Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
jitvā yavanakāmbojānyuyudhānastato'rjunam |
jagāma tava sainyasya madhyena rathināṃ varaḥ || 1 ||
[Analyze grammar]

śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ |
mṛgānvyāghra ivājighraṃstava sainyamabhīṣayat || 2 ||
[Analyze grammar]

sa rathena caranmārgāndhanurabhrāmayadbhṛśam |
rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam || 3 ||
[Analyze grammar]

rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ |
rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau || 4 ||
[Analyze grammar]

sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān |
śaradīvoditaḥ sūryo nṛsūryo virarāja ha || 5 ||
[Analyze grammar]

vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ |
tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ || 6 ||
[Analyze grammar]

mattadviradasaṃkāśaṃ mattadviradagāminam |
prabhinnamiva mātaṅgaṃ yūthamadhye vyavasthitam |
vyāghrā iva jighāṃsantastvadīyābhyadravanraṇe || 7 ||
[Analyze grammar]

droṇānīkamatikrāntaṃ bhojānīkaṃ ca dustaram |
jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm || 8 ||
[Analyze grammar]

hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram |
parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ || 9 ||
[Analyze grammar]

duryodhanaścitraseno duḥśāsanaviviṃśatī |
śakunirduḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ || 10 ||
[Analyze grammar]

anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ |
pṛṣṭhataḥ sātyakiṃ yāntamanvadhāvannamarṣitāḥ || 11 ||
[Analyze grammar]

atha śabdo mahānāsīttava sainyasya māriṣa |
mārutoddhūtavegasya sāgarasyeva parvaṇi || 12 ||
[Analyze grammar]

tānabhidravataḥ sarvānsamīkṣya śinipuṃgavaḥ |
śanairyāhīti yantāramabravītprahasanniva || 13 ||
[Analyze grammar]

idameti samuddhūtaṃ dhārtarāṣṭrasya yadbalam |
māmevābhimukhaṃ tūrṇaṃ gajāśvarathapattimat || 14 ||
[Analyze grammar]

nādayanvai diśaḥ sarvā rathaghoṣeṇa sārathe |
pṛthivīṃ cāntarikṣaṃ ca kampayansāgarānapi || 15 ||
[Analyze grammar]

etadbalārṇavaṃ tāta vārayiṣye mahāraṇe |
paurṇamāsyāmivoddhūtaṃ veleva salilāśayam || 16 ||
[Analyze grammar]

paśya me sūta vikrāntamindrasyeva mahāmṛdhe |
eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ || 17 ||
[Analyze grammar]

nihatānāhave paśya padātyaśvarathadvipān |
maccharairagnisaṃkāśairvidehāsūnsahasraśaḥ || 18 ||
[Analyze grammar]

ityevaṃ bruvatastasya sātyakeramitaujasaḥ |
samīpaṃ sainikāste tu śīghramīyuryuyutsavaḥ |
jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ || 19 ||
[Analyze grammar]

tānevaṃ bruvato vīrānsātyakirniśitaiḥ śaraiḥ |
jaghāna triśatānaśvānkuñjarāṃśca catuḥśatān || 20 ||
[Analyze grammar]

sa saṃprahārastumulastasya teṣāṃ ca dhanvinām |
devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ || 21 ||
[Analyze grammar]

meghajālanibhaṃ sainyaṃ tava putrasya māriṣa |
pratyagṛhṇācchineḥ pautraḥ śarairāśīviṣopamaiḥ || 22 ||
[Analyze grammar]

pracchādyamānaḥ samare śarajālaiḥ sa vīryavān |
asaṃbhramaṃ mahārāja tāvakānavadhīdbahūn || 23 ||
[Analyze grammar]

āścaryaṃ tatra rājendra sumahaddṛṣṭavānaham |
na moghaḥ sāyakaḥ kaścitsātyakerabhavatprabho || 24 ||
[Analyze grammar]

rathanāgāśvakalilaḥ padātyūrmisamākulaḥ |
śaineyavelāmāsādya sthitaḥ sainyamahārṇavaḥ || 25 ||
[Analyze grammar]

saṃbhrāntanaranāgāśvamāvartata muhurmuhuḥ |
tatsainyamiṣubhistena vadhyamānaṃ samantataḥ |
babhrāma tatra tatraiva gāvaḥ śītārditā iva || 26 ||
[Analyze grammar]

padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā |
aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ || 27 ||
[Analyze grammar]

na tādṛkkadanaṃ rājankṛtavāṃstatra phalgunaḥ |
yādṛkkṣayamanīkānāmakarotsātyakirnṛpa |
atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha || 28 ||
[Analyze grammar]

tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ |
vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān || 29 ||
[Analyze grammar]

sātyakiṃ ca tribhirviddhvā punarvivyādha so'ṣṭabhiḥ |
duḥśāsanaḥ ṣoḍaśabhirvivyādha śinipuṃgavam || 30 ||
[Analyze grammar]

śakuniḥ pañcaviṃśatyā citrasenaśca pañcabhiḥ |
duḥsahaḥ pañcadaśabhirvivyādhorasi sātyakim || 31 ||
[Analyze grammar]

utsmayanvṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ |
tānavidhyanmahārāja sarvāneva tribhistribhiḥ || 32 ||
[Analyze grammar]

gāḍhaviddhānarīnkṛtvā mārgaṇaiḥ so'titejanaiḥ |
śaineyaḥ śyenavatsaṃkhye vyacarallaghuvikramaḥ || 33 ||
[Analyze grammar]

saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca |
duryodhanaṃ tribhirbāṇairabhyavidhyatstanāntare || 34 ||
[Analyze grammar]

citrasenaṃ śatenaiva daśabhirduḥsahaṃ tathā |
duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ || 35 ||
[Analyze grammar]

athānyaddhanurādāya syālastava viśāṃ pate |
aṣṭabhiḥ sātyakiṃ viddhvā punarvivyādha pañcabhiḥ || 36 ||
[Analyze grammar]

duḥśāsanaśca daśabhirduḥsahaśca tribhiḥ śaraiḥ |
durmukhaśca dvādaśabhī rājanvivyādha sātyakim || 37 ||
[Analyze grammar]

duryodhanastrisaptatyā viddhvā bhārata mādhavam |
tato'sya niśitairbāṇaistribhirvivyādha sārathim || 38 ||
[Analyze grammar]

tānsarvānsahitāñśūrānyatamānānmahārathān |
pañcabhiḥ pañcabhirbāṇaiḥ punarvivyādha sātyakiḥ || 39 ||
[Analyze grammar]

tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim |
ājaghānāśu bhallena sa hato nyapatadbhuvi || 40 ||
[Analyze grammar]

pātite sārathau tasmiṃstava putrarathaḥ prabho |
vātāyamānaistairaśvairapānīyata saṃgarāt || 41 ||
[Analyze grammar]

tatastava sutā rājansainikāśca viśāṃ pate |
rājño rathamabhiprekṣya vidrutāḥ śataśo'bhavan || 42 ||
[Analyze grammar]

vidrutaṃ tatra tatsainyaṃ dṛṣṭvā bhārata sātyakiḥ |
avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ || 43 ||
[Analyze grammar]

vidrāvya sarvasainyāni tāvakāni samantataḥ |
prayayau sātyakī rājañśvetāśvasya rathaṃ prati || 44 ||
[Analyze grammar]

taṃ śarānādadānaṃ ca rakṣamāṇaṃ ca sārathim |
ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: