Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
te kirantaḥ śaravrātānsarve yattāḥ prahāriṇaḥ |
tvaramāṇā mahārāja yuyudhānamayodhayan || 1 ||
[Analyze grammar]

taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ |
durmarṣaṇo dvādaśabhirduḥsaho daśabhiḥ śaraiḥ || 2 ||
[Analyze grammar]

vikarṇaścāpi niśitaistriṃśadbhiḥ kaṅkapatribhiḥ |
vivyādha savye pārśve tu stanābhyāmantare tathā || 3 ||
[Analyze grammar]

durmukho daśabhirbāṇaistathā duḥśāsano'ṣṭabhiḥ |
citrasenaśca śaineyaṃ dvābhyāṃ vivyādha māriṣa || 4 ||
[Analyze grammar]

duryodhanaśca mahatā śaravarṣeṇa mādhavam |
apīḍayadraṇe rājañśūrāścānye mahārathāḥ || 5 ||
[Analyze grammar]

sarvataḥ pratividdhastu tava putrairmahārathaiḥ |
tānpratyavidhyacchaineyaḥ pṛthakpṛthagajihmagaiḥ || 6 ||
[Analyze grammar]

bhāradvājaṃ tribhirbāṇairduḥsahaṃ navabhistathā |
vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ || 7 ||
[Analyze grammar]

durmarṣaṇaṃ dvādaśabhiścaturbhiśca viviṃśatim |
satyavrataṃ ca navabhirvijayaṃ daśabhiḥ śaraiḥ || 8 ||
[Analyze grammar]

tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ |
abhyayātsātyakistūrṇaṃ putraṃ tava mahāratham || 9 ||
[Analyze grammar]

rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam |
śarairabhyāhanadgāḍhaṃ tato yuddhamabhūttayoḥ || 10 ||
[Analyze grammar]

vimuñcantau śarāṃstīkṣṇānsaṃdadhānau ca sāyakān |
adṛśyaṃ samare'nyonyaṃ cakratustau mahārathau || 11 ||
[Analyze grammar]

sātyakiḥ kururājena nirviddho bahvaśobhata |
asravadrudhiraṃ bhūri svarasaṃ candano yathā || 12 ||
[Analyze grammar]

sātvatena ca bāṇaughairnirviddhastanayastava |
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ || 13 ||
[Analyze grammar]

mādhavastu raṇe rājankururājasya dhanvinaḥ |
dhanuściccheda sahasā kṣurapreṇa hasanniva |
athainaṃ chinnadhanvānaṃ śarairbahubhirācinot || 14 ||
[Analyze grammar]

nirbhinnaśca śaraistena dviṣatā kṣiprakāriṇā |
nāmṛṣyata raṇe rājā śatrorvijayalakṣaṇam || 15 ||
[Analyze grammar]

athānyaddhanurādāya hemapṛṣṭhaṃ durāsadam |
vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha || 16 ||
[Analyze grammar]

so'tividdho balavatā putreṇa tava dhanvinā |
amarṣavaśamāpannastava putramapīḍayat || 17 ||
[Analyze grammar]

pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ |
sātvataṃ śaravarṣeṇa chādayāmāsurañjasā || 18 ||
[Analyze grammar]

sa chādyamāno bahubhistava putrairmahārathaiḥ |
ekaikaṃ pañcabhirviddhvā punarvivyādha saptabhiḥ || 19 ||
[Analyze grammar]

duryodhanaṃ ca tvarito vivyādhāṣṭabhirāśugaiḥ |
prahasaṃścāsya ciccheda kārmukaṃ ripubhīṣaṇam || 20 ||
[Analyze grammar]

nāgaṃ maṇimayaṃ caiva śarairdhvajamapātayat |
hatvā tu caturo vāhāṃścaturbhirniśitaiḥ śaraiḥ |
sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ || 21 ||
[Analyze grammar]

etasminnantare caiva kururājaṃ mahāratham |
avākiraccharairhṛṣṭo bahubhirmarmabhedibhiḥ || 22 ||
[Analyze grammar]

sa vadhyamānaḥ samare śaineyasya śarottamaiḥ |
prādravatsahasā rājanputro duryodhanastava |
āplutaśca tato yānaṃ citrasenasya dhanvinaḥ || 23 ||
[Analyze grammar]

hāhābhūtaṃ jagaccāsīddṛṣṭvā rājānamāhave |
grasyamānaṃ sātyakinā khe somamiva rāhuṇā || 24 ||
[Analyze grammar]

taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ |
abhyayātsahasā tatra yatrāste mādhavaḥ prabhuḥ || 25 ||
[Analyze grammar]

vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ |
bhartsayansārathiṃ cograṃ yāhi yāhīti satvaraḥ || 26 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya vyāditāsyamivāntakam |
yuyudhāno mahārāja yantāramidamabravīt || 27 ||
[Analyze grammar]

kṛtavarmā rathenaiṣa drutamāpatate śarī |
pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām || 28 ||
[Analyze grammar]

tataḥ prajavitāśvena vidhivatkalpitena ca |
āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām || 29 ||
[Analyze grammar]

tataḥ paramasaṃkruddhau jvalantāviva pāvakau |
sameyātāṃ naravyāghrau vyāghrāviva tarasvinau || 30 ||
[Analyze grammar]

kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat |
niśitaiḥ sāyakaistīkṣṇairyantāraṃ cāsya saptabhiḥ || 31 ||
[Analyze grammar]

caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ |
avidhyatsādhudāntānvai saindhavānsātvatasya ha || 32 ||
[Analyze grammar]

rukmadhvajo rukmapṛṣṭhaṃ mahadvisphārya kārmukam |
rukmāṅgadī rukmavarmā rukmapuṅkhānavākirat || 33 ||
[Analyze grammar]

tato'śītiṃ śineḥ pautraḥ sāyakānkṛtavarmaṇe |
prāhiṇottvarayā yukto draṣṭukāmo dhanaṃjayam || 34 ||
[Analyze grammar]

so'tividdho balavatā śatruṇā śatrutāpanaḥ |
samakampata durdharṣaḥ kṣitikampe yathācalaḥ || 35 ||
[Analyze grammar]

triṣaṣṭyā caturo'syāśvānsaptabhiḥ sārathiṃ śaraiḥ |
vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ || 36 ||
[Analyze grammar]

suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ |
vyasṛjattaṃ mahājvālaṃ saṃkruddhamiva pannagam || 37 ||
[Analyze grammar]

so'viśatkṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ |
jāmbūnadavicitraṃ ca varma nirbhidya bhānumat |
abhyagāddharaṇīmugro rudhireṇa samukṣitaḥ || 38 ||
[Analyze grammar]

saṃjātarudhiraścājau sātvateṣubhirarditaḥ |
pracalandhanurutsṛjya nyapatatsyandanottame || 39 ||
[Analyze grammar]

sa siṃhadaṃṣṭro jānubhyāmāpanno'mitavikramaḥ |
śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ || 40 ||
[Analyze grammar]

sahasrabāhoḥ sadṛśamakṣobhyamiva sāgaram |
nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ || 41 ||
[Analyze grammar]

khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām |
pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ || 42 ||
[Analyze grammar]

prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ |
abhyagādvāhinīṃ bhittvā vṛtrahevāsurīṃ camūm || 43 ||
[Analyze grammar]

samāśvāsya ca hārdikyo gṛhya cānyanmahaddhanuḥ |
tasthau tatraiva balavānvārayanyudhi pāṇḍavān || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: