Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tamuttīrṇaṃ rathānīkāttamaso bhāskaraṃ yathā |
didhārayiṣurācāryaḥ śaravarṣairavākirat || 1 ||
[Analyze grammar]

pibanniva śaraughāṃstāndroṇacāpavarātigān |
so'bhyavartata sodaryānmāyayā mohayanbalam || 2 ||
[Analyze grammar]

taṃ mṛdhe vegamāsthāya paraṃ paramadhanvinaḥ |
coditāstava putraiśca sarvataḥ paryavārayan || 3 ||
[Analyze grammar]

sa tathā saṃvṛto bhīmaḥ prahasanniva bhārata |
udayacchadgadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan |
avāsṛjacca vegena teṣu tānpramathadbalī || 4 ||
[Analyze grammar]

sendrāśanirivendreṇa praviddhā saṃhatātmanā |
ghoṣeṇa mahatā rājanpūrayitveva medinīm |
jvalantī tejasā bhīmā trāsayāmāsa te sutān || 5 ||
[Analyze grammar]

tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejobhisaṃvṛtām |
prādravaṃstāvakāḥ sarve nadanto bhairavānravān || 6 ||
[Analyze grammar]

taṃ ca śabdamasaṃsahyaṃ tasyāḥ saṃlakṣya māriṣa |
prāpatanmanujāstatra rathebhyo rathinastadā || 7 ||
[Analyze grammar]

sa tānvidrāvya kaunteyaḥ saṃkhye'mitrāndurāsadaḥ |
suparṇa iva vegena pakṣirāḍatyagāccamūm || 8 ||
[Analyze grammar]

tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam |
bhāradvājo mahārāja bhīmasenaṃ samabhyayāt || 9 ||
[Analyze grammar]

droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ |
akarotsahasā nādaṃ pāṇḍūnāṃ bhayamādadhat || 10 ||
[Analyze grammar]

tadyuddhamāsītsumahadghoraṃ devāsuropamam |
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ || 11 ||
[Analyze grammar]

yadā tu viśikhaistīkṣṇairdroṇacāpaviniḥsṛtaiḥ |
vadhyante samare vīrāḥ śataśo'tha sahasraśaḥ || 12 ||
[Analyze grammar]

tato rathādavaplutya vegamāsthāya pāṇḍavaḥ |
nimīlya nayane rājanpadātirdroṇamabhyayāt || 13 ||
[Analyze grammar]

yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā |
tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt || 14 ||
[Analyze grammar]

sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa |
īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ || 15 ||
[Analyze grammar]

droṇastu satvaro rājankṣipto bhīmena saṃyuge |
rathamanyaṃ samāsthāya vyūhadvāramupāyayau || 16 ||
[Analyze grammar]

tasminkṣaṇe tasya yantā tūrṇamaśvānacodayat |
bhīmasenasya kauravya tadadbhutamivābhavat || 17 ||
[Analyze grammar]

tataḥ svarathamāsthāya bhīmaseno mahābalaḥ |
abhyavartata vegena tava putrasya vāhinīm || 18 ||
[Analyze grammar]

sa mṛdnankṣatriyānājau vāto vṛkṣānivoddhataḥ |
agacchaddārayansenāṃ sindhuvego nagāniva || 19 ||
[Analyze grammar]

bhojānīkaṃ samāsādya hārdikyenābhirakṣitam |
pramathya bahudhā rājanbhīmasenaḥ samabhyayāt || 20 ||
[Analyze grammar]

saṃtrāsayannanīkāni talaśabdena māriṣa |
ajayatsarvasainyāni śārdūla iva govṛṣān || 21 ||
[Analyze grammar]

bhojānīkamatikramya kāmbojānāṃ ca vāhinīm |
tathā mlecchagaṇāṃścānyānbahūnyuddhaviśāradān || 22 ||
[Analyze grammar]

sātyakiṃ cāpi saṃprekṣya yudhyamānaṃ nararṣabham |
rathena yattaḥ kaunteyo vegena prayayau tadā || 23 ||
[Analyze grammar]

bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam |
atītya samare yodhāṃstāvakānpāṇḍunandanaḥ || 24 ||
[Analyze grammar]

so'paśyadarjunaṃ tatra yudhyamānaṃ nararṣabham |
saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī || 25 ||
[Analyze grammar]

arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān |
taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ || 26 ||
[Analyze grammar]

tataḥ pārtho mahānādaṃ muñcanvai mādhavaśca ha |
abhyayātāṃ mahārāja nardantau govṛṣāviva || 27 ||
[Analyze grammar]

vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ |
punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram || 28 ||
[Analyze grammar]

bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ |
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ || 29 ||
[Analyze grammar]

viśokaścābhavadrājā śrutvā taṃ ninadaṃ mahat |
dhanaṃjayasya ca raṇe jayamāśāstavānvibhuḥ || 30 ||
[Analyze grammar]

tathā tu nardamāne vai bhīmasene raṇotkaṭe |
smitaṃ kṛtvā mahābāhurdharmaputro yudhiṣṭhiraḥ || 31 ||
[Analyze grammar]

hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ |
dattā bhīma tvayā saṃvitkṛtaṃ guruvacastathā || 32 ||
[Analyze grammar]

na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava |
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ || 33 ||
[Analyze grammar]

diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ |
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau || 34 ||
[Analyze grammar]

yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ |
sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ || 35 ||
[Analyze grammar]

yasya bāhubalaṃ sarve vayamāśritya jīvitāḥ |
sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ || 36 ||
[Analyze grammar]

nivātakavacā yena devairapi sudurjayāḥ |
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati || 37 ||
[Analyze grammar]

kauravānsahitānsarvāngograhārthe samāgatān |
yo'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati || 38 ||
[Analyze grammar]

kālakeyasahasrāṇi caturdaśa mahāraṇe |
yo'vadhīdbhujavīryeṇa diṣṭyā pārthaḥ sa jīvati || 39 ||
[Analyze grammar]

gandharvarājaṃ balinaṃ duryodhanakṛtena vai |
jitavānyo'stravīryeṇa diṣṭyā pārthaḥ sa jīvati || 40 ||
[Analyze grammar]

kirīṭamālī balavāñśvetāśvaḥ kṛṣṇasārathiḥ |
mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ || 41 ||
[Analyze grammar]

putraśokābhisaṃtaptaścikīrṣuḥ karma duṣkaram |
jayadrathavadhānveṣī pratijñāṃ kṛtavānhi yaḥ |
kaccitsa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ || 42 ||
[Analyze grammar]

kaccittīrṇapratijñaṃ hi vāsudevena rakṣitam |
anastamita āditye sameṣyāmyahamarjunam || 43 ||
[Analyze grammar]

kaccitsaindhavako rājā duryodhanahite rataḥ |
nandayiṣyatyamitrāṇi phalgunena nipātitaḥ || 44 ||
[Analyze grammar]

kaccidduryodhano rājā phalgunena nipātitam |
dṛṣṭvā saindhavakaṃ saṃkhye śamamasmāsu dhāsyati || 45 ||
[Analyze grammar]

dṛṣṭvā vinihatānbhrātṝnbhīmasenena saṃyuge |
kaccidduryodhano mandaḥ śamamasmāsu dhāsyati || 46 ||
[Analyze grammar]

dṛṣṭvā cānyānbahūnyodhānpātitāndharaṇītale |
kaccidduryodhano mandaḥ paścāttāpaṃ kariṣyati || 47 ||
[Analyze grammar]

kaccidbhīṣmeṇa no vairamekenaiva praśāmyati |
śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ || 48 ||
[Analyze grammar]

evaṃ bahuvidhaṃ tasya cintayānasya pārthiva |
kṛpayābhiparītasya ghoraṃ yuddhamavartata || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 103

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: