Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
draupadeyānmaheṣvāsānsaumadattirmahāyaśāḥ |
ekaikaṃ pañcabhirviddhvā punarvivyādha saptabhiḥ || 1 ||
[Analyze grammar]

te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho |
pramūḍhā naiva vividurmṛdhe kṛtyaṃ sma kiṃcana || 2 ||
[Analyze grammar]

nākulistu śatānīkaḥ saumadattiṃ nararṣabham |
dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ || 3 ||
[Analyze grammar]

tathetare raṇe yattāstribhistribhirajihmagaiḥ |
vivyadhuḥ samare tūrṇaṃ saumadattimamarṣaṇam || 4 ||
[Analyze grammar]

sa tānprati mahārāja cikṣipe pañca sāyakān |
ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ || 5 ||
[Analyze grammar]

tataste bhrātaraḥ pañca śarairviddhā mahātmanā |
parivārya rathairvīraṃ vivyadhuḥ sāyakairbhṛśam || 6 ||
[Analyze grammar]

ārjunistu hayāṃstasya caturbhirniśitaiḥ śaraiḥ |
preṣayāmāsa saṃkruddho yamasya sadanaṃ prati || 7 ||
[Analyze grammar]

bhaimasenirdhanuśchittvā saumadattermahātmanaḥ |
nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ || 8 ||
[Analyze grammar]

yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāvapātayat |
nākuliścāśvayantāraṃ rathanīḍādapāharat || 9 ||
[Analyze grammar]

sāhadevistu taṃ jñātvā bhrātṛbhirvimukhīkṛtam |
kṣurapreṇa śiro rājannicakarta mahāmanāḥ || 10 ||
[Analyze grammar]

tacchiro nyapatadbhūmau tapanīyavibhūṣitam |
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham || 11 ||
[Analyze grammar]

saumadatteḥ śiro dṛṣṭvā nipatattanmahātmanaḥ |
vitrastāstāvakā rājanpradudruvuranekadhā || 12 ||
[Analyze grammar]

alambusastu samare bhīmasenaṃ mahābalam |
yodhayāmāsa saṃkruddho lakṣmaṇaṃ rāvaṇiryathā || 13 ||
[Analyze grammar]

saṃprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau |
vismayaḥ sarvabhūtānāṃ praharṣaścābhavattadā || 14 ||
[Analyze grammar]

ārṣyaśṛṅgiṃ tato bhīmo navabhirniśitaiḥ śaraiḥ |
vivyādha prahasanrājanrākṣasendramamarṣaṇam || 15 ||
[Analyze grammar]

tadrakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham |
abhyadravattato bhīmaṃ ye ca tasya padānugāḥ || 16 ||
[Analyze grammar]

sa bhīmaṃ pañcabhirviddhvā śaraiḥ saṃnataparvabhiḥ |
bhīmānugāñjaghānāśu rathāṃstriṃśadariṃdamaḥ |
punaścatuḥśatānhatvā bhīmaṃ vivyādha patriṇā || 17 ||
[Analyze grammar]

so'tividdhastadā bhīmo rākṣasena mahābalaḥ |
niṣasāda rathopasthe mūrchayābhipariplutaḥ || 18 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ |
vikṛṣya kārmukaṃ ghoraṃ bhārasādhanamuttamam |
alambusaṃ śaraistīkṣṇairardayāmāsa sarvataḥ || 19 ||
[Analyze grammar]

sa viddho bahubhirbāṇairnīlāñjanacayopamaḥ |
śuśubhe sarvato rājanpradīpta iva kiṃśukaḥ || 20 ||
[Analyze grammar]

sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ |
smaranbhrātṛvadhaṃ caiva pāṇḍavena mahātmanā || 21 ||
[Analyze grammar]

ghoraṃ rūpamatho kṛtvā bhīmasenamabhāṣata |
tiṣṭhedānīṃ raṇe pārtha paśya me'dya parākramam || 22 ||
[Analyze grammar]

bako nāma sudurbuddhe rākṣasapravaro balī |
parokṣaṃ mama tadvṛttaṃ yadbhrātā me hatastvayā || 23 ||
[Analyze grammar]

evamuktvā tato bhīmamantardhānagatastadā |
mahātā śaravarṣeṇa bhṛśaṃ taṃ samavākirat || 24 ||
[Analyze grammar]

bhīmastu samare rājannadṛśye rākṣase tadā |
ākāśaṃ pūrayāmāsa śaraiḥ saṃnataparvabhiḥ || 25 ||
[Analyze grammar]

sa vadhyamāno bhīmena nimeṣādrathamāsthitaḥ |
jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat || 26 ||
[Analyze grammar]

uccāvacāni rūpāṇi cakāra subahūni ca |
uccāvacāstathā vāco vyājahāra samantataḥ || 27 ||
[Analyze grammar]

tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ |
hayāśca bahavo rājanpattayaśca tathā punaḥ |
rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ || 28 ||
[Analyze grammar]

śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām |
chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām || 29 ||
[Analyze grammar]

nadīṃ pravartayāmāsa rakṣogaṇasamākulām |
vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān || 30 ||
[Analyze grammar]

taṃ tathā samare rājanvicarantamabhītavat |
pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam || 31 ||
[Analyze grammar]

tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata |
vāditraninadaścograḥ sumahāṃllomaharṣaṇaḥ || 32 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ |
nāmṛṣyata yathā nāgastalaśabdaṃ samīritam || 33 ||
[Analyze grammar]

tataḥ krodhābhitāmrākṣo nirdahanniva pāvakaḥ |
saṃdadhe tvāṣṭramastraṃ sa svayaṃ tvaṣṭeva māriṣa || 34 ||
[Analyze grammar]

tataḥ śarasahasrāṇi prādurāsansamantataḥ |
taiḥ śaraistava sainyasya vidrāvaḥ sumahānabhūt || 35 ||
[Analyze grammar]

tadastraṃ preṣitaṃ tena bhīmasenena saṃyuge |
rākṣasasya mahāmāyāṃ hatvā rākṣasamārdayat || 36 ||
[Analyze grammar]

sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ |
saṃtyajya saṃyuge bhīmaṃ droṇānīkamupādravat || 37 ||
[Analyze grammar]

tasmiṃstu nirjite rājanrākṣasendre mahātmanā |
anādayansiṃhanādaiḥ pāṇḍavāḥ sarvatodiśam || 38 ||
[Analyze grammar]

apūjayanmārutiṃ ca saṃhṛṣṭāste mahābalam |
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: