Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam |
bhāradvājastato vākyaṃ duḥśāsanamathābravīt || 1 ||
[Analyze grammar]

duḥśāsana rathāḥ sarve kasmādete pravidrutāḥ |
kaccitkṣemaṃ tu nṛpateḥ kaccijjīvati saindhavaḥ || 2 ||
[Analyze grammar]

rājaputro bhavānatra rājabhrātā mahārathaḥ |
kimarthaṃ dravase yuddhe yauvarājyamavāpya hi || 3 ||
[Analyze grammar]

svayaṃ vairaṃ mahatkṛtvā pāñcālaiḥ pāṇḍavaiḥ saha |
ekaṃ sātyakimāsādya kathaṃ bhīto'si saṃyuge || 4 ||
[Analyze grammar]

na jānīṣe purā tvaṃ tu gṛhṇannakṣāndurodare |
śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ || 5 ||
[Analyze grammar]

apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ |
draupadyāśca parikleśastvanmūlo hyabhavatpurā || 6 ||
[Analyze grammar]

kva te mānaśca darpaśca kva ca tadvīra garjitam |
āśīviṣasamānpārthānkopayitvā kva yāsyasi || 7 ||
[Analyze grammar]

śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ |
yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ || 8 ||
[Analyze grammar]

nanu nāma tvayā vīra dīryamāṇā bhayārditā |
svabāhubalamāsthāya rakṣitavyā hyanīkinī |
sa tvamadya raṇaṃ tyaktvā bhīto harṣayase parān || 9 ||
[Analyze grammar]

vidrute tvayi sainyasya nāyake śatrusūdana |
ko'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye || 10 ||
[Analyze grammar]

ekena sātvatenādya yudhyamānasya cānagha |
palāyane tava matiḥ saṃgrāmāddhi pravartate || 11 ||
[Analyze grammar]

yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava |
yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi || 12 ||
[Analyze grammar]

yudhi phalgunabāṇānāṃ sūryāgnisamatejasām |
na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase || 13 ||
[Analyze grammar]

yadi tāvatkṛtā buddhiḥ palāyanaparāyaṇā |
pṛthivī dharmarājasya śamenaiva pradīyatām || 14 ||
[Analyze grammar]

yāvatphalgunanārācā nirmuktoragasaṃnibhāḥ |
nāviśanti śarīraṃ te tāvatsaṃśāmya pāṇḍavaiḥ || 15 ||
[Analyze grammar]

yāvatte pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe |
nākṣipanti mahātmānastāvatsaṃśāmya pāṇḍavaiḥ || 16 ||
[Analyze grammar]

yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ |
kṛṣṇaśca samaraślāghī tāvatsaṃśāmya pāṇḍavaiḥ || 17 ||
[Analyze grammar]

yāvadbhīmo mahābāhurvigāhya mahatīṃ camūm |
sodarāṃste na mṛdnāti tāvatsaṃśāmya pāṇḍavaiḥ || 18 ||
[Analyze grammar]

pūrvamuktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ |
ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ |
na ca tatkṛtavānmandastava bhrātā suyodhanaḥ || 19 ||
[Analyze grammar]

sa yuddhe dhṛtimāsthāya yatto yudhyasva pāṇḍavaiḥ |
gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ || 20 ||
[Analyze grammar]

tvayā hīnaṃ balaṃ hyetadvidraviṣyati bhārata |
ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam || 21 ||
[Analyze grammar]

evamuktastava suto nābravītkiṃcidapyasau |
śrutaṃ cāśrutavatkṛtvā prāyādyena sa sātyakiḥ || 22 ||
[Analyze grammar]

sainyena mahatā yukto mlecchānāmanivartinām |
āsādya ca raṇe yatto yuyudhānamayodhayat || 23 ||
[Analyze grammar]

droṇo'pi rathināṃ śreṣṭhaḥ pāñcālānpāṇḍavāṃstathā |
abhyadravata saṃkruddho javamāsthāya madhyamam || 24 ||
[Analyze grammar]

praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm |
drāvayāmāsa yodhānvai śataśo'tha sahasraśaḥ || 25 ||
[Analyze grammar]

tato droṇo mahārāja nāma viśrāvya saṃyuge |
pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat || 26 ||
[Analyze grammar]

taṃ jayantamanīkāni bhāradvājaṃ tatastataḥ |
pāñcālaputro dyutimānvīraketuḥ samabhyayāt || 27 ||
[Analyze grammar]

sa droṇaṃ pañcabhirviddhvā śaraiḥ saṃnataparvabhiḥ |
dhvajamekena vivyādha sārathiṃ cāsya saptabhiḥ || 28 ||
[Analyze grammar]

tatrādbhutaṃ mahārāja dṛṣṭavānasmi saṃyuge |
yaddroṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata || 29 ||
[Analyze grammar]

saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa |
āvavruḥ sarvato rājandharmaputrajayaiṣiṇaḥ || 30 ||
[Analyze grammar]

te śarairagnisaṃkāśaistomaraiśca mahādhanaiḥ |
śastraiśca vividhai rājandroṇamekamavākiran || 31 ||
[Analyze grammar]

nihatya tānbāṇagaṇāndroṇo rājansamantataḥ |
mahājaladharānvyomni mātariśvā vivāniva || 32 ||
[Analyze grammar]

tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham |
saṃdadhe paravīraghno vīraketurathaṃ prati || 33 ||
[Analyze grammar]

sa bhittvā tu śaro rājanpāñcālyaṃ kulanandanam |
abhyagāddharaṇīṃ tūrṇaṃ lohitārdro jvalanniva || 34 ||
[Analyze grammar]

tato'patadrathāttūrṇaṃ pāñcālyaḥ kulanandanaḥ |
parvatāgrādiva mahāṃścampako vāyupīḍitaḥ || 35 ||
[Analyze grammar]

tasminhate maheṣvāse rājaputre mahābale |
pāñcālāstvaritā droṇaṃ samantātparyavārayan || 36 ||
[Analyze grammar]

citraketuḥ sudhanvā ca citravarmā ca bhārata |
tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ || 37 ||
[Analyze grammar]

abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ |
muñcantaḥ śaravarṣāṇi tapānte jaladā iva || 38 ||
[Analyze grammar]

sa vadhyamāno bahudhā rājaputrairmahārathaiḥ |
vyaśvasūtarathāṃścakre kumārānkupito raṇe || 39 ||
[Analyze grammar]

tathāparaiḥ suniśitairbhallaisteṣāṃ mahāyaśāḥ |
puṣpāṇīva vicinvanhi sottamāṅgānyapātayat || 40 ||
[Analyze grammar]

te rathebhyo hatāḥ petuḥ kṣitau rājansuvarcasaḥ |
devāsure purā yuddhe yathā daiteyadānavāḥ || 41 ||
[Analyze grammar]

tānnihatya raṇe rājanbhāradvājaḥ pratāpavān |
kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam || 42 ||
[Analyze grammar]

pāñcālānnihatāndṛṣṭvā devakalpānmahārathān |
dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañjalam |
abhyavartata saṃgrāme kruddho droṇarathaṃ prati || 43 ||
[Analyze grammar]

tato hā heti sahasā nādaḥ samabhavannṛpa |
pāñcālyena raṇe dṛṣṭvā droṇamāvāritaṃ śaraiḥ || 44 ||
[Analyze grammar]

saṃchādyamāno bahudhā pārṣatena mahātmanā |
na vivyathe tato droṇaḥ smayannevānvayudhyata || 45 ||
[Analyze grammar]

tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ |
ājaghānorasi kruddho navatyā nataparvaṇām || 46 ||
[Analyze grammar]

sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ |
niṣasāda rathopasthe kaśmalaṃ ca jagāma ha || 47 ||
[Analyze grammar]

taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī |
samutsṛjya dhanustūrṇamasiṃ jagrāha vīryavān || 48 ||
[Analyze grammar]

avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ |
āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa |
hartumaicchacchiraḥ kāyātkrodhasaṃraktalocanaḥ || 49 ||
[Analyze grammar]

pratyāśvastastato droṇo dhanurgṛhya mahābalaḥ |
śarairvaitastikai rājannityamāsannayodhibhiḥ |
yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham || 50 ||
[Analyze grammar]

te hi vaitastikā nāma śarā āsannayodhinaḥ |
droṇasya viditā rājandhṛṣṭadyumnamavākṣipan || 51 ||
[Analyze grammar]

sa vadhyamāno bahubhiḥ sāyakaistairmahābalaḥ |
avaplutya rathāttūrṇaṃ bhagnavegaḥ parākramī || 52 ||
[Analyze grammar]

āruhya svarathaṃ vīraḥ pragṛhya ca mahaddhanuḥ |
vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ || 53 ||
[Analyze grammar]

tadadbhutaṃ tayoryuddhaṃ bhūtasaṃghā hyapūjayan |
kṣatriyāśca mahārāja ye cānye tatra sainikāḥ || 54 ||
[Analyze grammar]

avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ |
vaśameṣyati no rājñaḥ pāñcālā iti cukruśuḥ || 55 ||
[Analyze grammar]

droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ |
śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taroriva |
tataste pradrutā vāhā rājaṃstasya mahātmanaḥ || 56 ||
[Analyze grammar]

teṣu pradravamāṇeṣu pāñcālānsṛñjayāṃstathā |
vyadrāvayadraṇe droṇastatra tatra parākramī || 57 ||
[Analyze grammar]

vijitya pāṇḍupāñcālānbhāradvājaḥ pratāpavān |
svaṃ vyūhaṃ punarāsthāya sthiro'bhavadariṃdamaḥ |
na cainaṃ pāṇḍavā yuddhe jetumutsahire prabho || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: