Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
saubhadrastu vacaḥ śrutvā dharmarājasya dhīmataḥ |
acodayata yantāraṃ droṇānīkāya bhārata || 1 ||
[Analyze grammar]

tena saṃcodyamānastu yāhi yāhīti sārathiḥ |
pratyuvāca tato rājannabhimanyumidaṃ vacaḥ || 2 ||
[Analyze grammar]

atibhāro'yamāyuṣmannāhitastvayi pāṇḍavaiḥ |
saṃpradhārya kṣamaṃ buddhyā tatastvaṃ yoddhumarhasi || 3 ||
[Analyze grammar]

ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ |
atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ || 4 ||
[Analyze grammar]

tato'bhimanyuḥ prahasansārathiṃ vākyamabravīt |
sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatrameva vā || 5 ||
[Analyze grammar]

airāvatagataṃ śakraṃ sahāmaragaṇairaham |
yodhayeyaṃ raṇamukhe na me kṣatre'dya vismayaḥ |
na mamaitaddviṣatsainyaṃ kalāmarhati ṣoḍaśīm || 6 ||
[Analyze grammar]

api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja |
pitaraṃ cārjunaṃ saṃkhye na bhīrmāmupayāsyati || 7 ||
[Analyze grammar]

tato'bhimanyustāṃ vācaṃ kadarthīkṛtya sāratheḥ |
yāhītyevābravīdenaṃ droṇānīkāya māciram || 8 ||
[Analyze grammar]

tataḥ saṃcodayāmāsa hayānasya trihāyanān |
nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān || 9 ||
[Analyze grammar]

te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ |
droṇamabhyadravanrājanmahāvegaparākramāḥ || 10 ||
[Analyze grammar]

tamudīkṣya tathāyāntaṃ sarve droṇapurogamāḥ |
abhyavartanta kauravyāḥ pāṇḍavāśca tamanvayuḥ || 11 ||
[Analyze grammar]

sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunirarjunādvaraḥ |
yuyutsayā droṇamukhānmahārathānsamāsadatsiṃhaśiśuryathā gajān || 12 ||
[Analyze grammar]

te viṃśatipade yattāḥ saṃprahāraṃ pracakrire |
āsīdgāṅga ivāvarto muhūrtamudadheriva || 13 ||
[Analyze grammar]

śūrāṇāṃ yudhyamānānāṃ nighnatāmitaretaram |
saṃgrāmastumulo rājanprāvartata sudāruṇaḥ || 14 ||
[Analyze grammar]

pravartamāne saṃgrāme tasminnatibhayaṃkare |
droṇasya miṣato vyūhaṃ bhittvā prāviśadārjuniḥ || 15 ||
[Analyze grammar]

taṃ praviṣṭaṃ parānghnantaṃ śatrumadhye mahābalam |
hastyaśvarathapattyaughāḥ parivavrurudāyudhāḥ || 16 ||
[Analyze grammar]

nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ |
huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ || 17 ||
[Analyze grammar]

ghorairhalahalāśabdairmā gāstiṣṭhaihi māmiti |
asāvahamamutreti pravadanto muhurmuhuḥ || 18 ||
[Analyze grammar]

bṛṃhitaiḥ śiñjitairhāsaiḥ khuranemisvanairapi |
saṃnādayanto vasudhāmabhidudruvurārjunim || 19 ||
[Analyze grammar]

teṣāmāpatatāṃ vīraḥ pūrvaṃ śīghramatho dṛḍham |
kṣiprāstro nyavadhīdvrātānmarmajño marmabhedibhiḥ || 20 ||
[Analyze grammar]

te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ |
abhipetustamevājau śalabhā iva pāvakam || 21 ||
[Analyze grammar]

tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ |
saṃtastāra kṣitiṃ kṣipraṃ kuśairvedimivādhvare || 22 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇānsaśarāvarakārmukān |
sāsicarmāṅkuśābhīśūnsatomaraparaśvadhān || 23 ||
[Analyze grammar]

saguḍāyomukhaprāsānsarṣṭitomarapaṭṭiśān |
sabhiṇḍipālaparighānsaśaktivarakampanān || 24 ||
[Analyze grammar]

sapratodamahāśaṅkhānsakuntānsakacagrahān |
samudgarakṣepaṇīyānsapāśaparighopalān || 25 ||
[Analyze grammar]

sakeyūrāṅgadānbāhūnhṛdyagandhānulepanān |
saṃcicchedārjunirvṛttāṃstvadīyānāṃ sahasraśaḥ || 26 ||
[Analyze grammar]

taiḥ sphuradbhirmahārāja śuśubhe lohitokṣitaiḥ |
pañcāsyaiḥ pannagaiśchinnairgaruḍeneva māriṣa || 27 ||
[Analyze grammar]

sunāsānanakeśāntairavraṇaiścārukuṇḍalaiḥ |
saṃdaṣṭauṣṭhapuṭaiḥ krodhātkṣaradbhiḥ śoṇitaṃ bahu || 28 ||
[Analyze grammar]

cārusraṅmukuṭoṣṇīṣairmaṇiratnavirājitaiḥ |
vinālanalinākārairdivākaraśaśiprabhaiḥ || 29 ||
[Analyze grammar]

hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ |
dviṣacchirobhiḥ pṛthivīmavatastāra phālguṇiḥ || 30 ||
[Analyze grammar]

gandharvanagarākārānvidhivatkalpitānrathān |
vīṣāmukhānvitriveṇūnvyastadaṇḍakabandhurān || 31 ||
[Analyze grammar]

vijaṅghakūbarākṣāṃśca vinemīnanarānapi |
vicakropaskaropasthānbhagnopakaraṇānapi || 32 ||
[Analyze grammar]

praśātitopakaraṇānhatayodhānsahasraśaḥ |
śarairviśakalīkurvandikṣu sarvāsvadṛśyata || 33 ||
[Analyze grammar]

punardvipāndvipārohānvaijayantyaṅkuśadhvajān |
tūṇānvarmāṇyatho kakṣyā graiveyānatha kambalān || 34 ||
[Analyze grammar]

ghaṇṭāḥ śuṇḍānviṣāṇāgrānkṣurapālānpadānugān |
śarairniśitadhārāgraiḥ śātravāṇāmaśātayat || 35 ||
[Analyze grammar]

vanāyujānpārvatīyānkāmbojāraṭṭabāhlikān |
sthiravāladhikarṇākṣāñjavanānsādhuvāhinaḥ || 36 ||
[Analyze grammar]

svārūḍhāñśikṣitairyodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ |
vidhvastacāmarakuthānviprakīrṇaprakīrṇakān || 37 ||
[Analyze grammar]

nirastajihvānayanānniṣkīrṇāntrayakṛdghanān |
hatārohānbhinnabhāṇḍānkravyādagaṇamodanān || 38 ||
[Analyze grammar]

nikṛttavarmakavacāñśakṛnmūtrāsṛgāplutān |
nipātayannaśvavarāṃstāvakānso'bhyarocata || 39 ||
[Analyze grammar]

eko viṣṇurivācintyaḥ kṛtvā prākkarma duṣkaram |
tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat |
vyahanatsa padātyoghāṃstvadīyāneva bhārata || 40 ||
[Analyze grammar]

evamekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ |
bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm || 41 ||
[Analyze grammar]

tvadīyāstava putrāśca vīkṣamāṇā diśo daśa |
saṃśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣaṇāḥ || 42 ||
[Analyze grammar]

palāyanakṛtotsāhā nirutsāhā dviṣajjaye |
gotranāmabhiranyonyaṃ krandanto jīvitaiṣiṇaḥ || 43 ||
[Analyze grammar]

hatānputrāṃstathā pitṝnsuhṛtsaṃbandhibāndhavān |
prātiṣṭhanta samutsṛjya tvarayanto hayadvipān || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: