Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ |
sindhurājaṃ parīpsanvai droṇānīkamupādravat || 1 ||
[Analyze grammar]

sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam |
kṛtāñjaliridaṃ vākyaṃ kṛṣṇasyānumate'bravīt || 2 ||
[Analyze grammar]

śivena dhyāhi māṃ brahmansvasti caiva vadasva me |
bhavatprasādādicchāmi praveṣṭuṃ durbhidāṃ camūm || 3 ||
[Analyze grammar]

bhavānpitṛsamo mahyaṃ dharmarājasamo'pi ca |
tathā kṛṣṇasamaścaiva satyametadbravīmi te || 4 ||
[Analyze grammar]

aśvatthāmā yathā tāta rakṣaṇīyastavānagha |
tathāhamapi te rakṣyaḥ sadaiva dvijasattama || 5 ||
[Analyze grammar]

tava prasādādicchāmi sindhurājānamāhave |
nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho || 6 ||
[Analyze grammar]

evamuktastadācāryaḥ pratyuvāca smayanniva |
māmajitvā na bībhatso śakyo jetuṃ jayadrathaḥ || 7 ||
[Analyze grammar]

etāvaduktvā taṃ droṇaḥ śaravrātairavākirat |
sarathāśvadhvajaṃ tīkṣṇaiḥ prahasanvai sasārathim || 8 ||
[Analyze grammar]

tato'rjunaḥ śaravrātāndroṇasyāvārya sāyakaiḥ |
droṇamabhyardayadbāṇairghorarūpairmahattaraiḥ || 9 ||
[Analyze grammar]

vivyādha ca raṇe droṇamanumānya viśāṃ pate |
kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ || 10 ||
[Analyze grammar]

tasyeṣūniṣubhiśchittvā droṇo vivyādha tāvubhau |
viṣāgnijvalanaprakhyairiṣubhiḥ kṛṣṇapāṇḍavau || 11 ||
[Analyze grammar]

iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam |
tasya cintayatastvevaṃ phalgunasya mahātmanaḥ |
droṇaḥ śarairasaṃbhrānto jyāṃ cicchedāśu vīryavān || 12 ||
[Analyze grammar]

vivyādha ca hayānasya dhvajaṃ sārathimeva ca |
arjunaṃ ca śarairvīraṃ smayamāno'bhyavākirat || 13 ||
[Analyze grammar]

etasminnantare pārthaḥ sajjaṃ kṛtvā mahaddhanuḥ |
viśeṣayiṣyannācāryaṃ sarvāstraviduṣāṃ varam |
mumoca ṣaṭśatānbāṇāngṛhītvaikamiva drutam || 14 ||
[Analyze grammar]

punaḥ sapta śatānanyānsahasraṃ cānivartinām |
cikṣepāyutaśaścānyāṃste'ghnandroṇasya tāṃ camūm || 15 ||
[Analyze grammar]

taiḥ samyagastairbalinā kṛtinā citrayodhinā |
manuṣyavājimātaṅgā viddhāḥ peturgatāsavaḥ || 16 ||
[Analyze grammar]

vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ |
rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ || 17 ||
[Analyze grammar]

cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ |
tulyarūpā gajāḥ peturgiryagrāmbudaveśmanām || 18 ||
[Analyze grammar]

peturaśvasahasrāṇi prahatānyarjuneṣubhiḥ |
haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva || 19 ||
[Analyze grammar]

rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ |
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarairhatāḥ || 20 ||
[Analyze grammar]

taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrānyudhi niṣṭapantam |
sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn || 21 ||
[Analyze grammar]

athātyarthavisṛṣṭena dviṣatāmasubhojinā |
ājaghne vakṣasi droṇo nārācena dhanaṃjayam || 22 ||
[Analyze grammar]

sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ |
dhairyamālambya bībhatsurdroṇaṃ vivyādha patribhiḥ || 23 ||
[Analyze grammar]

droṇastu pañcabhirbāṇairvāsudevamatāḍayat |
arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ || 24 ||
[Analyze grammar]

viśeṣayiṣyañśiṣyaṃ ca droṇo rājanparākramī |
adṛśyamarjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ || 25 ||
[Analyze grammar]

prasaktānpatato'drākṣma bhāradvājasya sāyakān |
maṇḍalīkṛtamevāsya dhanuścādṛśyatādbhutam || 26 ||
[Analyze grammar]

te'bhyayuḥ samare rājanvāsudevadhanaṃjayau |
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ || 27 ||
[Analyze grammar]

taddṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā |
vāsudevo mahābuddhiḥ kāryavattāmacintayat || 28 ||
[Analyze grammar]

tato'bravīdvāsudevo dhanaṃjayamidaṃ vacaḥ |
pārtha pārtha mahābāho na naḥ kālātyayo bhavet || 29 ||
[Analyze grammar]

droṇamutsṛjya gacchāmaḥ kṛtyametanmahattaram |
pārthaścāpyabravītkṛṣṇaṃ yatheṣṭamiti keśava || 30 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ |
parivṛttaśca bībhatsuragacchadvisṛjañśarān || 31 ||
[Analyze grammar]

tato'bravītsmayandroṇaḥ kvedaṃ pāṇḍava gamyate |
nanu nāma raṇe śatrumajitvā na nivartase || 32 ||
[Analyze grammar]

arjuna uvāca |
gururbhavānna me śatruḥ śiṣyaḥ putrasamo'smi te |
na cāsti sa pumāṃlloke yastvāṃ yudhi parājayet || 33 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ bruvāṇo bībhatsurjayadrathavadhotsukaḥ |
tvarāyukto mahābāhustatsainyaṃ samupādravat || 34 ||
[Analyze grammar]

taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau |
anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam || 35 ||
[Analyze grammar]

tato jayo mahārāja kṛtavarmā ca sāttvataḥ |
kāmbojaśca śrutāyuśca dhanaṃjayamavārayan || 36 ||
[Analyze grammar]

teṣāṃ daśasahasrāṇi rathānāmanuyāyinām |
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ || 37 ||
[Analyze grammar]

mācellakā lalitthāśca kekayā madrakāstathā |
nārāyaṇāśca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ || 38 ||
[Analyze grammar]

karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ |
bhāradvājaṃ puraskṛtya tyaktātmāno'rjunaṃ prati || 39 ||
[Analyze grammar]

putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyumivāntakam |
tyajantaṃ tumule prāṇānsaṃnaddhaṃ citrayodhinam || 40 ||
[Analyze grammar]

gāhamānamanīkāni mātaṅgamiva yūthapam |
maheṣvāsaṃ parākrāntaṃ naravyāghramavārayan || 41 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam |
anyonyaṃ vai prārthayatāṃ yodhānāmarjunasya ca || 42 ||
[Analyze grammar]

jayadrathavadhaprepsumāyāntaṃ puruṣarṣabham |
nyavārayanta sahitāḥ kriyā vyādhimivotthitam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: