Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bṛhatkṣatramathāyāntaṃ kekayaṃ dṛḍhavikramam |
kṣemadhūrtirmahārāja vivyādhorasi mārgaṇaiḥ || 1 ||
[Analyze grammar]

bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām |
ājaghne tvarito yuddhe droṇānīkabibhitsayā || 2 ||
[Analyze grammar]

kṣemadhūrtistu saṃkruddhaḥ kekayasya mahātmanaḥ |
dhanuściccheda bhallena pītena niśitena ca || 3 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā |
vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām || 4 ||
[Analyze grammar]

athānyaddhanurādāya bṛhatkṣatro hasanniva |
vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham || 5 ||
[Analyze grammar]

tato'pareṇa bhallena pītena niśitena ca |
jahāra nṛpateḥ kāyācchiro jvalitakuṇḍalam || 6 ||
[Analyze grammar]

tacchinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam |
sakirīṭaṃ mahīṃ prāpya babhau jyotirivāmbarāt || 7 ||
[Analyze grammar]

taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ |
sahasābhyapatatsainyaṃ tāvakaṃ pārthakāraṇāt || 8 ||
[Analyze grammar]

dhṛṣṭaketumathāyāntaṃ droṇahetoḥ parākramī |
vīradhanvā maheṣvāso vārayāmāsa bhārata || 9 ||
[Analyze grammar]

tau parasparamāsādya śaradaṃṣṭrau tarasvinau |
śarairanekasāhasrairanyonyamabhijaghnatuḥ || 10 ||
[Analyze grammar]

tāvubhau naraśārdūlau yuyudhāte parasparam |
mahāvane tīvramadau vāraṇāviva yūthapau || 11 ||
[Analyze grammar]

girigahvaramāsādya śārdūlāviva roṣitau |
yuyudhāte mahāvīryau parasparajighāṃsayā || 12 ||
[Analyze grammar]

tadyuddhamāsīttumulaṃ prekṣaṇīyaṃ viśāṃ pate |
siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam || 13 ||
[Analyze grammar]

vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam |
dvidhā ciccheda bhallena prahasanniva bhārata || 14 ||
[Analyze grammar]

tadutsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ |
śaktiṃ jagrāha vipulāṃ rukmadaṇḍāmayasmayīm || 15 ||
[Analyze grammar]

tāṃ tu śaktiṃ mahāvīryāṃ dorbhyāmāyamya bhārata |
cikṣepa sahasā yatto vīradhanvarathaṃ prati || 16 ||
[Analyze grammar]

sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam |
nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm || 17 ||
[Analyze grammar]

tasminvinihate śūre trigartānāṃ mahārathe |
balaṃ te'bhajyata vibho pāṇḍaveyaiḥ samantataḥ || 18 ||
[Analyze grammar]

sahadeve tataḥ ṣaṣṭiṃ sāyakāndurmukho'kṣipat |
nanāda ca mahānādaṃ tarjayanpāṇḍavaṃ raṇe || 19 ||
[Analyze grammar]

madreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ |
bhrātā bhrātaramāyāntaṃ vivyādha prahasanniva || 20 ||
[Analyze grammar]

taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam |
durmukho navabhirbāṇaistāḍayāmāsa bhārata || 21 ||
[Analyze grammar]

durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ |
jaghāna caturo vāhāṃścaturbhirniśitaiḥ śaraiḥ || 22 ||
[Analyze grammar]

athāpareṇa bhallena pītena niśitena ca |
ciccheda sāratheḥ kāyācchiro jvalitakuṇḍalam || 23 ||
[Analyze grammar]

kṣurapreṇa ca tīkṣṇena kauravyasya mahaddhanuḥ |
sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ || 24 ||
[Analyze grammar]

hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā |
āruroha rathaṃ rājanniramitrasya bhārata || 25 ||
[Analyze grammar]

sahadevastataḥ kruddho niramitraṃ mahāhave |
jaghāna pṛtanāmadhye bhallena paravīrahā || 26 ||
[Analyze grammar]

sa papāta rathopasthānniramitro janeśvaraḥ |
trigartarājasya suto vyathayaṃstava vāhinīm || 27 ||
[Analyze grammar]

taṃ tu hatvā mahābāhuḥ sahadevo vyarocata |
yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam || 28 ||
[Analyze grammar]

hāhākāro mahānāsīttrigartānāṃ janeśvara |
rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam || 29 ||
[Analyze grammar]

nakulaste sutaṃ rājanvikarṇaṃ pṛthulocanam |
muhūrtājjitavānsaṃkhye tadadbhutamivābhavat || 30 ||
[Analyze grammar]

sātyakiṃ vyāghradattastu śaraiḥ saṃnataparvabhiḥ |
cakre'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare || 31 ||
[Analyze grammar]

tānnivārya śarāñśūraḥ śaineyaḥ kṛtahastavat |
sāśvasūtadhvajaṃ bāṇairvyāghradattamapātayat || 32 ||
[Analyze grammar]

kumāre nihate tasminmagadhasya sute prabho |
māgadhāḥ sarvato yattā yuyudhānamupādravan || 33 ||
[Analyze grammar]

visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ |
bhiṇḍipālāṃstathā prāsānmudgarānmusalānapi || 34 ||
[Analyze grammar]

ayodhayanraṇe śūrāḥ sātvataṃ yuddhadurmadam |
tāṃstu sarvānsa balavānsātyaktiryuddhadurmadaḥ |
nātikṛcchrāddhasanneva vijigye puruṣarṣabha || 35 ||
[Analyze grammar]

māgadhāndravato dṛṣṭvā hataśeṣānsamantataḥ |
balaṃ te'bhajyata vibho yuyudhānaśarārditam || 36 ||
[Analyze grammar]

nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ |
vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ || 37 ||
[Analyze grammar]

bhajyamānaṃ balaṃ rājansātvatena mahātmanā |
nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā || 38 ||
[Analyze grammar]

tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī |
sātyakiṃ satyakarmāṇaṃ svayamevābhidudruve || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: