Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam |
nāmṛṣyata yathā matto gajaḥ pratigajasvanam || 1 ||
[Analyze grammar]

apakramya sa bhīmasya muhūrtaṃ śaragocarāt |
tava cādhirathirdṛṣṭvā syandanebhyaścyutānsutān || 2 ||
[Analyze grammar]

bhīmasenena nihatānvimanā duḥkhito'bhavat |
niḥśvasandīrghamuṣṇaṃ ca punaḥ pāṇḍavamabhyayāt || 3 ||
[Analyze grammar]

sa tāmranayanaḥ krodhācchvasanniva mahoragaḥ |
babhau karṇaḥ śarānasyanraśmivāniva bhāskaraḥ || 4 ||
[Analyze grammar]

raśmijālairivārkasya vitatairbharatarṣabha |
karṇacāpacyutairbāṇaiḥ prācchādyata vṛkodaraḥ || 5 ||
[Analyze grammar]

karṇacāpacyutāścitrāḥ śarā barhiṇavāsasaḥ |
viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam || 6 ||
[Analyze grammar]

karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ |
rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva || 7 ||
[Analyze grammar]

cāpadhvajopaskarebhyaśchatrādīṣāmukhādyugāt |
prabhavanto vyadṛśyanta rājannādhiratheḥ śarāḥ || 8 ||
[Analyze grammar]

khaṃ pūrayanmahāvegānkhagamānkhagavāsasaḥ |
suvarṇavikṛtāṃścitrānmumocādhirathiḥ śarān || 9 ||
[Analyze grammar]

tamantakamivāyastamāpatantaṃ vṛkodaraḥ |
tyaktvā prāṇānabhikrudhya vivyādha navabhiḥ śaraiḥ || 10 ||
[Analyze grammar]

tasya vegamasaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ |
mahataśca śaraughāṃstānnaivāvyathata vīryavān || 11 ||
[Analyze grammar]

tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ |
vivyādha karṇaṃ viṃśatyā punaranyaiḥ śitaiḥ śaraiḥ || 12 ||
[Analyze grammar]

yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ |
tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ || 13 ||
[Analyze grammar]

dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata |
abhyanandaṃstvadīyāśca saṃprahṛṣṭāśca cāraṇāḥ || 14 ||
[Analyze grammar]

bhūriśravāḥ kṛpo drauṇirmadrarājo jayadrathaḥ |
uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau || 15 ||
[Analyze grammar]

kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ |
sādhu sādhviti vegena siṃhanādamathānadan || 16 ||
[Analyze grammar]

tasmiṃstu tumule śabde pravṛtte lomaharṣaṇe |
abhyabhāṣata putrāṃste rājanduryodhanastvaran || 17 ||
[Analyze grammar]

rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ |
karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt || 18 ||
[Analyze grammar]

purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ |
te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe || 19 ||
[Analyze grammar]

duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa |
bhīmasenamabhidrutya saṃrabdhāḥ paryavārayan || 20 ||
[Analyze grammar]

te samāsādya kaunteyamāvṛṇvañśaravṛṣṭibhiḥ |
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ || 21 ||
[Analyze grammar]

te'pīḍayanbhīmasenaṃ kruddhāḥ sapta mahārathāḥ |
prajāsaṃharaṇe rājansomaṃ sapta grahā iva || 22 ||
[Analyze grammar]

tato vāmena kaunteyaḥ pīḍayitvā śarāsanam |
muṣṭinā pāṇḍavo rājandṛḍhena supariṣkṛtam || 23 ||
[Analyze grammar]

manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān |
tebhyo vyasṛjadāyastaḥ sūryaraśminibhānprabhuḥ || 24 ||
[Analyze grammar]

nirasyanniva dehebhyastanayānāmasūṃstava |
bhīmaseno mahārāja pūrvavairamanusmaran || 25 ||
[Analyze grammar]

te kṣiptā bhīmasenena śarā bhārata bhāratān |
vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ || 26 ||
[Analyze grammar]

teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ |
vyarājanta mahārāja suparṇā iva khecarāḥ || 27 ||
[Analyze grammar]

śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ |
putrāṇāṃ tava rājendra pītvā śoṇitamudgatāḥ || 28 ||
[Analyze grammar]

te śarairbhinnamarmāṇo rathebhyaḥ prāpatankṣitau |
girisānuruhā bhagnā dvipeneva mahādrumāḥ || 29 ||
[Analyze grammar]

śatruṃjayaḥ śatrusahaścitraścitrāyudho dṛḍhaḥ |
citraseno vikarṇaśca saptaite vinipātitāḥ || 30 ||
[Analyze grammar]

tānnihatya mahābāhū rādheyasyaiva paśyataḥ |
siṃhanādaravaṃ ghoramasṛjatpāṇḍunandanaḥ || 31 ||
[Analyze grammar]

sa ravastasya śūrasya dharmarājasya bhārata |
ācakhyāviva tadyuddhaṃ vijayaṃ cātmano mahat || 32 ||
[Analyze grammar]

taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ |
babhūva paramā prītirdharmarājasya saṃyuge || 33 ||
[Analyze grammar]

tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ |
bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ || 34 ||
[Analyze grammar]

abhyayāccaiva samare droṇamastrabhṛtāṃ varam |
harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare || 35 ||
[Analyze grammar]

ekatriṃśanmahārāja putrāṃstava mahārathān |
hatānduryodhano dṛṣṭvā kṣattuḥ sasmāra tadvacaḥ || 36 ||
[Analyze grammar]

tadidaṃ samanuprāptaṃ kṣatturhitakaraṃ vacaḥ |
iti saṃcintya rājāsau nottaraṃ pratyapadyata || 37 ||
[Analyze grammar]

yaddyūtakāle durbuddhirabravīttanayastava |
yacca karṇo'bravītkṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ || 38 ||
[Analyze grammar]

pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate |
kauravāṇāṃ ca sarveṣāmācāryasya ca saṃnidhau || 39 ||
[Analyze grammar]

vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ |
patimanyaṃ vṛṇīṣveti tasyedaṃ phalamāgatam || 40 ||
[Analyze grammar]

yatsma tāṃ paruṣāṇyāhuḥ sabhāmānāyya draupadīm |
pāṇḍavānugradhanuṣaḥ krodhayantastavātmajāḥ || 41 ||
[Analyze grammar]

taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam |
visṛjaṃstava putrāṇāmantaṃ gacchati kaurava || 42 ||
[Analyze grammar]

vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi |
saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam |
hato vikarṇo rājendra citrasenaśca vīryavān || 43 ||
[Analyze grammar]

pravarānātmajānāṃ te sutāṃścānyānmahārathān |
yānyāṃśca dadṛśe bhīmaścakṣurviṣayamāgatān |
putrāṃstava mahābāho tvarayā tāñjaghāna ha || 44 ||
[Analyze grammar]

tvatkṛte hyahamadrākṣaṃ dahyamānāṃ varūthinīm |
sahasraśaḥ śarairmuktaiḥ pāṇḍavena vṛṣeṇa ca || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: