Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prayāte tava sainyaṃ tu yuyudhāne yuyutsayā |
dharmarājo mahārāja svenānīkena saṃvṛtaḥ |
prāyāddroṇarathaprepsuryuyudhānasya pṛṣṭhataḥ || 1 ||
[Analyze grammar]

tataḥ pāñcālarājasya putraḥ samaradurmadaḥ |
prākrośatpāṇḍavānīke vasudānaśca pārthivaḥ || 2 ||
[Analyze grammar]

āgacchata praharata drutaṃ viparidhāvata |
yathā sukhena gaccheta sātyakiryuddhadurmadaḥ || 3 ||
[Analyze grammar]

mahārathā hi bahavo yatiṣyantyasya nirjaye |
iti bruvanto vegena samāpeturbalaṃ tava || 4 ||
[Analyze grammar]

vayaṃ pratijigīṣantastatra tānsamabhidrutāḥ |
tataḥ śabdo mahānāsīdyuyudhānarathaṃ prati || 5 ||
[Analyze grammar]

prakampyamānā mahatī tava putrasya vāhinī |
sātvatena mahārāja śatadhābhivyadīryata || 6 ||
[Analyze grammar]

tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ |
sapta vīrānmaheṣvāsānagrānīke vyapothayat || 7 ||
[Analyze grammar]

te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā |
āyodhanaṃ jahurvīrā dṛṣṭvā tamatimānuṣam || 8 ||
[Analyze grammar]

rathairvimathitākṣaiśca bhagnanīḍaiśca māriṣa |
cakrairvimathitaiśchinnairdhvajaiśca vinipātitaiḥ || 9 ||
[Analyze grammar]

anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ |
bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate || 10 ||
[Analyze grammar]

hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ |
ūrubhiḥ pṛthivī channā manujānāṃ narottama || 11 ||
[Analyze grammar]

śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ |
patitairvṛṣabhākṣāṇāṃ babhau bhārata medinī || 12 ||
[Analyze grammar]

gajaiśca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ |
rarājātibhṛśaṃ bhūmirvikīrṇairiva parvataiḥ || 13 ||
[Analyze grammar]

tapanīyamayairyoktrairmuktājālavibhūṣitaiḥ |
uraśchadairvicitraiśca vyaśobhanta turaṃgamāḥ |
gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā || 14 ||
[Analyze grammar]

nānāvidhāni sainyāni tava hatvā tu sātvataḥ |
praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam || 15 ||
[Analyze grammar]

tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ |
iyeṣa sātyakirgantuṃ tato droṇena vāritaḥ || 16 ||
[Analyze grammar]

bharadvājaṃ samāsādya yuyudhānastu māriṣa |
nābhyavartata saṃkruddho velāmiva jalāśayaḥ || 17 ||
[Analyze grammar]

nivārya tu raṇe droṇo yuyudhānaṃ mahāratham |
vivyādha niśitairbāṇaiḥ pañcabhirmarmabhedibhiḥ || 18 ||
[Analyze grammar]

sātyakistu raṇe droṇaṃ rājanvivyādha saptabhiḥ |
hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ || 19 ||
[Analyze grammar]

taṃ ṣaḍbhiḥ sāyakairdroṇaḥ sāśvayantāramārdayat |
sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ || 20 ||
[Analyze grammar]

siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ |
daśabhiḥ sāyakaiścānyaiḥ ṣaḍbhiraṣṭābhireva ca || 21 ||
[Analyze grammar]

yuyudhānaḥ punardroṇaṃ vivyādha daśabhiḥ śaraiḥ |
ekena sārathiṃ cāsya caturbhiścaturo hayān |
dhvajamekena bāṇena vivyādha yudhi māriṣa || 22 ||
[Analyze grammar]

taṃ droṇaḥ sāśvayantāraṃ sarathadhvajamāśugaiḥ |
tvaranprācchādayadbāṇaiḥ śalabhānāmiva vrajaiḥ || 23 ||
[Analyze grammar]

tathaiva yuyudhāno'pi droṇaṃ bahubhirāśugaiḥ |
prācchādayadasaṃbhrāntastato droṇa uvāca ha || 24 ||
[Analyze grammar]

tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā |
yudhyamānaṃ hi māṃ hitvā pradakṣiṇamavartata || 25 ||
[Analyze grammar]

tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava |
yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavaddrutam || 26 ||
[Analyze grammar]

sātyakiruvāca |
dhanaṃjayasya padavīṃ dharmarājasya śāsanāt |
gacchāmi svasti te brahmanna me kālātyayo bhavet || 27 ||
[Analyze grammar]

saṃjaya uvāca |
etāvaduktvā śaineya ācāryaṃ parivarjayan |
prayātaḥ sahasā rājansārathiṃ cedamabravīt || 28 ||
[Analyze grammar]

droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe |
yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param || 29 ||
[Analyze grammar]

etadālokyate sainyamāvantyānāṃ mahāprabham |
asyānantaratastvetaddākṣiṇātyaṃ mahābalam || 30 ||
[Analyze grammar]

tadanantarametacca bāhlikānāṃ balaṃ mahat |
bāhlikābhyāśato yuktaṃ karṇasyāpi mahadbalam || 31 ||
[Analyze grammar]

anyonyena hi sainyāni bhinnānyetāni sārathe |
anyonyaṃ samupāśritya na tyakṣyanti raṇājiram || 32 ||
[Analyze grammar]

etadantaramāsādya codayāśvānprahṛṣṭavat |
madhyamaṃ javamāsthāya vaha māmatra sārathe || 33 ||
[Analyze grammar]

bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ |
dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ || 34 ||
[Analyze grammar]

hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate |
nānādeśasamutthaiśca padātibhiradhiṣṭhitam || 35 ||
[Analyze grammar]

etāvaduktvā yantāraṃ brahmāṇaṃ parivarjayan |
sa vyatīyāya yatrograṃ karṇasya sumahadbalam || 36 ||
[Analyze grammar]

taṃ droṇo'nuyayau kruddho vikiranviśikhānbahūn |
yuyudhānaṃ mahābāhuṃ gacchantamanivartinam || 37 ||
[Analyze grammar]

karṇasya sainyaṃ sumahadabhihatya śitaiḥ śaraiḥ |
prāviśadbhāratīṃ senāmaparyantāṃ sa sātyakiḥ || 38 ||
[Analyze grammar]

praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca |
amarṣī kṛtavarmā tu sātyakiṃ paryavārayat || 39 ||
[Analyze grammar]

tamāpatantaṃ viśikhaiḥ ṣaḍbhirāhatya sātyakiḥ |
caturbhiścaturo'syāśvānājaghānāśu vīryavān || 40 ||
[Analyze grammar]

tataḥ punaḥ ṣoḍaśabhirnataparvabhirāśugaiḥ |
sātyakiḥ kṛtavarmāṇaṃ pratyavidhyatstanāntare || 41 ||
[Analyze grammar]

sa tudyamāno viśikhairbahubhistigmatejanaiḥ |
sātvatena mahārāja kṛtavarmā na cakṣame || 42 ||
[Analyze grammar]

sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham |
ākṛṣya rājannākarṇādvivyādhorasi sātyakim || 43 ||
[Analyze grammar]

sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ |
sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ || 44 ||
[Analyze grammar]

athāsya bahubhirbāṇairacchinatparamāstravit |
samārgaṇaguṇaṃ rājankṛtavarmā śarāsanam || 45 ||
[Analyze grammar]

vivyādha ca raṇe rājansātyakiṃ satyavikramam |
daśabhirviśikhaistīkṣṇairabhikruddhaḥ stanāntare || 46 ||
[Analyze grammar]

tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ |
abhyahandakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ || 47 ||
[Analyze grammar]

tato'nyatsudṛḍhaṃ vīro dhanurādāya sātyakiḥ |
vyasṛjadviśikhāṃstūrṇaṃ śataśo'tha sahasraśaḥ || 48 ||
[Analyze grammar]

sarathaṃ kṛtavarmāṇaṃ samantātparyavākirat |
chādayitvā raṇe'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ || 49 ||
[Analyze grammar]

athāsya bhallena śiraḥ sāratheḥ samakṛntata |
sa papāta hataḥ sūto hārdikyasya mahārathāt |
tataste yantari hate prādravaṃsturagā bhṛśam || 50 ||
[Analyze grammar]

atha bhojastvasaṃbhrānto nigṛhya turagānsvayam |
tasthau śaradhanuṣpāṇistatsainyānyabhyapūjayan || 51 ||
[Analyze grammar]

sa muhūrtamivāśvasya sadaśvānsamacodayat |
vyapetabhīramitrāṇāmāvahatsumahadbhayam |
sātyakiścābhyagāttasmātsa tu bhīmamupādravat || 52 ||
[Analyze grammar]

yuyudhāno'pi rājendra droṇānīkādviniḥsṛtaḥ |
prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm || 53 ||
[Analyze grammar]

sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ |
na cacāla tadā rājansātyakiḥ satyavikramaḥ || 54 ||
[Analyze grammar]

saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca |
anvadhāvadraṇe yatto yuyudhānaṃ yuyutsayā || 55 ||
[Analyze grammar]

tathā tamanudhāvantaṃ yuyudhānasya pṛṣṭhataḥ |
nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ || 56 ||
[Analyze grammar]

samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham |
pāñcālā vigatotsāhā bhīmasenapurogamāḥ |
vikramya vāritā rājanvīreṇa kṛtavarmaṇā || 57 ||
[Analyze grammar]

yatamānāṃstu tānsarvānīṣadvigatacetasaḥ |
abhitastāñśaraugheṇa klāntavāhānavārayat || 58 ||
[Analyze grammar]

nigṛhītāstu bhojena bhojānīkepsavo raṇe |
atiṣṭhannāryavadvīrāḥ prārthayanto mahadyaśaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: