Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
sarveṣāmeva me brūhi rathacihnāni saṃjaya |
ye droṇamabhyavartanta kruddhā bhīmapurogamāḥ || 1 ||
[Analyze grammar]

saṃjaya uvāca |
ṛśyavarṇairhayairdṛṣṭvā vyāyacchantaṃ vṛkodaram |
rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata || 2 ||
[Analyze grammar]

darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ |
vahanto nakulaṃ śīghraṃ tāvakānabhidudruvuḥ || 3 ||
[Analyze grammar]

kṛṣṇāstu meghasaṃkāśāḥ sahadevamudāyudham |
bhīmavegā naravyāghramavahanvātaraṃhasaḥ || 4 ||
[Analyze grammar]

hemottamapraticchannairhayairvātasamairjave |
abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram || 5 ||
[Analyze grammar]

rājñastvanantaraṃ rājā pāñcālyo drupado'bhavat |
jātarūpamayacchatraḥ sarvaiḥ svairabhirakṣitaḥ || 6 ||
[Analyze grammar]

lalāmairharibhiryuktaiḥ sarvaśabdakṣamairyudhi |
rājñāṃ madhye maheṣvāsaḥ śāntabhīrabhyavartata || 7 ||
[Analyze grammar]

taṃ virāṭo'nvayātpaścātsaha śūrairmahārathaiḥ |
kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca |
svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānamanvayuḥ || 8 ||
[Analyze grammar]

te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ |
vahamānā vyarājanta matsyasyāmitraghātinaḥ || 9 ||
[Analyze grammar]

hāridrasamavarṇāstu javanā hemamālinaḥ |
putraṃ virāṭarājasya satvarāḥ samudāvahan || 10 ||
[Analyze grammar]

indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ |
jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ || 11 ||
[Analyze grammar]

te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ |
varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ || 12 ||
[Analyze grammar]

āmapātranibhākārāḥ pāñcālyamamitaujasam |
dāntāstāmrāruṇā yuktāḥ śikhaṇḍinamudāvahan || 13 ||
[Analyze grammar]

tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ |
teṣāṃ tu ṣaṭsahasrāṇi ye śikhaṇḍinamanvayuḥ || 14 ||
[Analyze grammar]

putraṃ tu śiśupālasya narasiṃhasya māriṣa |
ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ || 15 ||
[Analyze grammar]

dhṛṣṭaketuśca cedīnāmṛṣabho'tibaloditaḥ |
kāmbojaiḥ śabalairaśvairabhyavartata durjayaḥ || 16 ||
[Analyze grammar]

bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ |
palāladhūmavarṇābhāḥ saindhavāḥ śīghramāvahan || 17 ||
[Analyze grammar]

mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ |
śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevamudāvahan || 18 ||
[Analyze grammar]

yuvānamavahanyuddhe krauñcavarṇā hayottamāḥ |
kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham || 19 ||
[Analyze grammar]

śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ |
yantuḥ preṣyakarā rājanrājaputramudāvahan || 20 ||
[Analyze grammar]

sutasomaṃ tu yaṃ dhaumyātpārthaḥ putramayācata |
māṣapuṣpasavarṇāstamavahanvājino raṇe || 21 ||
[Analyze grammar]

sahasrasomapratimā babhūvuḥ pure kurūṇāmudayendunāmni |
tasmiñjātaḥ somasaṃkrandamadhye yasmāttasmātsutasomo'bhavatsaḥ || 22 ||
[Analyze grammar]

nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ |
ādityataruṇaprakhyāḥ ślāghanīyamudāvahan || 23 ||
[Analyze grammar]

kāñcanapratimairyoktrairmayūragrīvasaṃnibhāḥ |
draupadeyaṃ naravyāghraṃ śrutakarmāṇamāvahan || 24 ||
[Analyze grammar]

śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ |
ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ || 25 ||
[Analyze grammar]

yamāhuradhyardhaguṇaṃ kṛṣṇātpārthācca saṃyuge |
abhimanyuṃ piśaṅgāstaṃ kumāramavahanraṇe || 26 ||
[Analyze grammar]

ekastu dhārtarāṣṭrebhyaḥ pāṇḍavānyaḥ samāśritaḥ |
taṃ bṛhanto mahākāyā yuyutsumavahanraṇe || 27 ||
[Analyze grammar]

palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam |
ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ || 28 ||
[Analyze grammar]

kumāraṃ śitipādāstu rukmapatrairuraśchadaiḥ |
saucittimavahanyuddhe yantuḥ preṣyakarā hayāḥ || 29 ||
[Analyze grammar]

rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ |
suvarṇamālinaḥ kṣāntāḥ śreṇimantamudāvahan || 30 ||
[Analyze grammar]

rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ |
kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyamudāvahan || 31 ||
[Analyze grammar]

astrāṇāṃ ca dhanurvede brāhme vede ca pāragam |
taṃ satyadhṛtimāyāntamaruṇāḥ samudāvahan || 32 ||
[Analyze grammar]

yaḥ sa pāñcālasenānīrdroṇamaṃśamakalpayat |
pārāvatasavarṇāśvā dhṛṣṭadyumnamudāvahan || 33 ||
[Analyze grammar]

tamanvayātsatyadhṛtiḥ saucittiryuddhadurmadaḥ |
śreṇimānvasudānaśca putraḥ kāśyasya cābhibho || 34 ||
[Analyze grammar]

yuktaiḥ paramakāmbojairjavanairhemamālibhiḥ |
bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ || 35 ||
[Analyze grammar]

prabhadrakāstu pāñcālāḥ ṣaṭsahasrāṇyudāyudhāḥ |
nānāvarṇairhayaśreṣṭhairhemacitrarathadhvajāḥ || 36 ||
[Analyze grammar]

śaravrātairvidhunvantaḥ śatrūnvitatakārmukāḥ |
samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ || 37 ||
[Analyze grammar]

babhrukauśeyavarṇāstu suvarṇavaramālinaḥ |
ūhuraglānamanasaścekitānaṃ hayottamāḥ || 38 ||
[Analyze grammar]

indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ |
āyātsuvaśyaiḥ purujinmātulaḥ savyasācinaḥ || 39 ||
[Analyze grammar]

antarikṣasavarṇāstu tārakācitritā iva |
rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan || 40 ||
[Analyze grammar]

karburāḥ śitipādāstu svarṇajālaparicchadāḥ |
jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevamudāvahan || 41 ||
[Analyze grammar]

ye tu puṣkaranālasya samavarṇā hayottamāḥ |
jave śyenasamāścitrāḥ sudāmānamudāvahan || 42 ||
[Analyze grammar]

śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ |
pāñcālyaṃ gopateḥ putraṃ siṃhasenamudāvahan || 43 ||
[Analyze grammar]

pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ |
tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ || 44 ||
[Analyze grammar]

māṣavarṇāstu javanā bṛhanto hemamālinaḥ |
dadhipṛṣṭhāścandramukhāḥ pāñcālyamavahandrutam || 45 ||
[Analyze grammar]

śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ |
padmakiñjalkavarṇābhā daṇḍadhāramudāvahan || 46 ||
[Analyze grammar]

bibhrato hemamālāśca cakravākodarā hayāḥ |
kosalādhipateḥ putraṃ sukṣatraṃ vājino'vahan || 47 ||
[Analyze grammar]

śabalāstu bṛhanto'śvā dāntā jāmbūnadasrajaḥ |
yuddhe satyadhṛtiṃ kṣaimimavahanprāṃśavaḥ śubhāḥ || 48 ||
[Analyze grammar]

ekavarṇena sarveṇa dhvajena kavacena ca |
aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata || 49 ||
[Analyze grammar]

samudrasenaputraṃ tu sāmudrā rudratejasam |
aśvāḥ śaśāṅkasadṛśāścandradevamudāvahan || 50 ||
[Analyze grammar]

nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ |
śaibyaṃ citrarathaṃ yuddhe citramālyāvahanhayāḥ || 51 ||
[Analyze grammar]

kalāyapuṣpavarṇāstu śvetalohitarājayaḥ |
rathasenaṃ hayaśreṣṭhāḥ samūhuryuddhadurmadam || 52 ||
[Analyze grammar]

yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam |
taṃ paṭaccarahantāraṃ śukavarṇāvahanhayāḥ || 53 ||
[Analyze grammar]

citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam |
ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ || 54 ||
[Analyze grammar]

ekavarṇena sarveṇa dhvajena kavacena ca |
dhanuṣā rathavāhaiśca nīlairnīlo'bhyavartata || 55 ||
[Analyze grammar]

nānārūpai ratnacitrairvarūthadhvajakārmukaiḥ |
vājidhvajapatākābhiścitraiścitro'bhyavartata || 56 ||
[Analyze grammar]

ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ |
te rocamānasya sutaṃ hemavarṇamudāvahan || 57 ||
[Analyze grammar]

yodhāśca bhadrakārāśca śaradaṇḍānudaṇḍajāḥ |
śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketumudāvahan || 58 ||
[Analyze grammar]

āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām |
avahanrathamukhyānāmayutāni caturdaśa || 59 ||
[Analyze grammar]

nānārūpeṇa varṇena nānākṛtimukhā hayāḥ |
rathacakradhvajaṃ vīraṃ ghaṭotkacamudāvahan || 60 ||
[Analyze grammar]

suvarṇavarṇā dharmajñamanīkasthaṃ yudhiṣṭhiram |
rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato'nvayuḥ |
varṇaiścoccāvacairdivyaiḥ sadaśvānāṃ prabhadrakāḥ || 61 ||
[Analyze grammar]

te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ |
pratyadṛśyanta rājendra sendrā iva divaukasaḥ || 62 ||
[Analyze grammar]

atyarocata tānsarvāndhṛṣṭadyumnaḥ samāgatān |
sarvāṇyapi ca sainyāni bhāradvājo'tyarocata || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: