Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tavātmajāṃstu patitāndṛṣṭvā karṇaḥ pratāpavān |
krodhena mahatāviṣṭo nirviṇṇo'bhūtsa jīvitāt || 1 ||
[Analyze grammar]

āgaskṛtamivātmānaṃ mene cādhirathistadā |
bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt || 2 ||
[Analyze grammar]

sa bhīmaṃ pañcabhirviddhvā rādheyaḥ prahasanniva |
punarvivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ || 3 ||
[Analyze grammar]

avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ |
tato vivyādha rādheyaṃ śatena nataparvaṇām || 4 ||
[Analyze grammar]

punaśca viśikhaistīkṣṇairviddhvā pañcabhirāśugaiḥ |
dhanuściccheda bhallena sūtaputrasya māriṣa || 5 ||
[Analyze grammar]

athānyaddhanurādāya karṇo bhārata durmanāḥ |
iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ || 6 ||
[Analyze grammar]

tasya bhīmo hayānhatvā vinihatya ca sārathim |
prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ || 7 ||
[Analyze grammar]

iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ |
tatpapāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam || 8 ||
[Analyze grammar]

avārohadrathāttasmādatha karṇo mahārathaḥ |
gadāṃ gṛhītvā samare bhīmasenāya cākṣipat || 9 ||
[Analyze grammar]

tāmāpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ |
śarairavārayadrājansarvasainyasya paśyataḥ || 10 ||
[Analyze grammar]

tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ |
sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī || 11 ||
[Analyze grammar]

tāniṣūniṣubhiḥ karṇo vārayitvā mahāmṛdhe |
kavacaṃ bhīmasenasya pātayāmāsa sāyakaiḥ || 12 ||
[Analyze grammar]

athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat |
paśyatāṃ sarvabhūtānāṃ tadadbhutamivābhavat || 13 ||
[Analyze grammar]

tato bhīmo mahārāja navabhirnataparvaṇām |
raṇe'preṣayata kruddhaḥ sūtaputrasya māriṣa || 14 ||
[Analyze grammar]

te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam |
abhyagurdharaṇīṃ tīkṣṇā valmīkamiva pannagāḥ || 15 ||
[Analyze grammar]

rādheyaṃ tu raṇe dṛṣṭvā padātinamavasthitam |
bhīmasenena saṃrabdhaṃ rājā duryodhano'bravīt |
tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati || 16 ||
[Analyze grammar]

tatastava sutā rājañśrutvā bhrāturvaco drutam |
abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñśarān || 17 ||
[Analyze grammar]

citropacitraścitrākṣaścārucitraḥ śarāsanaḥ |
citrāyudhaścitravarmā samare citrayodhinaḥ || 18 ||
[Analyze grammar]

āgacchatastānsahasā bhīmo rājanmahārathaḥ |
sāśvasūtadhvajānyattānpātayāmāsa saṃyuge |
te hatā nyapatanbhūmau vātanunnā iva drumāḥ || 19 ||
[Analyze grammar]

dṛṣṭvā vinihatānputrāṃstava rājanmahārathān |
aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata || 20 ||
[Analyze grammar]

rathamanyaṃ samāsthāya vidhivatkalpitaṃ punaḥ |
abhyayātpāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī || 21 ||
[Analyze grammar]

tāvanyonyaṃ śarairviddhvā svarṇapuṅkhaiḥ śilāśitaiḥ |
vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau || 22 ||
[Analyze grammar]

ṣaṭtriṃśadbhistato bhallairniśitaistigmatejanaiḥ |
vyadhamatkavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ || 23 ||
[Analyze grammar]

raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau |
śoṇitāktau vyarājetāṃ kālasūryāvivoditau || 24 ||
[Analyze grammar]

tau śoṇitokṣitairgātraiḥ śaraiśchinnatanucchadau |
vivarmāṇau vyarājetāṃ nirmuktāviva pannagau || 25 ||
[Analyze grammar]

vyāghrāviva naravyāghrau daṃṣṭrābhiritaretaram |
śaradaṃṣṭrā vidhunvānau tatakṣaturariṃdamau || 26 ||
[Analyze grammar]

vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ |
tudantau viśikhaistīkṣṇairmattavāraṇavikramau || 27 ||
[Analyze grammar]

pracchādayantau samare śarajālaiḥ parasparam |
rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ || 28 ||
[Analyze grammar]

tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu |
vyarocetāṃ mahātmānau vṛtravajradharāviva || 29 ||
[Analyze grammar]

sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipandhanuḥ |
vyarocata raṇe bhīmaḥ savidyudiva toyadaḥ || 30 ||
[Analyze grammar]

sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān |
bhīmamegho mahārāja karṇaparvatamabhyayāt || 31 ||
[Analyze grammar]

tataḥ śarasahasreṇa dhanurmuktena bhārata |
pāṇḍavo vyakiratkarṇaṃ ghano'drimiva vṛṣṭibhiḥ || 32 ||
[Analyze grammar]

tatrāvaikṣanta putrāste bhīmasenasya vikramam |
supuṅkhaiḥ kaṅkavāsobhiryatkarṇaṃ chādayaccharaiḥ || 33 ||
[Analyze grammar]

sa nandayanraṇe pārthaṃ keśavaṃ ca yaśasvinam |
sātyakiṃ cakrarakṣau ca bhīmaḥ karṇamayodhayat || 34 ||
[Analyze grammar]

vikramaṃ bhujayorvīryaṃ dhairyaṃ ca viditātmanaḥ |
putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: