Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
ādadānastu śūrāṇāmāyūṃṣyabhavadārjuniḥ |
antakaḥ sarvabhūtānāṃ prāṇānkāla ivāgate || 1 ||
[Analyze grammar]

sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī |
abhimanyustadānīkaṃ loḍayanbahvaśobhata || 2 ||
[Analyze grammar]

praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ |
satyaśravasamādatta vyāghro mṛgamivolbaṇam || 3 ||
[Analyze grammar]

satyaśravasi cākṣipte tvaramāṇā mahārathāḥ |
pragṛhya vipulaṃ śastramabhimanyumupādravan || 4 ||
[Analyze grammar]

ahaṃ pūrvamahaṃ pūrvamiti kṣatriyapuṃgavāḥ |
spardhamānāḥ samājagmurjighāṃsanto'rjunātmajam || 5 ||
[Analyze grammar]

kṣatriyāṇāmanīkāni pradrutānyabhidhāvatām |
jagrāsa timirāsādya kṣudramatsyānivārṇave || 6 ||
[Analyze grammar]

ye kecana gatāstasya samīpamapalāyinaḥ |
na te pratinyavartanta samudrādiva sindhavaḥ || 7 ||
[Analyze grammar]

mahāgrāhagṛhīteva vātavegabhayārditā |
samakampata sā senā vibhraṣṭā naurivārṇave || 8 ||
[Analyze grammar]

atha rukmaratho nāma madreśvarasuto balī |
trastāmāśvāsayansenāmatrasto vākyamabravīt || 9 ||
[Analyze grammar]

alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite |
ahamenaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ || 10 ||
[Analyze grammar]

evamuktvā tu saubhadramabhidudrāva vīryavān |
sukalpitenohyamānaḥ syandanena virājatā || 11 ||
[Analyze grammar]

so'bhimanyuṃ tribhirbāṇairviddhvā vakṣasyathānadat |
tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ || 12 ||
[Analyze grammar]

sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau |
bhujau śiraśca svakṣibhru kṣitau kṣipramapātayat || 13 ||
[Analyze grammar]

dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam |
jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā || 14 ||
[Analyze grammar]

saṃgrāmadurmadā rājanrājaputrāḥ prahāriṇaḥ |
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ || 15 ||
[Analyze grammar]

tālamātrāṇi cāpāni vikarṣanto mahārathāḥ |
ārjuniṃ śaravarṣeṇa samantātparyavārayan || 16 ||
[Analyze grammar]

śūraiḥ śikṣābalopetaistaruṇairatyamarṣaṇaiḥ |
dṛṣṭvaikaṃ samare śūraṃ saubhadramaparājitam || 17 ||
[Analyze grammar]

chādyamānaṃ śaravrātairhṛṣṭo duryodhano'bhavat |
vaivasvatasya bhavanaṃ gatamenamamanyata || 18 ||
[Analyze grammar]

suvarṇapuṅkhairiṣubhirnānāliṅgaistribhistribhiḥ |
adṛśyamārjuniṃ cakrurnimeṣātte nṛpātmajāḥ || 19 ||
[Analyze grammar]

sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa |
ācitaṃ samapaśyāma śvāvidhaṃ śalalairiva || 20 ||
[Analyze grammar]

sa gāḍhaviddhaḥ kruddhaśca tottrairgaja ivārditaḥ |
gāndharvamastramāyacchadrathamāyāṃ ca yojayat || 21 ||
[Analyze grammar]

arjunena tapastaptvā gandharvebhyo yadāhṛtam |
tumburupramukhebhyo vai tenāmohayatāhitān || 22 ||
[Analyze grammar]

ekaḥ sa śatadhā rājandṛśyate sma sahasradhā |
alātacakravatsaṃkhye kṣipramastrāṇi darśayan || 23 ||
[Analyze grammar]

rathacaryāstramāyābhirmohayitvā paraṃtapaḥ |
bibheda śatadhā rājañśarīrāṇi mahīkṣitām || 24 ||
[Analyze grammar]

prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ |
rājanprāpuramuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ || 25 ||
[Analyze grammar]

dhanūṃṣyaśvānniyantṝṃśca dhvajānbāhūṃśca sāṅgadān |
śirāṃsi ca śitairbhallaisteṣāṃ ciccheda phālguniḥ || 26 ||
[Analyze grammar]

cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ |
rājaputraśataṃ tadvatsaubhadreṇāpataddhatam || 27 ||
[Analyze grammar]

kruddhāśīviṣasaṃkāśānsukumārānsukhocitān |
ekena nihatāndṛṣṭvā bhīto duryodhano'bhavat || 28 ||
[Analyze grammar]

rathinaḥ kuñjarānaśvānpadātīṃścāvamarditān |
dṛṣṭvā duryodhanaḥ kṣipramupāyāttamamarṣitaḥ || 29 ||
[Analyze grammar]

tayoḥ kṣaṇamivāpūrṇaḥ saṃgrāmaḥ samapadyata |
athābhavatte vimukhaḥ putraḥ śaraśatārditaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: