Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikamupāgatam |
mahatā śaravarṣeṇa pratyagṛhṇādabhītavat || 1 ||
[Analyze grammar]

tato halahalāśabda āsīdyaudhiṣṭhire bale |
jighṛkṣati mahāsiṃhe gajānāmiva yūthapam || 2 ||
[Analyze grammar]

dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajitsatyavikramaḥ |
yudhiṣṭhiraṃ pariprepsumācāryaṃ samupādravat || 3 ||
[Analyze grammar]

tata ācāryapāñcālyau yuyudhāte parasparam |
vikṣobhayantau tatsainyamindravairocanāviva || 4 ||
[Analyze grammar]

tataḥ satyajitaṃ tīkṣṇairdaśabhirmarmabhedibhiḥ |
avidhyacchīghramācāryaśchittvāsya saśaraṃ dhanuḥ || 5 ||
[Analyze grammar]

sa śīghrataramādāya dhanuranyatpratāpavān |
droṇaṃ so'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ || 6 ||
[Analyze grammar]

jñātvā satyajitā droṇaṃ grasyamānamivāhave |
vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇamardayat || 7 ||
[Analyze grammar]

saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham |
cukruśuḥ pāṇḍavā rājanvastrāṇi dudhuvuśca ha || 8 ||
[Analyze grammar]

vṛkastu paramakruddho droṇaṃ ṣaṣṭyā stanāntare |
vivyādha balavānrājaṃstadadbhutamivābhavat || 9 ||
[Analyze grammar]

droṇastu śaravarṣeṇa chādyamāno mahārathaḥ |
vegaṃ cakre mahāvegaḥ krodhādudvṛtya cakṣuṣī || 10 ||
[Analyze grammar]

tataḥ satyajitaścāpaṃ chittvā droṇo vṛkasya ca |
ṣaḍbhiḥ sasūtaṃ sahayaṃ śarairdroṇo'vadhīdvṛkam || 11 ||
[Analyze grammar]

athānyaddhanurādāya satyajidvegavattaram |
sāśvaṃ sasūtaṃ viśikhairdroṇaṃ vivyādha sadhvajam || 12 ||
[Analyze grammar]

sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe |
tatastasya vināśāya satvaraṃ vyasṛjaccharān || 13 ||
[Analyze grammar]

hayāndhvajaṃ dhanurmuṣṭimubhau ca pārṣṇisārathī |
avākirattato droṇaḥ śaravarṣaiḥ sahasraśaḥ || 14 ||
[Analyze grammar]

tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ |
pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat || 15 ||
[Analyze grammar]

sa satyajitamālakṣya tathodīrṇaṃ mahāhave |
ardhacandreṇa ciccheda śirastasya mahātmanaḥ || 16 ||
[Analyze grammar]

tasminhate mahāmātre pāñcālānāṃ ratharṣabhe |
apāyājjavanairaśvairdroṇāttrasto yudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

pāñcālāḥ kekayā matsyāścedikārūṣakosalāḥ |
yudhiṣṭhiramudīkṣanto hṛṣṭā droṇamupādravan || 18 ||
[Analyze grammar]

tato yudhiṣṭhiraprepsurācāryaḥ śatrupūgahā |
vyadhamattānyanīkāni tūlarāśimivānilaḥ || 19 ||
[Analyze grammar]

nirdahantamanīkāni tāni tāni punaḥ punaḥ |
droṇaṃ matsyādavarajaḥ śatānīko'bhyavartata || 20 ||
[Analyze grammar]

sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ |
ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadadbhṛśam || 21 ||
[Analyze grammar]

tasya nānadato droṇaḥ śiraḥ kāyātsakuṇḍalam |
kṣureṇāpāharattūrṇaṃ tato matsyāḥ pradudruvuḥ || 22 ||
[Analyze grammar]

matsyāñjitvājayaccedīnkārūṣānkekayānapi |
pāñcālānsṛñjayānpāṇḍūnbhāradvājaḥ punaḥ punaḥ || 23 ||
[Analyze grammar]

taṃ dahantamanīkāni kruddhamagniṃ yathā vanam |
dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ || 24 ||
[Analyze grammar]

uttamaṃ hyādadhānasya dhanurasyāśukāriṇaḥ |
jyāghoṣo nighnato'mitrāndikṣu sarvāsu śuśruve || 25 ||
[Analyze grammar]

nāgānaśvānpadātīṃśca rathino gajasādinaḥ |
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ || 26 ||
[Analyze grammar]

nānadyamānaḥ parjanyo miśravāto himātyaye |
aśmavarṣamivāvarṣatpareṣāṃ bhayamādadhat || 27 ||
[Analyze grammar]

sarvā diśaḥ samacaratsainyaṃ vikṣobhayanniva |
balī śūro maheṣvāso mitrāṇāmabhayaṃkaraḥ || 28 ||
[Analyze grammar]

tasya vidyudivābhreṣu cāpaṃ hemapariṣkṛtam |
dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ || 29 ||
[Analyze grammar]

droṇastu pāṇḍavānīke cakāra kadanaṃ mahat |
yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ || 30 ||
[Analyze grammar]

sa śūraḥ satyavākprājño balavānsatyavikramaḥ |
mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām || 31 ||
[Analyze grammar]

kavacormidhvajāvartāṃ martyakūlāpahāriṇīm |
gajavājimahāgrāhāmasimīnāṃ durāsadām || 32 ||
[Analyze grammar]

vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām |
carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām || 33 ||
[Analyze grammar]

śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām |
raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm |
manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām || 34 ||
[Analyze grammar]

uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām |
vīrāpahāriṇīmugrāṃ māṃsaśoṇitakardamām || 35 ||
[Analyze grammar]

hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm |
krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām |
droṇaḥ prāvartayattatra nadīmantakagāminīm || 36 ||
[Analyze grammar]

kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām |
niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ || 37 ||
[Analyze grammar]

taṃ dahantamanīkāni rathodāraṃ kṛtāntavat |
sarvato'bhyadravandroṇaṃ kuntīputrapurogamāḥ || 38 ||
[Analyze grammar]

tāṃstu śūrānmaheṣvāsāṃstāvakābhyudyatāyudhāḥ |
rājāno rājaputrāśca samantātparyavārayan || 39 ||
[Analyze grammar]

tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ |
abhyatītya rathānīkaṃ dṛḍhasenamapātayat || 40 ||
[Analyze grammar]

tato rājānamāsādya praharantamabhītavat |
avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatadrathāt || 41 ||
[Analyze grammar]

sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicarandiśaḥ |
trātā hyabhavadanyeṣāṃ na trātavyaḥ kathaṃcana || 42 ||
[Analyze grammar]

śikhaṇḍinaṃ dvādaśabhirviṃśatyā cottamaujasam |
vasudānaṃ ca bhallena preṣayadyamasādanam || 43 ||
[Analyze grammar]

aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam |
kṣatradevaṃ tu bhallena rathanīḍādapāharat || 44 ||
[Analyze grammar]

yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim |
viddhvā rukmarathastūrṇaṃ yudhiṣṭhiramupādravat || 45 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ |
apāyājjavanairaśvaiḥ pāñcālyo droṇamabhyayāt || 46 ||
[Analyze grammar]

taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāramakṣiṇot |
sa hataḥ prāpatadbhūmau rathājjyotirivāmbarāt || 47 ||
[Analyze grammar]

tasminhate rājaputre pāñcālānāṃ yaśaskare |
hata droṇaṃ hata droṇamityāsīttumulaṃ mahat || 48 ||
[Analyze grammar]

tāṃstathā bhṛśasaṃkruddhānpāñcālānmatsyakekayān |
sṛñjayānpāṇḍavāṃścaiva droṇo vyakṣobhayadbalī || 49 ||
[Analyze grammar]

sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau |
vārdhakṣemiṃ citrasenaṃ senābinduṃ suvarcasam || 50 ||
[Analyze grammar]

etāṃścānyāṃśca subahūnnānājanapadeśvarān |
sarvāndroṇo'jayadyuddhe kurubhiḥ parivāritaḥ || 51 ||
[Analyze grammar]

tāvakāstu mahārāja jayaṃ labdhvā mahāhave |
pāṇḍaveyānraṇe jaghnurdravamāṇānsamantataḥ || 52 ||
[Analyze grammar]

te dānavā ivendreṇa vadhyamānā mahātmanā |
pāñcālāḥ kekayā matsyāḥ samakampanta bhārata || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: