Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
mahānapanayaḥ sūta mamaivātra viśeṣataḥ |
sa idānīmanuprāpto manye saṃjaya śocataḥ || 1 ||
[Analyze grammar]

yadgataṃ tadgatamiti mamāsīnmanasi sthitam |
idānīmatra kiṃ kāryaṃ prakariṣyāmi saṃjaya || 2 ||
[Analyze grammar]

yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ |
vīrāṇāṃ tanmamācakṣva sthirībhūto'smi saṃjaya || 3 ||
[Analyze grammar]

saṃjaya uvāca |
karṇabhīmau mahārāja parākrāntau mahāhave |
bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau || 4 ||
[Analyze grammar]

bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ |
viviśuḥ karṇamāsādya bhindanta iva jīvitam || 5 ||
[Analyze grammar]

tathaiva karṇanirmuktaiḥ saviṣairiva pannagaiḥ |
ākīryata raṇe bhīmaḥ śataśo'tha sahasraśaḥ || 6 ||
[Analyze grammar]

tayoḥ śarairmahārāja saṃpatadbhiḥ samantataḥ |
babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ || 7 ||
[Analyze grammar]

bhīmacāpacyutairbāṇaistava sainyamariṃdama |
avadhyata camūmadhye ghorairāśīviṣopamaiḥ || 8 ||
[Analyze grammar]

vāraṇaiḥ patitai rājanvājibhiśca naraiḥ saha |
adṛśyata mahī kīrṇā vātanunnairdrumairiva || 9 ||
[Analyze grammar]

te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ |
prādravaṃstāvakā yodhāḥ kimetaditi cābruvan || 10 ||
[Analyze grammar]

tato vyudastaṃ tatsainyaṃ sindhusauvīrakauravam |
protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ || 11 ||
[Analyze grammar]

te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ |
utsṛjya karṇaṃ bhīmaṃ ca prādravansarvatodiśam || 12 ||
[Analyze grammar]

nūnaṃ pārthārthamevāsmānmohayanti divaukasaḥ |
yatkarṇabhīmaprabhavairvadhyate no balaṃ śaraiḥ || 13 ||
[Analyze grammar]

evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ |
śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ || 14 ||
[Analyze grammar]

tataḥ prāvartata nadī ghorarūpā mahāhave |
babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī || 15 ||
[Analyze grammar]

vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā |
saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ || 16 ||
[Analyze grammar]

sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ |
syandanairapaviddhaiśca bhagnacakrākṣakūbaraiḥ || 17 ||
[Analyze grammar]

jātarūpapariṣkārairdhanurbhiḥ sumahādhanaiḥ |
suvarṇapuṅkhairiṣubhirnārācaiśca sahasraśaḥ || 18 ||
[Analyze grammar]

karṇapāṇḍavanirmuktairnirmuktairiva pannagaiḥ |
prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ || 19 ||
[Analyze grammar]

suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ |
vajraiśca vividhākāraiḥ śaktibhiḥ parighairapi |
śataghnībhiśca citrābhirbabhau bhārata medinī || 20 ||
[Analyze grammar]

kanakāṅgadakeyūraiḥ kuṇḍalairmaṇibhiḥ śubhaiḥ |
tanutraiḥ satalatraiśca hārairniṣkaiśca bhārata || 21 ||
[Analyze grammar]

vastraiśchatraiśca vidhvastaiścāmaravyajanairapi |
gajāśvamanujairbhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ || 22 ||
[Analyze grammar]

taistaiśca vividhairbhāvaistatra tatra vasuṃdharā |
patitairapaviddhaiśca saṃbabhau dyauriva grahaiḥ || 23 ||
[Analyze grammar]

acintyamadbhutaṃ caiva tayoḥ karmātimānuṣam |
dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata || 24 ||
[Analyze grammar]

agnervāyusahāyasya gatiḥ kakṣa ivāhave |
āsīdbhīmasahāyasya raudramādhirathergatam |
nipātitadhvajarathaṃ hatavājinaradvipam || 25 ||
[Analyze grammar]

gajābhyāṃ saṃprayuktābhyāmāsīnnaḍavanaṃ yathā |
tathābhūtaṃ mahatsainyamāsīdbhārata saṃyuge |
vimardaḥ karṇabhīmābhyāmāsīcca paramo raṇe || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: