Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
daivameva paraṃ manye dhikpauruṣamanarthakam |
yatrādhirathirāyasto nātaratpāṇḍavaṃ raṇe || 1 ||
[Analyze grammar]

karṇaḥ pārthānsagovindāñjetumutsahate raṇe |
na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana |
iti duryodhanasyāhamaśrauṣaṃ jalpato muhuḥ || 2 ||
[Analyze grammar]

karṇo hi balavāñśūro dṛḍhadhanvā jitaklamaḥ |
iti māmabravītsūta mando duryodhanaḥ purā || 3 ||
[Analyze grammar]

vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge |
kimu pāṇḍusutā rājangatasattvā vicetasaḥ || 4 ||
[Analyze grammar]

tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgamiva nirviṣam |
yuddhātkarṇamapakrāntaṃ kiṃ svidduryodhano'bravīt || 5 ||
[Analyze grammar]

aho durmukhamevaikaṃ yuddhānāmaviśāradam |
prāveśayaddhutavahaṃ pataṃgamiva mohitaḥ || 6 ||
[Analyze grammar]

aśvatthāmā madrarājaḥ kṛpaḥ karṇaśca saṃgatāḥ |
na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya || 7 ||
[Analyze grammar]

te'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam |
jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ || 8 ||
[Analyze grammar]

kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam |
balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge || 9 ||
[Analyze grammar]

karṇastveko mahābāhuḥ svabāhubalamāśritaḥ |
bhīmasenamanādṛtya raṇe'yudhyata sūtajaḥ || 10 ||
[Analyze grammar]

yo'jayatsamare karṇaṃ puraṃdara ivāsuram |
na sa pāṇḍusuto jetuṃ śakyaḥ kenacidāhave || 11 ||
[Analyze grammar]

droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm |
bhīmo dhanaṃjayānveṣī kastamarchejjijīviṣuḥ || 12 ||
[Analyze grammar]

ko hi saṃjaya bhīmasya sthātumutsahate'grataḥ |
udyatāśanivajrasya mahendrasyeva dānavaḥ || 13 ||
[Analyze grammar]

pretarājapuraṃ prāpya nivartetāpi mānavaḥ |
na bhīmasenaṃ saṃprāpya nivarteta kadācana || 14 ||
[Analyze grammar]

pataṃgā iva vahniṃ te prāviśannalpacetasaḥ |
ye bhīmasenaṃ saṃkruddhamabhyadhāvanvimohitāḥ || 15 ||
[Analyze grammar]

yattatsabhāyāṃ bhīmena mama putravadhāśrayam |
śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā || 16 ||
[Analyze grammar]

tannūnamabhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam |
duḥśāsanaḥ saha bhrātrā bhayādbhīmādupāramat || 17 ||
[Analyze grammar]

yaśca saṃjaya durbuddhirabravītsamitau muhuḥ |
karṇo duḥśāsano'haṃ ca jeṣyāmo yudhi pāṇḍavān || 18 ||
[Analyze grammar]

sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam |
pratyākhyānācca kṛṣṇasya bhṛśaṃ tapyati saṃjaya || 19 ||
[Analyze grammar]

dṛṣṭvā bhrātṝnhatānyuddhe bhīmasenena daṃśitān |
ātmāparādhātsumahannūnaṃ tapyati putrakaḥ || 20 ||
[Analyze grammar]

ko hi jīvitamanvicchanpratīpaṃ pāṇḍavaṃ vrajet |
bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣātkālamiva sthitam || 21 ||
[Analyze grammar]

vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ |
na bhīmamukhasaṃprāpto mucyeteti matirmama || 22 ||
[Analyze grammar]

na pāṇḍavā na pāñcālā na ca keśavasātyakī |
jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum || 23 ||
[Analyze grammar]

saṃjaya uvāca |
yatsaṃśocasi kauravya vartamāne janakṣaye |
tvamasya jagato mūlaṃ vināśasya na saṃśayaḥ || 24 ||
[Analyze grammar]

svayaṃ vairaṃ mahatkṛtvā putrāṇāṃ vacane sthitaḥ |
ucyamāno na gṛhṇīṣe martyaḥ pathyamivauṣadham || 25 ||
[Analyze grammar]

svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram |
tasyedānīṃ phalaṃ kṛtsnamavāpnuhi narottama || 26 ||
[Analyze grammar]

yattu kutsayase yodhānyudhyamānānyathābalam |
atra te varṇayiṣyāmi yathā yuddhamavartata || 27 ||
[Analyze grammar]

dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam |
nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa || 28 ||
[Analyze grammar]

durmarṣaṇo duḥsahaśca durmado durdharo jayaḥ |
pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpamupādravan || 29 ||
[Analyze grammar]

te samantānmahābāhuṃ parivārya vṛkodaram |
diśaḥ śaraiḥ samāvṛṇvañśalabhānāmiva vrajaiḥ || 30 ||
[Analyze grammar]

āgacchatastānsahasā kumārāndevarūpiṇaḥ |
pratijagrāha samare bhīmaseno hasanniva || 31 ||
[Analyze grammar]

tava dṛṣṭvā tu tanayānbhīmasenasamīpagān |
abhyavartata rādheyo bhīmasenaṃ mahābalam || 32 ||
[Analyze grammar]

visṛjanviśikhānrājansvarṇapuṅkhāñśilāśitān |
taṃ tu bhīmo'bhyayāttūrṇaṃ vāryamāṇaḥ sutaistava || 33 ||
[Analyze grammar]

kuravastu tataḥ karṇaṃ parivārya samantataḥ |
avākiranbhīmasenaṃ śaraiḥ saṃnataparvabhiḥ || 34 ||
[Analyze grammar]

tānbāṇaiḥ pañcaviṃśatyā sāśvānrājannararṣabhān |
sasūtānbhīmadhanuṣo bhīmo ninye yamakṣayam || 35 ||
[Analyze grammar]

prāpatansyandanebhyaste sārdhaṃ sūtairgatāsavaḥ |
citrapuṣpadharā bhagnā vāteneva mahādrumāḥ || 36 ||
[Analyze grammar]

tatrādbhutamapaśyāma bhīmasenasya vikramam |
saṃvāryādhirathiṃ bāṇairyajjaghāna tavātmajān || 37 ||
[Analyze grammar]

sa vāryamāṇo bhīmena śitairbāṇaiḥ samantataḥ |
sūtaputro mahārāja bhīmasenamavaikṣata || 38 ||
[Analyze grammar]

taṃ bhīmasenaḥ saṃrambhātkrodhasaṃraktalocanaḥ |
visphārya sumahaccāpaṃ muhuḥ karṇamavaikṣata || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 110

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: