Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
saṃpramṛdya mahatsainyaṃ yāntaṃ śaineyamarjunam |
nirhrīkā mama te putrāḥ kimakurvata saṃjaya || 1 ||
[Analyze grammar]

kathaṃ caiṣāṃ tathā yuddhe dhṛtirāsīnmumūrṣatām |
śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ || 2 ||
[Analyze grammar]

kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ |
kathaṃ ca sātyakiryuddhe vyatikrānto mahāyaśāḥ || 3 ||
[Analyze grammar]

kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya |
śaineyo'bhiyayau yuddhe tanmamācakṣva tattvataḥ || 4 ||
[Analyze grammar]

atyadbhutamidaṃ tāta tvatsakāśācchṛṇomyaham |
ekasya bahubhiryuddhaṃ śatrubhirvai mahārathaiḥ || 5 ||
[Analyze grammar]

viparītamahaṃ manye mandabhāgyānsutānprati |
yatrāvadhyanta samare sātvatena mahātmanā || 6 ||
[Analyze grammar]

ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya |
kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ || 7 ||
[Analyze grammar]

nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam |
yathā paśugaṇānsiṃhastadvaddhantā sutānmama || 8 ||
[Analyze grammar]

kṛtavarmādibhiḥ śūrairyattairbahubhirāhave |
yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ || 9 ||
[Analyze grammar]

naitadīdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ |
yādṛśaṃ kṛtavānyuddhaṃ śinernaptā mahāyaśāḥ || 10 ||
[Analyze grammar]

saṃjaya uvāca |
tava durmantrite rājanduryodhanakṛtena ca |
śṛṇuṣvāvahito bhūtvā yatte vakṣyāmi bhārata || 11 ||
[Analyze grammar]

te punaḥ saṃnyavartanta kṛtvā saṃśaptakānmithaḥ |
parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt || 12 ||
[Analyze grammar]

trīṇi sādisahasrāṇi duryodhanapurogamāḥ |
śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā || 13 ||
[Analyze grammar]

kuṇindāstaṅgaṇāmbaṣṭhāḥ paiśācāśca samandarāḥ |
abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā || 14 ||
[Analyze grammar]

yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām |
śūrāḥ pañcaśatā rājañśaineyaṃ samupādravan || 15 ||
[Analyze grammar]

tato rathasahasreṇa mahārathaśatena ca |
dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ || 16 ||
[Analyze grammar]

śaravarṣāṇi muñcanto vividhāni mahārathāḥ |
abhyadravanta śaineyamasaṃkhyeyāśca pattayaḥ || 17 ||
[Analyze grammar]

tāṃśca saṃcodayansarvānghnatainamiti bhārata |
duḥśāsano mahārāja sātyakiṃ paryavārayat || 18 ||
[Analyze grammar]

tatrādbhutamapaśyāma śaineyacaritaṃ mahat |
yadeko bahubhiḥ sārdhamasaṃbhrāntamayudhyata || 19 ||
[Analyze grammar]

avadhīcca rathānīkaṃ dviradānāṃ ca tadbalam |
sādinaścaiva tānsarvāndasyūnapi ca sarvaśaḥ || 20 ||
[Analyze grammar]

tatra cakrairvimathitairbhagnaiśca paramāyudhaiḥ |
akṣaiśca bahudhā bhagnairīṣādaṇḍakabandhuraiḥ || 21 ||
[Analyze grammar]

kūbarairmathitaiścāpi dhvajaiścāpi nipātitaiḥ |
varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā || 22 ||
[Analyze grammar]

sragbhirābharaṇairvastrairanukarṣaiśca māriṣa |
saṃchannā vasudhā tatra dyaurgrahairiva bhārata || 23 ||
[Analyze grammar]

girirūpadharāścāpi patitāḥ kuñjarottamāḥ |
añjanasya kule jātā vāmanasya ca bhārata |
supratīkakule jātā mahāpadmakule tathā || 24 ||
[Analyze grammar]

airāvaṇakule caiva tathānyeṣu kuleṣu ca |
jātā dantivarā rājañśerate bahavo hatāḥ || 25 ||
[Analyze grammar]

vanāyujānpārvatīyānkāmbojāraṭṭabāhlikān |
tathā hayavarānrājannijaghne tatra sātyakiḥ || 26 ||
[Analyze grammar]

nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ |
nijaghne tatra śaineyaḥ śataśo'tha sahasraśaḥ || 27 ||
[Analyze grammar]

teṣu prakālyamāneṣu dasyūnduḥśāsano'bravīt |
nivartadhvamadharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ || 28 ||
[Analyze grammar]

tāṃścāpi sarvānsaṃprekṣya putro duḥśāsanastava |
pāṣāṇayodhinaḥ śūrānpārvatīyānacodayat || 29 ||
[Analyze grammar]

aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ |
aśmayuddhamajānantaṃ ghnatainaṃ yuddhakāmukam || 30 ||
[Analyze grammar]

tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ |
abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ || 31 ||
[Analyze grammar]

tato gajaśiśuprakhyairupalaiḥ śailavāsinaḥ |
udyatairyuyudhānasya sthitā maraṇakāṅkṣiṇaḥ || 32 ||
[Analyze grammar]

kṣepaṇīyaistathāpyanye sātvatasya vadhaiṣiṇaḥ |
coditāstava putreṇa rurudhuḥ sarvatodiśam || 33 ||
[Analyze grammar]

teṣāmāpatatāmeva śilāyuddhaṃ cikīrṣatām |
sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoccharān || 34 ||
[Analyze grammar]

tāmaśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām |
bibhedoragasaṃkāśairnārācaiḥ śinipuṃgavaḥ || 35 ||
[Analyze grammar]

tairaśmacūrṇairdīpyadbhiḥ khadyotānāmiva vrajaiḥ |
prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa || 36 ||
[Analyze grammar]

tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ |
nikṛttabāhavo rājannipeturdharaṇītale || 37 ||
[Analyze grammar]

pāṣāṇayodhinaḥ śūrānyatamānānavasthitān |
avadhīdbahusāhasrāṃstadadbhutamivābhavat || 38 ||
[Analyze grammar]

tataḥ punarbastamukhairaśmavṛṣṭiṃ samantataḥ |
ayohastaiḥ śūlahastairdaradaiḥ khaśataṅgaṇaiḥ || 39 ||
[Analyze grammar]

ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ |
nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ || 40 ||
[Analyze grammar]

adrīṇāṃ bhidyamānānāmantarikṣe śitaiḥ śaraiḥ |
śabdena prādravanrājangajāśvarathapattayaḥ || 41 ||
[Analyze grammar]

aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca |
nāśaknuvannavasthātuṃ bhramarairiva daṃśitāḥ || 42 ||
[Analyze grammar]

hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ |
kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prathi || 43 ||
[Analyze grammar]

tataḥ śabdaḥ samabhavattava sainyasya māriṣa |
mādhavenārdyamānasya sāgarasyeva dāruṇaḥ || 44 ||
[Analyze grammar]

taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāramabravīt |
eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ || 45 ||
[Analyze grammar]

dārayanbahudhā sainyaṃ raṇe carati kālavat |
yatraiṣa śabdastumulastatra sūta rathaṃ naya || 46 ||
[Analyze grammar]

pāṣāṇayodhibhirnūnaṃ yuyudhānaḥ samāgataḥ |
tathā hi rathinaḥ sarve hriyante vidrutairhayaiḥ || 47 ||
[Analyze grammar]

viśastrakavacā rugṇāstatra tatra patanti ca |
na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān || 48 ||
[Analyze grammar]

ityevaṃ bruvato rājanbhāradvājasya dhīmataḥ |
pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam || 49 ||
[Analyze grammar]

āyuṣmandravate sainyaṃ kauraveyaṃ samantataḥ |
paśya yodhānraṇe bhinnāndhāvamānāṃstatastataḥ || 50 ||
[Analyze grammar]

ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha |
tvāmeva hi jighāṃsantaḥ prādravanti samantataḥ || 51 ||
[Analyze grammar]

atra kāryaṃ samādhatsva prāptakālamariṃdama |
sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ || 52 ||
[Analyze grammar]

tathaivaṃ vadatastasya bhāradvājasya māriṣa |
pratyadṛśyata śaineyo nighnanbahuvidhānrathān || 53 ||
[Analyze grammar]

te vadhyamānāḥ samare yuyudhānena tāvakāḥ |
yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ || 54 ||
[Analyze grammar]

yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata |
te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: