Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa |
tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca || 1 ||
[Analyze grammar]

anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane |
pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe || 2 ||
[Analyze grammar]

abhihārayatsu śanakairbharateṣu yuyutsuṣu |
raudre muhūrte saṃprāpte savyasācī vyadṛśyata || 3 ||
[Analyze grammar]

vaḍānāṃ vāyasānāṃ ca purastātsavyasācinaḥ |
bahulāni sahasrāṇi prākrīḍaṃstatra bhārata || 4 ||
[Analyze grammar]

mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ |
dakṣiṇena prayātānāmasmākaṃ prāṇadaṃstathā || 5 ||
[Analyze grammar]

sanirghātā jvalantyaśca peturulkāḥ samantataḥ |
cacāla ca mahī kṛtsnā bhaye ghore samutthite || 6 ||
[Analyze grammar]

viṣvagvātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ |
vavurāyāti kaunteye saṃgrāme samupasthite || 7 ||
[Analyze grammar]

nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ |
pāṇḍavānāmanīkāni prājñau tau vyūhatustadā || 8 ||
[Analyze grammar]

tato rathasahasreṇa dviradānāṃ śatena ca |
tribhiraśvasahasraiśca padātīnāṃ śataiḥ śataiḥ || 9 ||
[Analyze grammar]

adhyardhamātre dhanuṣāṃ sahasre tanayastava |
agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo'bravīt || 10 ||
[Analyze grammar]

adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam |
ahamāvārayiṣyāmi veleva makarālayam || 11 ||
[Analyze grammar]

adya paśyantu saṃgrāme dhanaṃjayamamarṣaṇam |
viṣaktaṃ mayi durdharṣamaśmakūṭamivāśmani || 12 ||
[Analyze grammar]

evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ |
maheṣvāsairvṛto rājanmaheṣvāso vyavasthitaḥ || 13 ||
[Analyze grammar]

tato'ntaka iva kruddhaḥ savajra iva vāsavaḥ |
daṇḍapāṇirivāsahyo mṛtyuḥ kālena coditaḥ || 14 ||
[Analyze grammar]

śūlapāṇirivākṣobhyo varuṇaḥ pāśavāniva |
yugāntāgnirivārciṣmānpradhakṣyanvai punaḥ prajāḥ || 15 ||
[Analyze grammar]

krodhāmarṣabaloddhūto nivātakavacāntakaḥ |
jayo jetā sthitaḥ satye pārayiṣyanmahāvratam || 16 ||
[Analyze grammar]

āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt |
śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī || 17 ||
[Analyze grammar]

rathapravaramāsthāya naro nārāyaṇānugaḥ |
vidhunvangāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ || 18 ||
[Analyze grammar]

so'grānīkasya mahata iṣupāte dhanaṃjayaḥ |
vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān || 19 ||
[Analyze grammar]

atha kṛṣṇo'pyasaṃbhrāntaḥ pārthena saha māriṣa |
prādhmāpayatpāñcajanyaṃ śaṅkhapravaramojasā || 20 ||
[Analyze grammar]

tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate |
āsansaṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ || 21 ||
[Analyze grammar]

yathā trasanti bhūtāni sarvāṇyaśaninisvanāt |
tathā śaṅkhapraṇādena vitresustava sainikāḥ || 22 ||
[Analyze grammar]

prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ |
evaṃ savāhanaṃ sarvamāvignamabhavadbalam || 23 ||
[Analyze grammar]

vyaṣīdanta narā rājañśaṅkhaśabdena māriṣa |
visaṃjñāścābhavankecitkecidrājanvitatrasuḥ || 24 ||
[Analyze grammar]

tataḥ kapirmahānādaṃ saha bhūtairdhvajālayaiḥ |
akarodvyāditāsyaśca bhīṣayaṃstava sainikān || 25 ||
[Analyze grammar]

tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha |
punarevābhyahanyanta tava sainyapraharṣaṇāḥ || 26 ||
[Analyze grammar]

nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ |
siṃhanādaiḥ savāditraiḥ samāhūtairmahārathaiḥ || 27 ||
[Analyze grammar]

tasminsutumule śabde bhīrūṇāṃ bhayavardhane |
atīva hṛṣṭo dāśārhamabravītpākaśāsaniḥ || 28 ||
[Analyze grammar]

codayāśvānhṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ |
etadbhittvā gajānīkaṃ pravekṣyāmyarivāhinīm || 29 ||
[Analyze grammar]

evamukto mahābāhuḥ keśavaḥ savyasācinā |
acodayaddhayāṃstatra yatra durmarṣaṇaḥ sthitaḥ || 30 ||
[Analyze grammar]

sa saṃprahārastumulaḥ saṃpravṛttaḥ sudāruṇaḥ |
ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ || 31 ||
[Analyze grammar]

tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān |
parānavākiratpārthaḥ parvatāniva nīradaḥ || 32 ||
[Analyze grammar]

te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat |
avākiranbāṇajālaistataḥ kṛṣṇadhanaṃjayau || 33 ||
[Analyze grammar]

tataḥ kruddho mahābāhurvāryamāṇaḥ parairyudhi |
śirāṃsi rathināṃ pārthaḥ kāyebhyo'pāharaccharaiḥ || 34 ||
[Analyze grammar]

udbhrāntanayanairvaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ |
sakuṇḍalaśirastrāṇairvasudhā samakīryata || 35 ||
[Analyze grammar]

puṇḍarīkavanānīva vidhvastāni samantataḥ |
vinikīrṇāni yodhānāṃ vadanāni cakāśire || 36 ||
[Analyze grammar]

tapanīyavicitrāṇi siktāni rudhireṇa ca |
adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ || 37 ||
[Analyze grammar]

śirasāṃ patatāṃ rājañśabdo'bhūtpṛthivītale |
kālena paripakvānāṃ tālānāṃ patatāmiva || 38 ||
[Analyze grammar]

tataḥ kabandhaḥ kaścittu dhanurālambya tiṣṭhati |
kaścitkhaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati || 39 ||
[Analyze grammar]

nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ |
amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ || 40 ||
[Analyze grammar]

hayānāmuttamāṅgaiśca hastihastaiśca medinī |
bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata || 41 ||
[Analyze grammar]

ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho |
tava sainyeṣu yodhānāṃ pārthabhūtamivābhavat || 42 ||
[Analyze grammar]

anyonyamapi cājaghnurātmānamapi cāpare |
pārthabhūtamamanyanta jagatkālena mohitāḥ || 43 ||
[Analyze grammar]

niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ |
śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam || 44 ||
[Analyze grammar]

sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ |
saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ || 45 ||
[Analyze grammar]

sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe |
mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ || 46 ||
[Analyze grammar]

udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ |
vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ || 47 ||
[Analyze grammar]

yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ |
tasya tasyāntako bāṇaḥ śarīramupasarpati || 48 ||
[Analyze grammar]

nṛtyato rathamārgeṣu dhanurvyāyacchatastathā |
na kaścittatra pārthasya dadarśāntaramaṇvapi || 49 ||
[Analyze grammar]

yattasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān |
lāghavātpāṇḍuputrasya vyasmayanta pare janāḥ || 50 ||
[Analyze grammar]

hastinaṃ hastiyantāramaśvamāśvikameva ca |
abhinatphalguno bāṇai rathinaṃ ca sasārathim || 51 ||
[Analyze grammar]

āvartamānamāvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ |
pramukhe tiṣṭhamānaṃ ca na kaṃcinna nihanti saḥ || 52 ||
[Analyze grammar]

yathodayanvai gagane sūryo hanti mahattamaḥ |
tathārjuno gajānīkamavadhītkaṅkapatribhiḥ || 53 ||
[Analyze grammar]

hastibhiḥ patitairbhinnaistava sainyamadṛśyata |
antakāle yathā bhūmirvinikīrṇairmahīdharaiḥ || 54 ||
[Analyze grammar]

yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā |
tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ || 55 ||
[Analyze grammar]

tattathā tava putrasya sainyaṃ yudhi paraṃtapa |
prabhagnaṃ drutamāvignamatīva śarapīḍitam || 56 ||
[Analyze grammar]

māruteneva mahatā meghānīkaṃ vidhūyatā |
prakālyamānaṃ tatsainyaṃ nāśakatprativīkṣitum || 57 ||
[Analyze grammar]

pratodaiścāpakoṭībhirhuṃkāraiḥ sādhuvāhitaiḥ |
kaśāpārṣṇyabhighātaiśca vāgbhirugrābhireva ca || 58 ||
[Analyze grammar]

codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ |
sādino rathinaścaiva pattayaścārjunārditāḥ || 59 ||
[Analyze grammar]

pārṣṇyaṅguṣṭhāṅkuśairnāgāṃścodayantastathāpare |
śaraiḥ saṃmohitāścānye tamevābhimukhā yayau |
tava yodhā hatotsāhā vibhrāntamanasastadā || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: