Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tasminprabhagne sainyāgre vadhyamāne kirīṭinā |
ke nu tatra raṇe vīrāḥ pratyudīyurdhanaṃjayam || 1 ||
[Analyze grammar]

āhosvicchakaṭavyūhaṃ praviṣṭā moghaniścayāḥ |
droṇamāśritya tiṣṭhantaḥ prākāramakutobhayāḥ || 2 ||
[Analyze grammar]

saṃjaya uvāca |
tathārjunena saṃbhagne tasmiṃstava bale tadā |
hatavīre hatotsāhe palāyanakṛtakṣaṇe || 3 ||
[Analyze grammar]

pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ |
na tatra kaścitsaṃgrāme śaśākārjunamīkṣitum || 4 ||
[Analyze grammar]

tatastava suto rājandṛṣṭvā sainyaṃ tathāgatam |
duḥśāsano bhṛśaṃ kruddho yuddhāyārjunamabhyayāt || 5 ||
[Analyze grammar]

sa kāñcanavicitreṇa kavacena samāvṛtaḥ |
jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ || 6 ||
[Analyze grammar]

nāgānīkena mahatā grasanniva mahīmimām |
duḥśāsano mahārāja savyasācinamāvṛṇot || 7 ||
[Analyze grammar]

hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca |
jyākṣepaninadaiścaiva virāveṇa ca dantinām || 8 ||
[Analyze grammar]

bhūrdiśaścāntarikṣaṃ ca śabdenāsītsamāvṛtam |
sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata || 9 ||
[Analyze grammar]

tāndṛṣṭvā patatastūrṇamaṅkuśairabhicoditān |
vyālambahastānsaṃrabdhānsapakṣāniva parvatān || 10 ||
[Analyze grammar]

siṃhanādena mahatā narasiṃho dhanaṃjayaḥ |
gajānīkamamitrāṇāmabhito vyadhamaccharaiḥ || 11 ||
[Analyze grammar]

mahormiṇamivoddhūtaṃ śvasanena mahārṇavam |
kirīṭī tadgajānīkaṃ prāviśanmakaro yathā || 12 ||
[Analyze grammar]

kāṣṭhātīta ivādityaḥ pratapanyugasaṃkṣaye |
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ || 13 ||
[Analyze grammar]

khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca |
tena cotkruṣṭaśabdena jyāninādena tena ca |
devadattasya ghoṣeṇa gāṇḍīvaninadena ca || 14 ||
[Analyze grammar]

mandavegatarā nāgā babhūvuste vicetasaḥ |
śarairāśīviṣasparśairnirbhinnāḥ savyasācinā || 15 ||
[Analyze grammar]

te gajā viśikhaistīkṣṇairyudhi gāṇḍīvacoditaiḥ |
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ || 16 ||
[Analyze grammar]

ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā |
nipeturaniśaṃ bhūmau chinnapakṣā ivādrayaḥ || 17 ||
[Analyze grammar]

apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca |
śaraiḥ samarpitā nāgāḥ krauñcavadvyanadanmuhuḥ || 18 ||
[Analyze grammar]

gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā |
ācchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ || 19 ||
[Analyze grammar]

sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale |
padmānāmiva saṃghātaiḥ pārthaścakre nivedanam || 20 ||
[Analyze grammar]

yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ |
bhramatsu yudhi nāgeṣu manuṣyā vilalambire || 21 ||
[Analyze grammar]

kecidekena bāṇena sumuktena patatriṇā |
dvau trayaśca vinirbhinnā nipeturdharaṇītale || 22 ||
[Analyze grammar]

maurvīṃ dhanurdhvajaṃ caiva yugānīṣāstathaiva ca |
rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ || 23 ||
[Analyze grammar]

na saṃdadhanna cāpyasyanna vimuñcanna coddharan |
maṇḍalenaiva dhanuṣā nṛtyanpārthaḥ sma dṛśyate || 24 ||
[Analyze grammar]

atividdhāśca nārācairvamanto rudhiraṃ mukhaiḥ |
muhūrtānnipatantyanye vāraṇā vasudhātale || 25 ||
[Analyze grammar]

utthitānyagaṇeyāni kabandhāni samantataḥ |
adṛśyanta mahārāja tasminparamasaṃkule || 26 ||
[Analyze grammar]

sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe |
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ || 27 ||
[Analyze grammar]

sūpaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ |
cakrairvimathitairakṣai bhagnaiśca bahudhā yugaiḥ || 28 ||
[Analyze grammar]

varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ |
sragbhirābharaṇairvastraiḥ patitaiśca mahādhvajaiḥ || 29 ||
[Analyze grammar]

nihatairvāraṇairaśvaiḥ kṣatriyaiśca nipātitaiḥ |
adṛśyata mahī tatra dāruṇapratidarśanā || 30 ||
[Analyze grammar]

evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā |
saṃprādravanmahārāja vyathitaṃ vai sanāyakam || 31 ||
[Analyze grammar]

tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ |
droṇaṃ trātāramākāṅkṣañśakaṭavyūhamabhyagāt || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: