Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā |
duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadramabhyayāt || 1 ||
[Analyze grammar]

tato rājānamāvṛttaṃ saubhadraṃ prati saṃyuge |
dṛṣṭvā droṇo'bravīdyodhānparyāpnuta narādhipam || 2 ||
[Analyze grammar]

purābhimanyurlakṣyaṃ naḥ paśyatāṃ hanti vīryavān |
tamādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam || 3 ||
[Analyze grammar]

tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ |
trāsyamānā bhayādvīraṃ parivavrustavātmajam || 4 ||
[Analyze grammar]

droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ |
bṛhadbalo madrarājo bhūrirbhūriśravāḥ śalaḥ || 5 ||
[Analyze grammar]

pauravo vṛṣasenaśca visṛjantaḥ śitāñśarān |
saubhadraṃ śaravarṣeṇa mahatā samavākiran || 6 ||
[Analyze grammar]

saṃmohayitvā tamatha duryodhanamamocayan |
āsyādgrāsamivākṣiptaṃ mamṛṣe nārjunātmajaḥ || 7 ||
[Analyze grammar]

tāñśaraugheṇa mahatā sāśvasūtānmahārathān |
vimukhīkṛtya saubhadraḥ siṃhanādamathānadat || 8 ||
[Analyze grammar]

tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ |
nāmṛṣyanta susaṃrabdhāḥ punardroṇamukhā rathāḥ || 9 ||
[Analyze grammar]

ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa |
vyasṛjanniṣujālāni nānāliṅgāni saṃghaśaḥ || 10 ||
[Analyze grammar]

tānyantarikṣe ciccheda pautrastava śitaiḥ śaraiḥ |
tāṃścaiva prativivyādha tadadbhutamivābhavat || 11 ||
[Analyze grammar]

tataste kopitāstena śarairāśīviṣopamaiḥ |
parivavrurjighāṃsantaḥ saubhadramapalāyinam || 12 ||
[Analyze grammar]

samudramiva paryastaṃ tvadīyaṃ tadbalārṇavam |
abhimanyurdadhāraiko veleva makarālayam || 13 ||
[Analyze grammar]

śūrāṇāṃ yudhyamānānāṃ nighnatāmitaretaram |
abhimanyoḥ pareṣāṃ ca nāsītkaścitparāṅmukhaḥ || 14 ||
[Analyze grammar]

tasmiṃstu ghore saṃgrāme vartamāne bhayaṃkare |
duḥsaho navabhirbāṇairabhimanyumavidhyata || 15 ||
[Analyze grammar]

duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ |
droṇastu saptadaśabhiḥ śarairāśīviṣopamaiḥ || 16 ||
[Analyze grammar]

viviṃśatistu viṃśatyā kṛtavarmā ca saptabhiḥ |
bṛhadbalastathāṣṭābhiraśvatthāmā ca saptabhiḥ || 17 ||
[Analyze grammar]

bhūriśravāstribhirbāṇairmadreśaḥ ṣaḍbhirāśugaiḥ |
dvābhyāṃ śarābhyāṃ śakunistribhirduryodhano nṛpaḥ || 18 ||
[Analyze grammar]

sa tu tānprativivyādha tribhistribhirajihmagaiḥ |
nṛtyanniva mahārāja cāpahastaḥ pratāpavān || 19 ||
[Analyze grammar]

tato'bhimanyuḥ saṃkruddhastāpyamānastavātmajaiḥ |
vidarśayanvai sumahacchikṣaurasakṛtaṃ balam || 20 ||
[Analyze grammar]

garuḍānilaraṃhobhiryanturvākyakarairhayaiḥ |
dāntairaśmakadāyādaṃ tvaramāṇo'bhyahārayat |
vivyādha cainaṃ daśabhirbāṇaistiṣṭheti cābravīt || 21 ||
[Analyze grammar]

tasyābhimanyurdaśabhirbāṇaiḥ sūtaṃ hayāndhvajam |
bāhū dhanuḥ śiraścorvyāṃ smayamāno'bhyapātayat || 22 ||
[Analyze grammar]

tatastasminhate vīre saubhadreṇāśmakeśvare |
saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam || 23 ||
[Analyze grammar]

tataḥ karṇaḥ kṛpo droṇo drauṇirgāndhārarāṭśalaḥ |
śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ || 24 ||
[Analyze grammar]

vṛṣasenaḥ suṣeṇaśca kuṇḍabhedī pratardanaḥ |
vṛndārako lalitthaśca prabāhurdīrghalocanaḥ |
duryodhanaśca saṃkruddhaḥ śaravarṣairavākiran || 25 ||
[Analyze grammar]

so'tikruddho maheṣvāsairabhimanyurajihmagaiḥ |
śaramādatta karṇāya parakāyāvabhedanam || 26 ||
[Analyze grammar]

tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ |
prāviśaddharaṇīṃ rājanvalmīkamiva pannagaḥ || 27 ||
[Analyze grammar]

sa tenātiprahāreṇa vyathito vihvalanniva |
saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ || 28 ||
[Analyze grammar]

athānyairniśitairbāṇaiḥ suṣeṇaṃ dīrghalocanam |
kuṇḍabhediṃ ca saṃkruddhastribhistrīnavadhīdbalī || 29 ||
[Analyze grammar]

karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat |
aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ || 30 ||
[Analyze grammar]

sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ |
vicarandṛśyate sainye pāśahasta ivāntakaḥ || 31 ||
[Analyze grammar]

śalyaṃ ca bāṇavarṣeṇa samīpasthamavākirat |
udakrośanmahābāhustava sainyāni bhīṣayan || 32 ||
[Analyze grammar]

tataḥ sa viddho'stravidā marmabhidbhirajihmagaiḥ |
śalyo rājanrathopasthe niṣasāda mumoha ca || 33 ||
[Analyze grammar]

taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā |
saṃprādravaccamūḥ sarvā bhāradvājasya paśyataḥ || 34 ||
[Analyze grammar]

prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam |
tvadīyāśca palāyante mṛgāḥ siṃhārditā iva || 35 ||
[Analyze grammar]

sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ |
avanitalagataiśca bhūtasaṃghairativibabhau hutabhugyathājyasiktaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: