analyze grammar]

suvarṇapuṅkhairbhīmena sāyakairnataparvabhiḥ |
gagane racitā mālā kāñcanīva vyarājata || 35 ||
[Analyze grammar]

tato vyomni viṣaktāni śarajālāni bhāgaśaḥ |
āhatāni vyaśīryanta bhīmasenasya patribhiḥ || 36 ||
[Analyze grammar]

karṇasya śarajālaughairbhīmasenasya cobhayoḥ |
agnisphuliṅgasaṃsparśairañjogatibhirāhave |
taistaiḥ kanakapuṅkhānāṃ dyaurāsītsaṃvṛtā vrajaiḥ || 37 ||
[Analyze grammar]

sa bhīmaṃ chādayanbāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ |
upārohadanādṛtya tasya vīryaṃ mahātmanaḥ || 38 ||
[Analyze grammar]

tayorvisṛjatostatra śarajālāni māriṣa |
vāyubhūtānyadṛśyanta saṃsaktānītaretaram || 39 ||
[Analyze grammar]

tasmai karṇaḥ śitānbāṇānkarmāraparimārjitān |
suvarṇavikṛtānkruddhaḥ prāhiṇodvadhakāṅkṣayā || 40 ||
[Analyze grammar]

tānantarikṣe viśikhaistridhaikaikamaśātayat |
viśeṣayansūtaputraṃ bhīmastiṣṭheti cābravīt || 41 ||
[Analyze grammar]

punaścāsṛjadugrāṇi śaravarṣāṇi pāṇḍavaḥ |
amarṣī balavānkruddho didhakṣanniva pāvakaḥ || 42 ||
[Analyze grammar]

tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat |
yudhyataḥ pāṇḍuputrasya sūtaputro'stramāyayā || 43 ||
[Analyze grammar]

tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ |
raśmīnyoktrāṇi cāśvānāṃ karṇo vaikartano'cchinat || 44 ||
[Analyze grammar]

athāsyāśvānpunarhatvā tribhirvivyādha sārathim |
so'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau || 45 ||
[Analyze grammar]

utsmayanniva bhīmasya kruddhaḥ kālānalaprabhaḥ |
dhvajaṃ ciccheda rādheyaḥ patākāśca nyapātayat || 46 ||
[Analyze grammar]

sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat |
tāmavāsṛjadāvidhya kruddhaḥ karṇarathaṃ prati || 47 ||
[Analyze grammar]

tāmādhirathirāyastaḥ śaktiṃ hemapariṣkṛtām |
āpatantīṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ || 48 ||
[Analyze grammar]

sāpataddaśadhā rājannikṛttā karṇasāyakaiḥ |
asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ || 49 ||
[Analyze grammar]

sa carmādatta kaunteyo jātarūpapariṣkṛtam |
khaḍgaṃ cānyataraprepsurmṛtyoragre jayasya vā |
tadasya sahasā karṇo vyadhamatprahasanniva || 50 ||
[Analyze grammar]

sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ |
asiṃ prāsṛjadāvidhya tvarankarṇarathaṃ prati || 51 ||
[Analyze grammar]

sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ |
apatadbhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt || 52 ||
[Analyze grammar]

tataḥ prahasyādhirathiranyadādatta kārmukam |
śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram || 53 ||
[Analyze grammar]

sa bhīmasenaḥ kupito balavānsatyavikramaḥ |
vihāyasaṃ prākramadvai karṇasya vyathayanmanaḥ || 54 ||
[Analyze grammar]

tasya taccaritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ |
layamāsthāya rādheyo bhīmasenamavañcayat || 55 ||
[Analyze grammar]

tamadṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam |
dhvajamasya samāsādya tasthau sa dharaṇītale || 56 ||
[Analyze grammar]

tadasya kuravaḥ sarve cāraṇāścābhyapūjayan |
yadiyeṣa rathātkarṇaṃ hantuṃ tārkṣya ivoragam || 57 ||
[Analyze grammar]

sa chinnadhanvā virathaḥ svadharmamanupālayan |
svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ || 58 ||
[Analyze grammar]

tadvihatyāsya rādheyastata enaṃ samabhyayāt |
saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam || 59 ||
[Analyze grammar]

tau sametau mahāraṅge spardhamānau mahābalau |
jīmūtāviva gharmānte garjamānau nabhastale || 60 ||
[Analyze grammar]

tayorāsītsaṃprahāraḥ kruddhayornarasiṃhayoḥ |
amṛṣyamāṇayoḥ saṃkhye devadānavayoriva || 61 ||
[Analyze grammar]

kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ |
dṛṣṭvārjunahatānnāgānpatitānparvatopamān |
rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha || 62 ||
[Analyze grammar]

hastināṃ vrajamāsādya rathadurgaṃ praviśya ca |
pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat || 63 ||
[Analyze grammar]

vyavasthānamathākāṅkṣandhanaṃjayaśarairhatam |
udyamya kuñjaraṃ pārthastasthau parapuraṃjayaḥ || 64 ||
[Analyze grammar]

tamasya viśikhaiḥ karṇo vyadhamatkuñjaraṃ punaḥ |
hastyaṅgānyatha karṇāya prāhiṇotpāṇḍavo nadan || 65 ||
[Analyze grammar]

cakrāṇyaśvāṃstathā vāhānyadyatpaśyati bhūtale |
tattadādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ || 66 ||
[Analyze grammar]

tadasya sarvaṃ ciccheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ |
vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran || 67 ||
[Analyze grammar]

dhanuṣo'greṇa taṃ karṇastvabhidrutya parāmṛśat |
utsmayanniva rādheyo bhīmasenamuvāca ha || 68 ||
[Analyze grammar]

punaḥ punastūbaraka mūḍha audariketi ca |
akṛtāstraka mā yotsīrbāla saṃgrāmakātara || 69 ||
[Analyze grammar]

yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava |
tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana || 70 ||
[Analyze grammar]

munirbhūtvātha vā bhīma phalānyaddhi sudurmate |
vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ || 71 ||
[Analyze grammar]

phalamūlāśane yuktastvaṃ tathātithibhojane |
na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara || 72 ||
[Analyze grammar]

puṣpamūlaphalāhāro vrateṣu niyameṣu ca |
ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ || 73 ||
[Analyze grammar]

kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara |
na tvaṃ yuddhocitastāta vanavāsaratirbhava || 74 ||
[Analyze grammar]

sūdānbhṛtyajanāndāsāṃstvaṃ gṛhe tvarayanbhṛśam |
yogyastāḍayituṃ krodhādbhojanārthaṃ vṛkodara || 75 ||
[Analyze grammar]

kaumāre yāni cāpyāsannapriyāṇi viśāṃ pate |
pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayadbhṛśam || 76 ||
[Analyze grammar]

athainaṃ tatra saṃlīnamaspṛśaddhanuṣā punaḥ |
prahasaṃśca punarvākyaṃ bhīmamāha vṛṣastadā || 77 ||
[Analyze grammar]

yoddhavyamāviśānyatra na yoddhavyaṃ tu mādṛśaiḥ |
mādṛśairyudhyamānānāmetaccānyacca vidyate || 78 ||
[Analyze grammar]

gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe |
gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka || 79 ||
[Analyze grammar]

evaṃ taṃ virathaṃ kṛtvā karṇo rājanvyakatthata |
pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ || 80 ||
[Analyze grammar]

tato rājañśilādhautāñśarāñśākhāmṛgadhvajaḥ |
prāhiṇotsūtaputrāya keśavena pracoditaḥ || 81 ||
[Analyze grammar]

tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ |
gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcamivāviśan || 82 ||
[Analyze grammar]

sa bhujaṃgairivāyastairgāṇḍīvapreṣitaiḥ śaraiḥ |
bhīmasenādapāsedhatsūtaputraṃ dhanaṃjayaḥ || 83 ||
[Analyze grammar]

sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ |
karṇo bhīmādapāyāsīdrathena mahatā drutam || 84 ||
[Analyze grammar]

bhīmo'pi sātyakervāhaṃ samāruhya nararṣabhaḥ |
anvayādbhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam || 85 ||
[Analyze grammar]

tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ |
nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyumivāntakaḥ || 86 ||
[Analyze grammar]

sa garutmānivākāśe prārthayanbhujagottamam |
nārāco'bhyapatatkarṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ || 87 ||
[Analyze grammar]

tamantarikṣe nārācaṃ drauṇiściccheda patriṇā |
dhanaṃjayabhayātkarṇamujjihīrṣurmahārathaḥ || 88 ||
[Analyze grammar]

tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito'rjunaḥ |
śilīmukhairmahārāja mā gāstiṣṭheti cābravīt || 89 ||
[Analyze grammar]

sa tu mattagajākīrṇamanīkaṃ rathasaṃkulam |
tūrṇamabhyāviśaddrauṇirdhanaṃjayaśarārditaḥ || 90 ||
[Analyze grammar]

tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe |
śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo'bhyabhavadbalī || 91 ||
[Analyze grammar]

dhanaṃjayastathā yāntaṃ pṛṣṭhato drauṇimabhyayāt |
nātidīrghamivādhvānaṃ śaraiḥ saṃtrāsayanbalam || 92 ||
[Analyze grammar]

vidārya dehānnārācairnaravāraṇavājinām |
kaṅkabarhiṇavāsobhirbalaṃ vyadhamadarjunaḥ || 93 ||
[Analyze grammar]

tadbalaṃ bharataśreṣṭha savājidvipamānavam |
pākaśāsanirāyastaḥ pārthaḥ saṃnijaghāna ha || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: